पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १९] चक्रदत्तव्याख्यासंबलिता। ५३५ तं मूलकानां चूपेण यदराणामथापि वा। वत्वं नागरक्षारयोश्च कल्कलम् । पेयमन्नं घृतमित्यत्र अम्लार्थ उपोदिकायाःक्षीरिण्या मान्या वास्तुकस्य वा ॥ अनन्तरोतमेव द्रवं चांगेरीखरसादि देयम् । चन्यादयश्च सुवर्चलायाश्चञ्चोी शाळेनावल्गुजस्य वा । दशकल्काः उक्तं च तन्त्रान्तरे “पञ्चकोलविडाजाजीधान्य- शव्याः कारुकाणां वा जीवन्त्याश्चिमेंटस्य धा ॥ दाडिमवेतसैः । पचेदम्लं घृतं तद्वत् नाग रक्षारसंयुत"मिति लोणीकायाः सपाठायाः गुप्कशाकेन वा पुनः। ॥ ४५-४७ ॥ इपिदाडिमसिद्धन बहुलेहेन भोजयेत् ।। ३६ ॥ | दशमूलोपसिद्धं वा सविस्वमनुवासनम् । क्षोरिपी लमिका, सुवर्चला सूर्यभक्ता, चंचुनीटीचाः, कशताहाशठिविल्वैर्चा चचया चित्रकेण वा। कालप्माण्टनेदः, चिरभटः कल्टी, लोणिका स्वनामख्याता ; स्तब्धभ्रष्टगुदे पूर्व स्नेहस्वेदी प्रयोजयेत् ॥ ४८ ॥ शुष्फशाक लक्षदेशज शाकमित्येके ॥ ३४-३६ ॥ इति गुदभ्रंशेऽनुवासनम् । • कन्या स्याद्वालबिल्वानां तिलकल्कश्च तत्समः। दशमूलोपसिद्धमित्यादी अनुवासनमित्यानुवासनलेहः । अ. दनः सरोऽम्लनेताद्यः खडो हन्यात प्रवाहिकाम्/ त्रानुवासने स्नेहस्तु तैलमेव अन्ये तु घृतस्य प्रकान्तवात यवानां मुद्गमापाणां शालीनां च तिलस्य च । घृतमेयाहुः । शठीलादिनाप्यनुवासने लेहत्रयमुच्यते ॥४८॥ कोलानां घालविल्यानां धान्ययूपं प्रकल्पग्रेत्॥३८॥ सुस्विन्नं च मृदुभूतं पिचुना संप्रवेशयेत् । ऐकध्यं यमके भृष्टं दधि दाडिमसाधितम् । विवधवातवास्तु बहुशूलप्रवाहिकः ॥ ४९ ॥ वर्चक्षये शुकमुखं शाल्यन्नं तेन भोजयेत् ॥ ३९॥ सरक्तपिच्छतृष्णातः क्षीरसौहित्यमर्हति । दध्नः सरं वा यमके भृष्टं सगुडनागरम् । यसकस्योपरि क्षीरं धारोष्णं वा पिवेन्नरः ॥५०॥ सुरां वा यमके भृष्टां व्यञ्जनार्थे प्रदापयेत् ॥ ४०॥ शृतमैरण्डमूलेन चालविल्वेन वा पयः । फलाम्लं यमके भृष्टं यूपं गृञ्जनकस्य वा । एवं क्षीरप्रयोगेण रक्तं पिच्छावशाम्यति ॥५१॥ लोपाकरसमम्लं वा निग्धान्लं कच्छपत्य वा ४१ शूलं प्रवाहिका चैव विवन्धश्चोपशाम्यति । वहितित्तिरिक्षाणां वर्तकानां तथा रतः । सिन्धाम्लाः शालयश्चाग्र्या वर्चाक्षयरुजापहा:४२ पिचुना संप्रवेशयेदिति पिचुनाच्छादितं पीडयित्वा प्रवेश- अन्तराविरसं पूत्वा रक्त मेपस्य चोभयम् । येत् पिचुः स्थूलकर्पटिका । सौहित्यं तृप्तिः ॥ ४९-५१ ॥ पचेदार्डिमसाराम्लं सधान्यस्नेहनागरम् ॥ ४३ ॥ पित्तातिसारं पुनर्निदानोपशयाकृतिमिरामान्व- भोजनं रक्तशालीनां तेनाद्यात् प्रपिचेच तत् । यमुपलभ्य यथावलं लखनपाचनाभ्यामुपाचरेत् ॥ तथा वर्चाक्षयकृतैयाधिभिर्विप्रमुच्यते ॥ ४६॥ तृप्यत्तस्तु मुस्तपर्पटकोशीरशारिवाचन्दनकिरात- कल्कः स्यादित्यादिना खडम् । धान्ययूपमिति धान्यप्रधान दिक्तकोदीच्यवारिभिरुपचारः॥ ५३॥ यूपं यथोकमेव। यमकेति घृततैले दाडिमदधिसराभ्यां संस्कृतं आमान्वयं इति आमयुक्तं लंघनपाचनाभ्यां उपचरेदित्य- दधिदाडिमसाधितं । शालीनां यद्यपि बद्धवर्चस्त्वं उक्त नेन यत्पूर्व आमातिसारे सामान्य विधानमुक्तं तदिह नानुम- तथापीह खडयूपविशेषयुक्तानां शालीनां वर्चःक्षये हितत्वं न्यते । तन च प्रवर्तने क्रियमाणे अभियोगभयं स्यादिति दर्शयन्नाह-निग्धाम्लः शालयश्थाम्या चर्चाक्षयरुजापहा इति । भावः । यत्तु विरेचनमिह वक्तव्यं तन सामग्रीविशेषसंपन्ना- नावाप्रपिवेच तनिति उक्तविधानकृतेन द्रवेण संदिद्यात् । भाव एव ॥ ५२ ॥ ५३ ॥ पृथक् द्रवं पिवेत् वर्चःक्षयकृतैः मुखशोफदौर्बल्योदावर्तादिमिः लहितस्य चाहारकाले चलातिवला-सूर्य-शा- ॥३७-४४॥ लपर्णी-पृश्निपी-वृहतीकण्टकारिकाशतावरीश्व- गुदनिःसरणे शूले पानसम्लस्य सपिः। दंष्ट्रानियूहसंयुक्तेन यथासात्म्यं यवागूमण्डादिना प्रशस्यते निरामाणामथवाप्यनुवासनम् ॥ ६५ ॥ तर्पणादिना वा क्रमेणोपचारः ॥ ५४॥ चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम् । मुग्धमसूरहरेणुमकुष्ठकयूपैर्वा लावकपिजलश- घृतमुत्कथितं पेयं गुदभ्रंशरुजापहम् ॥ ४६॥ शहरिणणेयकालपुच्छकरसैरीषदम्लेर्वा क्रमशोऽग्निं इति चाझेरीधृतम् । सन्धुक्षयेत् ॥ ५५ ॥ सचव्यपिप्पलीमूले सव्योपविडदाडिमम् । अनुवन्धत्वे तु अस्य, दीपनीयपाचनीयोपशम. पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम् ४७ नीयसंग्रहणीयान् योगान् प्रयोजयेदिति ॥ ५६ ॥ इति गुदभ्रंशे चव्यादिधृतम् । लचितस्य चेत्यादौ सूर्यशालपणी मुद्गमाषपण्यौं । निर्वृह- सूनितमम्लधृतमाहं । अत्र चांगेरीरसकोलरसधिभिद्र- शब्देन च पडंगविधानसिद्धं अलमुच्यते । यवारवादिसाधने