पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् तस्यैवाधिकारात् । अनुबंधत्वेत्यादी पित्तातिसारानुवन्धे इमा- | वस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः। निति वक्ष्यमाणान् ॥ ५४-५६ ॥ स्नात्वा भुजीत पयसा जाङ्गलानां रसेन चा ॥७३॥ भवन्ति चात्रा पित्तातिसारख्वरशोथगुल्मा- सक्षौद्रातिविपं पिष्टवा चत्सकस्य फलत्वचम् । जीर्णातिसारग्रहणीप्रदोपान् । पिवेत् पित्तातिसारनं तण्डुलोदकलंयुतम् ॥१७॥ जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च वस्तिः ॥ ७ ॥ किराततिक्तकं सुस्तं वत्सकः सरसासनः । चिल्वं दारुहरिद्रां च त्वक् हीबेरं दुरालभाम् ५८ परिवेष्टयेदित्यादिना पिच्छावस्तिमाह । गते पयसीसत्र चन्दनं च मृणालं च नागरं लोप्रमुत्पलम् । पानीयमानेनैव पयःतं ज्ञेयम् । प्रस्थ इति ते पयसीसस्य तिला मोचरसो लोभ्रं समगा कमलोत्पलम् ॥५९॥ विशेषणं । गृन्तानि शाल्मले उल्लूखलेऽऽपोथ्य अपोथितात्पिण्डं उत्पलं धातकीपुष्पं दाडिमत्त्वङ्महौपधम्। |ते प्रस्थे पयसि मृट्टीवादिति योजना । मात्रयेति बचनात् कफलं नागरं पाठा जम्ब्बाम्रास्थिदुरालभाः ६० तैलसर्पिपोत्तत्र तावतीमात्रा यावत्या मेहमानं भवति तथा योगाः पडेते सक्षौद्रास्तण्डुलोदकसंयुताः । । यीमधुकल्कस्यापि तावतीमात्रा सावत्या धनो वस्तिर्भवति पेयाः पित्तातिसारघ्नाःलोकार्धन निदर्शिताः ६२ ॥ ७०-७४ ॥ जीर्णोपधानां शस्यन्ते यथायोगं प्रकल्पितः। पित्तातिसारी यस्त्वेता क्रियां मुक्त्वा निपेवते । रसैः सांसाहिकैयुक्ताः पुराणा रक्तशालयः ॥२॥ पित्तलान्यनपानानि तस्य पित्तं महाबलम् ॥ ७५ ॥ पित्तातिसारो दीप्तान्नेः क्षिप्रं समुपशाम्यति । कुर्याद्रतात्तिसारं तु रक्तमाशु प्रदूपयत् । आजक्षीरप्रयोगेण वलं वर्णश्च वर्धते ॥ ६३ ॥ तृप्णां शूलं विदाहं च गुदपाकं च दारुणम् ॥७॥ फलत्वचं फलं च खचंचेति फललचं । मृणाल सुपीरं । पित्तातिसारीलादिना पित्तातिसारस्यैव हेतुविशेषकृतावस्था- समझा घराहकान्ता इत्यन्ये ॥ ५७-६३॥ भेदरूपं रजातिसारं दर्शयति । अयंच रक्तातिसारो यद्यपि वहुदोपस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति । पित्तातिसारोत्तरकालभावितयोक्तः तथापि पित्तातिप्रकोपेण पैत्तिको यद्यतीसारः पयसा तं विरेचयेत् ॥ १४ ॥ रक्तदुष्ट्या च प्रथममपि भवत्येव दुटलादिति ज्ञेयम् । तेना- पलांशफलनियूहं पयला पाययेत तम् । त्रोत्पत्तिक्रियाभिधानं अतन्त्रम् । यथा पाण्डुरोगात्तु योसर्थ- ततोऽनुपाययेत् कोण क्षीरमेव यथावलम् ॥६५॥ मित्यादिना कामला उका उक्तं कसं विनापि कामला भवति प्रवाहिते तेन मले प्रशाम्यत्युदरामयः। एवमपि वास्स रक्तातीसारस्य पित्तजन्यलात् पैतिके एवाव- पलाशवत् प्रयोज्या वा बायमाणा विशोधिनी ६६ लेधः तेन पटसंख्या न व्याहन्यते । अतीसारस्य तु आमरत- संसर्या क्रियमाणायां शूलं यवनुवर्तते । शरुत् पित्तवातकफान् अतीसारकारकानभिधाय एकद्विनि- चुतदोपस्य तं शीघ्रं यथावदनुवासयेत् ॥ ६७ ॥ संसर्गात् त्रिंशद्धदा भवंति। ते केवलैः सह पत्रिंशदपि नं तिछति न निवर्तते । पलाशयदिति उक्तफलाशफलवि- अत्रैव पद्केऽन्तर्भावनीयं तत्र सूक्ष्मभेदगणनया स भेदः कृत धानेन । संसामिति पेयादिनामे ॥ ६४–६७ ॥ इत्यविरोधः ॥ ७५ ॥ ७६ ॥ शतपुष्पावरीभ्यां च पयसा मधुकेन च । छागं तत्र पयः शस्तं शीतं समधुशर्करम् । तैलपादं घृतं सिद्धं सविल्वमनुवालनम् ॥ ६८॥ पानाथै व्यञ्जनार्थ च गुदप्रक्षालनं तथा ॥ ७७ ॥ . कृतानुवासनस्यापि कृतसंसर्जनस्य च । भोजनं रक्तशालीनां पयसा तेन भोजयेत् । वर्तते यद्यतीसारः पिच्छावस्तिरतः परम् ॥ ६९ ॥ रसैः पारावतादीनां घृतभृष्टैः सशर्करैः ॥ ७८ ॥ शंतपुष्पेल्यादौ वरी शतावरी अनुवासनं दद्यादिति शेषः शशपक्षिमृगाणां च शीतानां वनचारिणाम् । ॥६८ ॥ ६॥ रसैरनम्लैः सघृत जयेत् तं सशर्करैः ॥ ७९ ॥ परिवेष्ट्य कुशैरारावृन्तानि शाल्मले। रुधिरं मार्गमाज वा वृतभृष्टं प्रशस्यते । कृष्णमृत्तिकयालिप्य स्वेदयेत् गोमयाशिना ॥७०॥ | काश्मर्या फलयूपो वा किंचिदम्लः सशर्करः ॥८॥ सुशुपका मृत्तिको ज्ञात्वा तानि वृन्तानि शाल्मले | नीलोत्पलं मोचरसो ससङ्गा पद्मकेशरम् । शूते पयसि मृद्रीयादापोथ्योलूखले ततः ॥ ७१ ॥ अजाक्षीरयुतं दद्याजीणे च पयसौदनम् ॥ ८१ ॥ पिष्टं सुप्टिसमं प्रस्थे तंत् पूतं तैलंसर्पिता। दुर्वलं पाययित्वा चा तस्यैवोपरि भोजयेत् । योजित मात्रया युक्तं कल्केन मधुकस्य च ॥ ७२ | | प्रागुक्तं नवनीतं वा दद्यात समधुशर्करम् ॥ ८२ ॥