पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १९... चक्रदत्तव्याख्यासंवलिता। ५३७ तत्र छागमिलादी व्यसनाधमिति .भोज्योपकरणार्थम् । पक्कता प्रशमं याति वेदना चोपशाम्यति । पयसा तेनेति छागेन पयसा मृगस्येदं साग अजस्येदमाज यथोक्तैः सेचनैः शीतैः शोणिते निम्नवत्यपि। रुचिरमिति योजना ॥ ७७-८२॥ गुदवसाणकटयूरु सेचयेद्धृतभावितम् ॥ ९७ ॥ प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः । चन्दनाद्येन तैलेन शतधौतेन सर्पिपा। ध्यहादारोग्यमाप्नोति पयसा क्षीरभु तथा ॥८॥ | कार्पाससहयोगेन सेचयेहुदणी ॥ ९८ ॥ पीत्वा शतावरीकल्क पयसा क्षीरभुक् जयेत् । अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते । रक्तातिसारं पीत्वा वा तथा सिद्धं घृतं नरः ॥८४॥ यदा वायुर्विवद्धश्च कृच्छं चरति वा न वा ॥ ९९॥ घृतं यवागूमण्डेन कुटजस्य फलैः शृतम् । पिच्छावस्ति तदा तस्य यथोक्तमुपकल्पयेत् । पेयं तस्यानुपातव्या पेया रक्तोपशान्तये ॥८५॥ प्रपौण्डरीकसिद्धेन सर्पिपा चानुचासयेत् ॥ १० ॥ त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च । प्रायशो दुर्चलगुदाश्चिरकालातिसारिणः । पिप्पली शृङ्गवेरं च द्राक्षा कटुकरोहिणी ॥ ८६ ॥ तसादभीक्ष्णशस्तेपां गुदस्नेहं प्रयोजयेत् ॥१०१ ॥ प्राश्येत्यादी सपिः प्राइयेति संबन्धः। कपिालो गौरति- त्तिरिः । क्षीरं भुनफीति क्षीरभुक् । कपिअलरसस्थाने माक्षिक प्रतिसारयेदवत्तृर्णयेत् । पिच्छावस्ति तदा तस्येति अनैवोपरि प्रक्षालनानामिति प्रक्षालनार्थ युक्तानां पटोलमधुकादीनां ज्ञेयम् । पीला शतावः कल्कं यवागूमण्डेन पेयं इति वस्तिग्रन्थोक्तं गुदे स्नेहं प्रयोजयेदिति नेहभावितपिचुप्रणय- संवन्धः ॥८३-८६॥ नेन गुदे सहप्रयोगमिच्छन्ति । अन्ये तु प्रकृतलादनुवासनेनै- , पड्भिरेतै घृतं सिद्धं पेयांमण्डावंचारितम् । पान प्रयोगमाहुः ॥९५-१०१ ॥ अतीसारं जयेच्छीधं त्रिदोपमपि दारुणम् ॥ ८७ ॥ पवनोऽतिप्रवृत्तो हि स्वे स्थाने लभतेऽधिकम् । कृष्णमृन्मधुकं शहं रुधिरं तण्डुलोदकम् । 'वलं तस्य सपित्तस्य जयाथै वस्तिरुत्तमः ॥ १०२ ॥ पीतमेकत्र सक्षौद्रं रक्तसंग्रहणं परम् ॥ ८८ ॥ रक्त विट्सहितं पूर्व पश्चाहा योऽतिसार्यते । पीतः प्रियङ्गुकाकल्कः सक्षौदस्तण्डुलाम्भसा । शतावरीवृतं तस्य लेहार्थमुपकल्पयेत् ॥ १०३ ॥ रक्तनावं जयेच्छीनं धन्यमांसरसाशिनः ॥ ८९॥ शर्करा/शिकं लीढं नवनीतं नवोद्धृतम् । कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः। क्षौद्रपादं जयेच्छीनं तं विकारं हिताशिनः ॥१०४॥ आजेन पयसा-पीतः सद्यो रक्तं नियच्छति ॥९॥ न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य बासयेत् । पभिरितिपदं यथालाभनिषेधार्थम् । कृष्णमृदित्यादी अहोरात्र जले तप्ते घृतं तेनाम्भसा पचेत् ॥१०५॥ रुधिरं शोणितं के चित्कुहुममाहुः। शर्करापंचभागिक इत्यत्र तर्ध शर्करायुक्तं लियात्सझौद्वपादिकम् । शर्करा पश्चमभागेन कृष्णतिलदानं । उता हि जतूकणे कृष्ण- अधो वा यदि वाप्यूज़ यस्य रक्तं प्रवर्तते ॥१०६॥ तिलान् शर्करया छागीपयसेति ॥ ८५-९० ॥ यस्त्वेवं दुर्वलो मोहात्पित्तलान्येव सेवते । पलं वत्सकवीजस्य श्रपयित्वा रसं पिबेत् । शीघ्र विपद्यते प्राप्य वलीपाकं सुदारुणम् ॥१०७॥ यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम् ॥९॥ श्लेष्मातिसारे प्रथमं हितं लङ्गनपाचनम् । पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्भसा । योऽयश्वामातिसारनो यथोक्तो दीपनो गण॥१०८॥ दाहतृष्णाप्रमेहेभ्यो रक्ततावाद्विमुच्यते ।। ९२.॥

खे स्थाने इति पक्काशये यस्तिरिति सामान्यवचनात् . अनु

गुदो बहुभिरुत्थानैर्वस्य पित्तेन पच्यते । सेचयेत्तं सुशीतेन पटोलमधुकाम्बुना ॥ ९३ ॥ वासनं निरूहश्च ज्ञेयः। शतावरीघृतमिति शतावरीमूलतुला वतन इत्यादिना योनिव्यापद्धृतम् शतावरीवृतम् । विका- पञ्चवल्कमधूकानां रसैरिक्षुरसैघृतैः । रमिति रक्तं स. वहतीत्यादिनोक्तम् । वलीपाकमिति, गुदवली- छागैर्गव्यः पयोभिवा शर्कराक्षौद्रसंयुतैः ॥ २४ ॥ प्राकं 1 दीपनो गण इति शालीपर्णीत्यादिनोक्तः ॥१०२-१०८॥ पलमिलादौ रसामिति क्वार्थ । रसाशीति मांसरसभुशानः । ललितस्यानुपूर्वी च कृतायाःन निवर्तते । इक्षुरसैघृतरित्यन्तेन सेचंयेदिल्लनुवर्तते ॥ ९१-९४ । प्रक्षालनानां कल्कै संसर्पिकैः प्रलेपयेत् । कफजो यद्यतीसारः कफनैस्तमुपाचरेत् ॥ १०९.॥ विल्वकर्कटिकामुस्तमभया विश्वसेषजम् । एपांचा सुकृतैश्चूणैस्तं गुदं प्रतिसारयेत् ॥ ९५ ॥ वंचा विडङ्गंभूतीकं धान्यकं देवदारुच ॥ ११० ॥ धातकीलोभ्रचूर्णैर्वा समांशैः प्रतिसारयेत् । कुष्ठं सातिविषा पाठा व्यं. कटुकरोहिणी:।. तथा तन स्त्रवत्यत्रं गुदं तैः मतिसारितम् ॥ ९६ ॥ | पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली ॥१११॥ ६८