पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ चरकसंहिता। [चिकित्सितस्थानम् योगाञ्छ्रोकार्धविहितांश्चतुरस्तान्प्रयोजयेत्। "स्वे स्थाने मारुतोऽवश्यं वर्धते कफसंक्षये। शृताञ्छेप्मातिसारेषु कायाग्निचलवर्धनान् ॥११२॥ स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत् १२७ कफनैस्तमुपाचरेदित्युक्तम् तेन विल्वकर्कटकेत्यादिना बिल्वतैलेनेति सिद्धौ ‘दशमूलं बलारान्नेत्यादिना वक्ष्य- योगमाह ॥१०९-११२॥ माणं विल्वतलं । वचान्तरिति पिप्पलीविल्वकुष्टानां शताहाव- अजाजी ससितां पाठां नागरं मरिचानि च । चयोरित्यत्रोक्तर्वचान्तैः । संप्रति सर्वातिसारेषु पकाशयन्याप- थातकीद्विगुणं दद्यान्मातुलुङ्गरताप्लुतम् ॥ ११३॥ कत्वेन वायुवृद्धिर्भवति साचाशुकारितया खरया जेतव्येति रसाञ्जनं सातिविपं कुटजस्य फलानि च । दर्शयन्नाह से स्थानेइत्यादिना कफसंक्षयादिल्लनेन कफसंक्षये थातकीद्विगुणं दद्यात्पातुं सक्षौद्रनागरम् ॥११४॥ | रूक्षशरीरतया वायुः कुप्यति लेप्मशोणिते वृद्धे शरीरवायुः धातकी नागरं विल्वं लो, पन्नस्य केशरम् । विवृतप्रसवो भवति इति ॥ १२५–१२७ ॥ जम्वृत्वनागरं धान्यं पाठा मोचरसं वला ॥१५॥ वातस्यानुजयेत्पित्तं पित्तत्यानुजयेत्कफम् । समझा धातकी बिल्वमध्यं जम्व्याम्रयोस्त्वचा। त्रयाणां वा जयेत्पूर्व यो भवेद्वलवत्तमः ॥ १२८ ॥ कपित्थानि विडङ्गानि नागरं मरिचानि च ॥११६|| पूर्व ज्यराध्याये सन्निपातचिकित्सायां कफस्थानानुपया चाङ्गेरीकोलतकाम्लांश्चतुरस्तान्कफातुरे। वा इत्यनेन कफपित्तवातादीनां झमेण चिकित्सा अतीसारेऽपि लोकार्धविहितान्दद्यात्सलेहलवणान्खडान् १९७ | निदोपजे कदाचित्स्यादिलाशा अत्र विशिष्टं क्रममाह- कपित्थमध्यं लीडा तु सव्योपक्षौद्रशर्करम् । वातस्यान्विलादि । अयंच कमो निरामसन्निपातातिसारे एव कंट्फलं मधुयुक्तं वा मुच्यते जठरामयात् ॥११८॥ शेयः । सामे तु प्रथममामस्यैव चिकित्सितं कर्तव्यम् ।।१२८॥ धातकी द्विगुणमिति। एकद्रव्यापेक्षया द्विगुणया थातक्या तत्र ग्लोकः। युक्त अजाजीमित्यादी अतितामिति पिप्पली जाकणे त्वयं प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता तथा । योगः । पाठा जातीफलं च्योपं धातकी द्विगुणमित्युक्तम् ॥ किया चावस्थिकी लिद्धा निर्दिष्टा बतिसारिणाम् ११३-११८॥ इति चरकसंहितायामतीसारचिकित्सितं नाम फणां मधुयुतां पीत्वा तक्रं पीत्वा सचित्रकम् । एकोनविंशोऽध्यायः ॥ १९ ॥ जग्ध्वा वा चालविल्वानि मुच्यते जठरामयात् ॥ बालविल्वं गुडं तैलं पिप्पली विश्वरूपजम् । । समत्रिदोपातिसारचिकित्साकममभिधाय विषमत्रिदोपा. लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः ॥१२०॥ तिसार चिकित्साक्रममाह-प्रागुत्पत्तीलादिना अध्यायार्थसं: भोज्यं सूलकपायेण वातश्चोपसेवनः । नहः ॥ १२९ ॥ वातातिलारविहितैयूँपैसिरसैः खडैः ॥ १२१ ।। इति चरकसंहितायां अतीसारचिकित्सितं समाप्तम् ॥ पूर्वोक्तमम्लसर्पि, पटपलं वा यथावलम् । पुराणं वा घृतं दद्याचवागूमण्डमिश्रितम् ॥१२२॥ वातन्लेप्मविवन्धे वा कफे वाऽतिनवत्यपि। विंशोऽध्यायः। शूले प्रवाहिकायां वा पिच्छावस्ति प्रयोजयेत्१२३ अथातश्छर्दिचिकित्सितं व्याख्यास्यामः । पिप्पलीविल्वकुष्ठानां शताहावचयोरपि । यशस्विनं ब्रह्मतपोथुतिभ्यां कल्कैः सलवणैर्युक्तं पूर्वोक्त सन्निधापयेत् ॥१२॥ ज्वलन्तमन्यर्कसमप्रभावम् । कणां मधुयुतामित्यत्र कणा पिप्पली । अन्ये कणानिति पुनर्वसुं भूतहिते निविष्टं पठंति कणानित्यनेन च यष्टीतण्डुलान् बाहरांति । चाते प्रति पप्रच्छ शिष्योऽत्रिजमग्निवेशः॥१॥ . हत इति वद्धे वाते । उपसेवनैरिति व्यशनैः पूर्वोत्तमम्लसर्पि शरीरे मार्गद्वयं प्रधानं अधोगुदमूर्ध्व मुखं तदधोमार्गाति- रिति चांगेरीकोलध्यम्लेत्यादिनोक्तम् । पिच्छावस्तिं प्रयो- प्रवृत्तिदोषमतीसारममिधाय ऊर्ध्वातिदोपप्रवृत्तिरूपा छर्दिर- जयेदिति यदुक्तं तत्रापि पिच्छावस्तेचिशेपणमाह । पिप्पल्या-च्यते इति छद्यध्यायसंवन्धः । ब्रह्मणः तत्त्वज्ञानस्य तपसच दिकल्कैर्युक्त सनिधापयेदिति ॥ ११९-१२४ ॥ द्युतिः ताभ्यां ज्वलन्तम् ॥१॥ प्रत्यागते सुखेःस्वातं कृताहारं दिनात्यये । यारछर्दयः पञ्च पुरा त्वयोक्ता विल्वतैलेन मंतिमान्मुखोष्णेनानुवासयेत् ॥१२५॥ रोगाधिकारे भिपजां वरिष्ट । वचान्तैरथवा कल्फैस्तैलं पक्त्वानुवासयेत् । तासां चिकित्सां सनिदानलिङ्गा यहुशः कफवातात तथा स लभते सुखम्॥१२६॥ यथावदाचक्ष्वः नृणां हितार्थम् ॥ २॥