पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २०] चक्रदत्तव्याख्यासंबलिता। तदग्निवेशस्य वचो निशम्य पित्तं भृशोणं हरितं सतिक्तं प्रीतो सिषश्रेष्ठ इदं जगाद । धूनं च पिचेन वमेत्सदाहम् ॥ ९ ॥ याश्छर्दयः पञ्च पुरा भयोक्ता- अजीर्णेत्यादिना पित्तजायाः हेतुलक्षणे ब्रूते अजीणे स्ता विस्तरेण ब्रुवतो निचोध ॥३॥ इति । अजीर्णे भोजनम् । रसायनीभिरिति स्रोतोभिः । मूर्धति रोगाधिकारे' इत्यष्टोदरीये पृथक् वातादिषु त्रियु च मिलि- तापेन संवध्यते । धून धूम्रवर्णम् ॥८॥९.' तेघु प्रभवः उत्पत्तियांसां ताः पृथक् त्रिप्रभवाश्चतस्रः ।

स्निग्धातिगुर्वाम विदाहिभोज्यैः

द्विष्टार्थयोगादपीत्यत्र द्विष्टशब्देन प्रतीपाशुचिपूरसादयोऽपि स्वप्नादिभिश्चैव कफोऽतिवृद्धः। द्वेष्यतया गृह्यन्ते। द्विष्टप्रतीपेत्यादौ वक्ष्यमाणा द्विष्टार्थछर्दिनि- उरशिरोमर्मरसायनीश्च दाने द्विष्टशब्देन गोवलीवर्दन्यायात प्रतिपुरुपनियतद्विष्टंख- सर्वाः समावृत्य वाम करोति ॥१०॥ मुच्यते तेनेह उतार्थशब्देन प्रतिपादिता छर्दिरुच्यते ॥२॥३॥ तन्द्रायमाधुर्यकफासेक- 'दोषैः पृथनिप्रभवाश्चतलो संतोपनिद्रारुचिगौरवार्तः। द्विधार्थयोगादपि पञ्चमी स्यात् । सिग्धं धनं स्वादुकर्फ विशुद्धं तासां हृदुत्क्लेशकफप्रसेको सलोमहर्षोऽल्पर वमेत्तु ॥ ११ ॥ द्वेषोऽशने चैवं हि पूर्वरूपम् ॥ ४॥ स्निग्धेत्यादिना, कफजमाह । संतोपोऽत्र तृप्तिः । अन्य तु यद्यपि हेलभिधानपूर्वक पूर्वरूपाभिधानं युज्यते हेतूत्तर- संतोपो मानस एव अत्र व्याधिप्रभावाद्भवति । अल्परुजमिति फालभाविवादेव पूर्वरूपस्य तथाप्यल्पवक्तव्यलात् तासामि क्रियाविशेषणम् ॥ १० ॥११॥ स्मादिना पूर्वरूपमाह । पूर्वरूपं लिजाल्पवादुच्यते एवमन्यत्रापि साक्षारसूचितपूर्वाभिधानेन ज्ञेयम् ॥ ४ ॥ समश्नतः सर्वरसान्प्रसक्त- व्यायामतीक्ष्णौपधशोकरोग- मामप्रदोष विपर्ययैश्च । सर्व प्रकोपं युगपत्प्रपन्ना- भयोपवासाद्यतिकर्पितस्य । श्छदि त्रिदोषां जनयन्ति दोषाः ॥ १२ ॥ क्रुद्धो महास्रोतसि मातरिश्वा शूलाविपाकारुचिदाहतृष्णा- दोपान्समुरिक्लश्य तदूर्ध्वमस्यन् ॥ ५॥ श्वासप्रमोहप्रवला प्रसकम् । आमाशयोद्रेककृताच मर्म छर्दिस्त्रिदोपाल्लवणास्लतील- प्रपीडयन् छर्दिसुदीरयेच। सान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥ १३ ॥ हत्पार्श्वपीडामुखशोपमूर्व- नाभ्यर्तिकासस्वरभेदतोदैः ॥ ६॥ समश्नत इत्यादिना निदोपजमाह । समश्नतः सर्वरसा- उद्गारशब्दप्रबलं सफेनं निति पथ्यापथ्यभेलकरूपतया भजतः। उकं हि- 'पभ्या- विच्छिन्नकृष्णं तनुकं कपायम् । पथ्यमिहैकत्र भुक्तं ..संमशनं मत'मित्यत्र, न तु -सर्वरसान् भुञानस्येत्यर्थः । सर्वरसभोजनं हि पथ्यमेव । तेनेह तस्य कृच्छ्रेण चाल्पं महता च वेगे- नार्तोऽनिलाच्छर्दयतीह दुःखम् ॥ ७॥ त्रिदोषकर्तृत्वं न.स्यात् ! प्रसामिति आमस्य वा शदोपः आमप्रदोषः ॥ १२॥ १३ ॥ व्यायामेत्यादिना. वातजहेतुमाह। महास्रोतसीति कोष्ठे दोपानिति बहुवचनं वहूनां उल्लेशनीयस्य विद्यमानखाद सा विट्स्त्रेदमूत्राम्बुवहानि वायुः रक्तादेरपि छादिदोपशब्देनाभिधानात् । ऊर्ध्वक्षिपणं आमा- स्त्रोतांसि संरुभ्य यदोवमेति' शयोद्रेकेण उदीरितो. वायुरेव किंवा आमाशयोद्वेगकृत्त इति उत्सन्नदोषस्य तदाचितं तं द्वितीयाबहुवचनं दोपानिलस्य विशेषणम् । मर्मेति हृदयम् । दोपं समुद्भूय नरस्य कोष्टात् ॥ १४॥ . फपायमिति कपायरस कपायवर्णों चा ॥५-७ ॥ विण्मूत्रयोस्तत्समवर्णगन्धं - अजीर्णकदम्लविदाहशीते- तृश्वासहिकार्तियुतं प्रसक्तम् । रामाशये पित्तमुदीर्णवेगम् । प्रच्छर्दयेइष्टमिहातिवेगा-- रसायनीमिर्विसृतं प्रपीड्य. झ्यादितश्वाशु विनाशमेति ॥ १५ ॥ सर्मोच॑मागम्य धर्मि करोति ॥ ८॥ विदखेदेत्यादिना : उपद्रवयुक्तांइछेदीन् 'उपद्रवादसाध्या- मूर्छापिपासामुखशोपमू : माह । विण्मूत्रयोत्तत्समगन्धवर्ण छर्दयंतीति वायुना विमत्र- ताल्वक्षिसंतापतमोभ्रमातः। स्रोतसां दूपितलाज्ज्ञेयम् ॥ १८-॥१५