पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० चरकसंहिता । [चिकित्सितस्थानम् द्विष्टप्रतीपांशुचिपूत्यमेध्यं- सुसंस्कृतास्तित्तिरिवर्हिलाय- बीभत्सगन्धाशनदर्शनैश्च । रसा व्यपोहन्त्यनिलमवृत्ताम् । यश्छर्दयेत्तप्तमना मनोनै- छदि तथा कोलकुलत्थधान्य- र्दिष्टार्थसंयोगभवा मता सा॥१६॥ विल्वादिमूलाम्लयवैश्च यूपः ॥ २१ ॥ क्षीणस्य या छर्दिरतिप्रवृद्धा वातात्मके हृद्दकासयुक्तो सोपद्वा शोणितपूययुक्ता। नरः पिबेत्सन्धववद्धृतं तु । सचन्द्रिकां तां प्रवदन्त्यसाध्यां सिद्धं तथा धान्यकनांगराभ्यां साध्यां चिकित्सेदनुपद्रवां च ॥ १७ ॥ नाच तोयेन च दाडिमस्य ॥ २२॥ द्विष्टेलादिना द्विष्टजामाह । द्विष्टामयो गन्धेनाशनेन सुसंस्कृता इत्यादिना वैशेपिकी वातजा चिकित्सोच्यते । दर्शनेन च यथायोग्यतया संचध्यते । अशनं भक्षणं । द्विष्टं उत् यत् उत्सोपरिस्रोतः 1 सैन्धवयदिति सैन्धव प्रक्षेपं तोयेन प्रति पुरुषानीतिजनकं । प्रतीपं वचादि । केचित्प्रतीपं पाता | च । दाडिमस्य इति दाडिमरसेन ॥ २१ ॥ २२ ॥ माहुः। अशुचि उच्छिष्ट, अमेध्यं मलिन, वीभत्सं जुगु- व्योपेण युक्तां लवगैस्त्रिभिश्च प्सित्तम् । मनोन्नरियनेन द्विष्टादीनां मध्ये यत्किंचित् पुरुष घृतस्य मात्रामथवा विद्ध्यात् । प्राप्य अशुच्यादि मनोन्नं न भवति तं प्रति तच्छदिकारकं न स्निग्धानि हृद्यानि च भोजनानि भवति मनोऽनुपधातकलादिति सूचयति । असाध्यलक्षण रसैः सयूपैर्दविदाडिमाम्लैः ॥ २३ ॥ युक्तां छदि परित्यागार्थमाह-क्षीणस्येत्यादि । अतिप्रवृद्धा पित्तात्मिकायामनुलोमनाथ इति । सदानुवद्धा सोपद्रवेचन विट्स्वेदेवादिना रोगोप- द्राक्षाविदारीक्षुरलैरिखवृत्स्यात् । द्रया ज्ञेयाः । सचन्द्रिकामिति दत्तलेहमण्डलाकारयुक्ताम् ।। सफाशयस्य त्यतिमात्रवृद्ध ॥१६॥ १७ ॥ पित्तं हरेत्स्वादुभिरू_मेव ॥ २४ ॥ आमाशयोल्लेशभवा हि सी. शुद्धाय काले मधुशर्कराभ्यां श्छ? मता लबन्नव तस्मात् । लाजैश्च मन्थं यदि वापि पेयाम् । प्राधारयेन्मारुतजां विसुच्य प्रदापयेन्मुद्गरसेन वापि संशोधनं वा कफपित्तहारि ॥ १८ ॥ शाल्योदर्न जाङ्गल रसैर्वा ॥ २५॥" चूर्णानि लिह्यान्मधुनाभयानां सितोपलामाक्षिकपिप्पलीभिः हद्यानि वा यानि विरेचनानि । कुल्मापलाजायक्सतगृक्षान् । भद्यैः पयोभिश्च युतानि युक्त्या खजूरमांसान्यथ नारिकेलं नयन्त्यधोदोपसुदीर्णमूर्ध्वम् ॥ १९ ॥ द्राक्षामथो वा बदराणि लिह्यात् ॥ २६ ॥ वल्लीफलाद्यैवेमनं पिवेता व्योपेणेल्यादा व्योपादीनां धृतमात्रायां प्रक्षेपार्थम् । क- यो दुर्वलस्तं शमनश्चिकित्सेत् । फाशयस्थमिति कफस्थानम् । आमाशयोध्र्वभागो वक्षः तत्स्थं रसैसनोशल घुमिविशुष्क हरेत् । ऊर्ध्वमेवेति वमनेनैव हरेत् । यदि वापि पेयामिति र्भक्ष्यैः सभोज्यैर्विविधैश्च पानः ॥ २० ॥ मन्दाग्निं प्रति पेया ज्ञेया। कुल्मापलाजायवसक्तुगृशानिति आमाशयेत्यादिना साध्यानां चिकित्सामाह । यस्मादामा- पिष्टकता भक्ष्याः। पारियानास्तु मुद्दान्मसूरानुत्सनसूदितान् शयोक्लेशात्सर्वाश्छर्दयो भवंति । आमाशयोत्थे च रोगे लंघ-कुल्माषानाहुः । गंजः समण्डो. यवोदनः। खजूरमांसानीतिः नादिकफहरं भेपनं युक्त्तम् । तस्मात् लंघनमेव कर्तव्यमिति खजूरफलमजा । खजूंरेत्यादौ लियादित्लन सितोपलामांक्षि- भावः। लंघनं चाल्पदोपविपयं शोधनं च वहुदोपविषयं इति । कपिप्पलीत्यनुवर्तनीयम् ॥ २३-२६ ॥ व्यवस्था । संशोधनशब्देन चेह विरेचनवमनेऽपि गृह्यते । स्रोतोजलाजोत्पलकोलमज- अन्ये तु अन संशोधनशब्देन प्रतिमार्गहरणतया असहितं चूर्णानि लिह्यान्मधुनाभयां च । विरेचनमेव वर्णयति । संशोधनयोगानाहः-चूर्णानीलादि । कोलास्थिमज्जालनमाक्षिकाविड्- फलायैरिति फलानि जीमूतेक्ष्वाकुप्रभृतीनि पठितानि तैः । श लाजासितामागधिकाकणा वा ॥२७॥ मनैरिति दोषनिवर्हग विनां दोपसाम्यकरैः । उक्तं हि पुष्क स्रोतोज स्रोतोशनं । कोलमज्जा कोलाभ्यन्तरं । अभयां लावते. 'न शोधयति यद्दोपान्समानोदीरयत्सपि । समीकरोति वेत्सनापि मधुना लिह्यादिति संवध्यते । कोलास्थीत्यादावपि विपमान तत्संशमनमुच्यते' इति ॥ १८-२०॥ मधुना लियादित्यनुवर्तते ॥ २७॥ . . .