पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २०] चक्रदत्तव्याख्यासंबलिता। ५४२ 1 । द्राक्षारसं वापि पिवेत्सुशीतं द्राक्षेत्यर्थः । उत्तमचन्दनं धवलचन्दनम् । समाक्षिकं शीतं मृद्धृष्टलोट्रप्रभवं जलं वा। पश्चाटुक्तत्रयच्याणि समाक्षिकाणि । पिण्डीतकारेति मदनैः जम्यानयोः पल्लवज कपायं कफस्यामाशयस्य च शोधनार्थे यद्यपि गोधूमयोर्मधुरखयोगात् पिबेत्सुशीतं मधुसंयुतं वा ॥ २८ ।। कफकरौ तथापि पुराणतया न कफकरौ इति कृता कफछर्यो निशि स्थितं वारि समुद्गकृष्णं | दिहितौ । उक्त हि-लेप्मलं मधुरं प्रायो जीर्णाच्छालियवा- सोशीरधान्यं चणकोदकं वा । दृत्ते' इति । रागाः कपित्यादिद्रव्यकृताः । २८-३६ ॥ गवेधुका सूलजलं गुडूच्या मनःशिलायाः फलपूरकस्य जलं पिवेदिक्षुरसं पयो वा ॥ २९ ॥ रसैः कपित्थत्य च पिप्पलीनाम् । लेव्यं पित्काञ्चनगैरिकं वा क्षौद्रेण चूर्ण मरिचैश्च युक्तं सवालकं तपडुलधावनेन । लिहायेच्छर्दिमुदीर्णवेगाम् ॥ ३७ ॥ यात्रीरसेनोत्तमचन्दनं वा "यैपा पृथक्त्वेन मया क्रियोक्ता तृष्णावमिन्नानि समाक्षिकाणि ॥ ३०॥ तां सन्निपातेऽपि समीक्ष्य वुझ्या । कल्क तथा चन्दनचव्यमांसी- दोपतुरोगाग्निवलान्यवेक्ष्य द्राक्षोत्तमायालकगैरिकाणाम् । प्रयोजयेच्छानविप्रमत्तः ॥ ३८॥ शीताम्बुना गैरिकशालिचूर्ण मी तथा तण्डुलधावनेन ॥ ३१ ॥ मनःशिलायाधूर्ण क्षौद्रेण युतं फलपूरकरसैलिहन तथा कफात्मिकायां वमन प्रशस्तं कपित्थस्य रसैः पिप्पलीनां चूर्ण मरिचैश्च युक्तं क्षौद्रेण युतं सपिप्पलीसर्पपनिम्बतोयैः ।। लिहन्निति योजयेत् । दोपेत्यादिना सानिपातिका चिकित्सो- पिण्डीतकैः सैन्धवसंप्रयुक्तै- च्यते । समीक्ष्येति प्रत्यक्षीकृतम्। दोपर्तुरोगाग्निवलानिरी- वैम्यां कफामाशयशोधनार्थम् ॥ ३२ ॥ क्ष्येति दोषादीनां वलं वीक्ष्य बदलवत् तत्प्रधानचिकित्सा कर्तव्या । रोगरछदिरेव ॥ ३४ ॥ ३८॥ गोधूमशालीन्सयवान्पुराणा- न्यूः पटोलामृतचित्रकाणाम् । मनोभिधाते तु मनोऽनुकूला व्योपस्य निस्वस्य च तक्रसिद्ध- वाचः समाश्वासनहर्पणानि । यूपैः फलाम्लेः कटुभिस्तवाद्यात् ॥ ३३ ॥ लोकप्रसिद्धाः श्रुतयों वयस्याः रसांश्च शूल्यानि च जागलानां शृङ्गारिकाश्चैव हिता विहाराः ॥ ३९॥ मांसानि जीर्णान्मधुशीध्वरिष्टान् । गन्धा विचित्रा मनसोऽनुकूला रागांस्तथा पाण्डवपानकानि मृत्युप्पशुल्लाम्लफलादिकानाम् । द्राक्षाकपित्थैः फलपूरकैश्च ॥ ३४ ॥ शाकानि भोज्यानथ पानकानि मुगान्मसूरांश्चणकान्कलाचा- सुसंस्कृताः पाडवरागलेहाः ॥ ४०॥ न्भृष्टान्युतान्नागरमाक्षिकाभ्याम् । यूपा रसाः कास्वलिका खडाश्च लिह्यात्तथैव त्रिफला विडङ्ग- मांसानिधाना विविधाश्च भक्ष्याः। चूर्ण विडङ्गालवयो रसं वा ॥ ३५ ॥ फलानि मूलानि च गन्धवर्ण सजाम्बवं चा वदरस्य चूर्ण रसैरुपेतानि वर्मि जयन्ति ॥ ११ ॥ मुस्तायुतां कर्कटकस्य शङ्गीम् । गन्धं रसं स्पर्शमथापि शब्दं दुरालभां वा मधुसंप्रयुक्तां रूपं च यद्यप्रियमप्यंसात्म्यम् । लिह्यात्कफच्छर्दिविनिग्रहार्थम् ॥ ३६ ॥ तदेव कुर्यात्प्रशमाय तस्या- मृदभृष्टलोटजलें वेति मृन्मयलोटनिवेपणभवं जलमि स्तजो हि रोगः सुखमेव जेतुम् ॥ १२ ॥ त्यर्थः । स मुद्गकृष्णं पिप्पलीमुद्सहितं । निशि स्थितमि छद्युत्थितानां च चिकित्सितात्स्या- त्यादौ सौपीरधान्यमिति द्वितीयः। चणकं चेति तृतीयो योगः चिकित्सितं कार्यमुपद्वाणाम् । तथा गवेधुका | योगद्वयेऽपि शीतकपायविधियः । कांचन. अतिप्रवृत्तासु विरेचनस्य गैरिकमिति गैरिकमिति कांचनवर्ण । सवालक तण्डुलधावने कर्मातियोगविहितं विधेयम् ॥ ४३ ॥ नेति विधानम् । सेव्यं पिवेदित्यनेन तथा कांचनगरिक चे मनोऽभिघातेति लोकप्रसिद्धा श्रुतय इति लौकिकार्थानु- दित्यनेन च द्वितीययोगे संबध्यते. द्राक्षोत्तमा गोस्वनी गता। आख्यायिकेति । विहाराः क्रीडाः । लेहा. व्यजन-