पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ चरकसंहिता। [ चिकित्सितस्थानम् 1 ॥४॥५॥ रूपा लेहाः । गन्धवर्णरसै उपेतानि प्रशरतगन्धादियुतानि । वाच शोणितं संप्रदूप्यती'त्यनेनोचाम् । कैलासेत्यादि । प्रश्नो- गन्धमित्यादिना गन्धादीनां प्रियाणामुपयोगेन उद्याः प्रशमे ऽ गुणदोपोपदर्शनपरः । शोभने हि देशे भुमनसो गुरवः सति तज्जो हि रोग इति गन्धादीनां सात्म्यजनितरोगो जेतुं शिष्यैः प्रवृत्य कुसुमसंपदा पुष्पफलसंपत्त्या ... मधुरान् सुख एव भवति । मूलव्याधेः महालयस्य जितखादिलभि- गन्धान इष्टान् गन्धान् । विहरन्तं वर्तमानम् । जितात्मानं प्रायः। सुखमेव येतुमिति पाठे सुखं यथा भवति तथा येतुं जितेन्द्रियम् ॥ १३ ॥ पर्यन्तमिति चैपः। अतिप्रवृत्ताखियादि । अतिप्रवृत्तामु भगवन् दारणं रोगमाशीविपवियोपमम् । छर्दियु विरेचनस्याशियोगे यत्कर्म विहितं संशोधनव्यापत्ति- विसर्पन्तं शरीरेषु देहिनामुपलक्षये ॥ ४ ॥ सिद्धी तदिह विधेयमित्यर्थः ।। ३९-४३ ॥ सहसैव नरास्तेन परीताः शीघ्रकारिणा । वमिप्रसङ्गात्पवनोऽध्यवश्यं विनश्यन्त्यनुपक्रान्तास्तत्र नः संशयो महान् ॥५॥ धातुक्षयावृद्धिमुपैति तस्मात् । आशीविपाः सपीः। उपलक्षये पक्ष्यामि । अनुपकान्ता चिरप्रवृत्तास्यनिलापहानि गदाः केचिद्विनयंति यथा व्यंगतिलकादयः । केचित्तु उप- कार्याण्युपस्तम्भनवृंहणानि ॥ ४ ॥ मान्ता अपि चिरेण नन्ति यथा मेहगुल्मादयः। अनेन तु सर्पिगुंडाः क्षीरविधिकृतानि गृहीताः शीघ्रमेय बिनयन्तीति खराविशेपं चिकित्से दर्शयंति कल्याणकन्यूपणजीवनानि । वृप्यास्तथा मांसरसाः सलेहा- श्चिरप्रसक्तां च चर्मि जयन्ति ।। इति ॥१५॥ स नाम्ना केन विशेयः संशितः केन हेतुना। कत्तिभेदः कियद्धातुः किंनिदानः किमाश्रयः ॥६॥ यमिप्रसंगात् छद्यनुबंधात पयनस्य वृद्धिर्भवति । तत्रोप- सुखसाध्यः कृच्छ्रसाध्यो शेयो यश्चानुपक्रमः । स्तम्भनं छदौनां पबनस्य वा घृहणं च्यवनप्राशादयो देहाः ।। कथं कैलक्षणः किं च सगवन् तस्य भेषजम् ॥७॥ ४४॥४५॥ तदग्निवेशस्य वचः श्रुत्वानेयः पुनर्वसुः । तत्रलोकः। यथावदखिलं सर्व प्रोवाच मुनिसत्तमः ॥ ८॥ संख्यां हेतुं लक्षणमुपद्रवान्साध्यतां च योगांश्च । छीनां प्रशमार्थ प्राह चिकित्सितं मुनिवर्यः ॥४६॥ | संशया आख्याता इत्यर्थः । कियद्धातुरिति कतिधातुकार- संज्ञितः केन हेतुनेति कलाद्धेतोः वक्ष्यमाणविसपीः मिस- इति चरकसंहितायां छर्दिचिकित्सितं नाम णकः कथं कैलक्षणैरिति कथंभूतः कैर्लक्षणेय इलधः ।। विंशोऽध्यायः॥२०॥ ६-८॥ हेतुमित्यादिना संग्रहः । उपद्रवानिति विखेदेत्यादिनो-विविधं सर्पति यतो विसर्पत्तेन स स्मृतः। कानुपद्रवान् मुनिवर्य इति मुनिश्रेष्ठः ॥ ४६ ॥ 'परिसपीऽथवा नान्ना सर्वतः परिसर्पणात् ॥९॥ हति छर्दिचिकित्सितं समाप्तम् ।। विविध चादिना यथाक्रम प्रश्नानामुत्तरमाह । विविध सर्पतीति मध ऊर्ध्व तिर्यक् तथा स्फोटशोफा दिमिः प्रसरति एकत्रिंशोऽध्यायः। विसर्पः । परिसर्पशब्दार्थ व्याकरोति । परितः सर्वतः । परि- शब्दः सर्वतोऽर्थ इत्यर्थः। किंवा परिसर्पणादिशब्देन सर्पण- अथ विसर्पचिकित्सिताख्यमध्याय मात्रमुच्यते । सर्वतः शब्देन परिशब्दार्थो ब्याक्रियते । व्याख्यात्यासः। तेनोकं सर्वतः परिसर्पणमिति ॥९॥ कैलासे किन्नराकीण बहुप्रसवणोपधे । स च सप्तविधो दोपैर्विज्ञेयः सप्तधातुकः! पादुपैर्विविधैः स्निग्धैर्नित्यं कुसुमसंपदैः॥१॥ . पृथक्त्रयस्त्रिभिश्चैको चिसो द्वन्द्वजास्त्रयः॥१०॥ बहद्भिर्मधुरान्गन्धान्सर्वतः स्वभ्यलकृते । वातिका पैत्तिकश्चैव कफज: सान्निपातिकः। विहरन्तं जितात्मानमात्रेयमृपिवन्दितम् ॥.२॥ चत्वार एतेविसा वक्ष्यन्ते इन्द्रजात्रयः॥११॥ महर्पिमिः परिवृतं विभुं सूतहिते रतम् । आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः। अग्निवेशो गुरुं काले विनयादिदमुक्तवान् ॥ ३॥ यस्तु कर्दमको घोरः स पित्तकफसंभवः ॥ १२॥. पूर्वाध्याये छर्दिवेगेन विधातादष्टौं विसपणामुत्पत्तेः छर्य सप्तविधो दोषैरिति दोपमेदात्सप्तविधो भवति । एतेन नन्तरं विसर्पस्य चिकित्सितमुच्यते। छर्दैश्च रक्तदूषकत्वं वि- साध्यासाध्यमेदोऽप्यस्य संभवतीति दर्शयति ॥ १०-१२ ॥' धिशोणितीये 'छदिवेगप्रतीघातादित्यादीनां 'शरत्कालत्रभा- | रक्तं लसीका त्वमांसं दूप्यं दोपास्त्रयो मला! .