पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २.१] चक्रदत्तव्याख्यासंवलिता विसर्पाणां ससुत्पत्तौ विज्ञयाः सप्त धातवः ॥१३॥ | तृष्णातियोगाद्वेगानां विपमाणां प्रवर्तनात् ॥ २४ ॥ पृथगित्यादिना निर्दिष्टं सप्तविधत्वं दर्शयति-रक्तमित्या- विद्याद्विसर्पमन्तर्यदाशु चाग्निवलक्षयात् । दिना सप्तधातुत्वं स्फुटयति । रक्तादिदोषत्वं कुठे यद्यप्यस्ति | अतो विपर्ययावाहमन्यैर्विद्यात्स्वलक्षणैः ॥२५॥ तथापि विसर्पणशीलदोषैर्विसाः। कुष्ठानि तु चिरक्रियैर्दोषै- यस्य लिङ्गानि सर्वाणि वलवद्यस्य कारणम् । र्जायन्त इत्यादि कुष्ठचिकित्सिते एव प्रपंचितमनुसरणीयम् । यस्य चोपद्रवाः कष्टा मर्सगो यश्च हन्ति सः ॥२६॥ दोषास्त्रयो मला इत्यत्र दोपशब्देनैव वातादिप्राप्तौ मला इति अन्तराश्रयादिविसर्पणमाह-मर्मोपघातादित्यादि । भौति अत्यर्थदुष्ट्या शरीरमलिनीकरणत्वं प्रतिपादयितुमुक्तम् । | हृदयम् । विद्यात्स्खलक्षणैरिति वक्ष्यमाणविसर्पलक्षणैः यस्य उक्तं चान्यत्र 'शरीरदूपणाहोपा मलिनीकरणान्मलाः। धारणा- | यस्य सर्वाणीति अन्तराधयवहिराश्रयविसर्पलक्षणानि ॥ द्धातवश्व स्युर्वातपित्तकफास्त्रयः' इति ॥ १३ ॥ २४-२६ ॥ लवणास्लकट्टण्णानां रसानामतिसेवनात् । | रूक्षोष्णैः केवलो वायुः पूरणैर्वा समाचितः । दध्यम्लवस्तुशुक्तानां सुरासौवीरकस्य च ॥ १४॥ प्रदुष्टो दूषयन्दूप्यं विसर्पति यथावलम् ॥ २७ ॥ व्यापन्नबहुमद्योष्णरागपाडवसेवनात् । तस्य स्वरूपाणि । शाकानां हरितानां च सेवनाच विदाहिनाम् ॥१५॥ कूर्चिकानां किलाटानां सेवनान्मन्दकस्य च । भ्रमदवथुपिपासानिस्तोदशूलाङ्गमदोद्वेष्टनकरूप- नः शाण्डाकिपूर्वाणामानुतानां च सेवनात् १६ ज्वरतमककासास्थिसंधिमेदविलेषणवेपनारोच- तिलमापकुलस्थानां तलानां पैष्टिकस्य च । काविपाकाश्चक्षुपोराकुलत्वमस्रागमनं पिपीलि- ग्राम्यानूपौदकानां च मांसानां लशुनस्य च ॥१७॥ कासंचार इव चाङ्गेषु यलिश्चावकाशे विसो प्रस्विन्नानामसात्स्यानां विरुद्धानां च सेवनात् । विसर्पति सोऽवकाशःश्यावारुणाभासः श्वयथु- अत्यादानादिवास्वप्नादजीर्णाध्यशनात्क्षतात्॥१८॥ मान निस्तो दशूलायाससंकोचहर्षस्फुरणैरति- वधवन्धप्रपतनाद्धर्मकर्मातिसेवनात् । मात्रं प्रपीड्यते । अनुपक्रान्तश्चोपचीयते शीघ्र विपवाताग्निदोपाञ्च विसर्पाणां समुद्भवः ॥ १९ ॥ भेदैः स्फोटकैस्तनुभिररुणाभैः श्यावैर्या तनुविष- एतैर्निदानामित्रैः कुपिता मारुतादयः। मदारुणाल्पानावैर्विवद्धवातमूत्रवर्चस्तानि निदा- दूष्यं संदूण्य रक्तादि विसर्पन्त्यहिताशिनाम् ॥२०॥ नोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत जायते कैश्च हेतुभिरित्यस्योत्तरं लवणाम्लेत्यादि । उष्णा- इति वातविसर्पः॥२८॥ नामिति उष्णवीर्याणां सैन्धवामलकादीनां हरितानामिति ह- रुक्षोष्णेत्यादिना पृथक् हेतुलक्षणमाह । पूर्णः रूक्षादिभिः रितशाकवर्गपठितानामा कादीनां कूर्चिका दधिकर्चिका । | पूर्णेन मार्गावरोधात् कुपितः परतन्त्रो वायु यः । उष्ण तक्रकूर्चिका च किलाटा नष्टक्षीरपिण्डा । मन्दकस्येति । यद्यपि न साक्षाद्वातकरं तथापि रूक्षचंचयात् उष्णं वातं मन्दक्षीरजातस्य । शाण्डाकी. पूर्वाणामिति शाण्डाकीसंधानं | करोति । उष्णसंवद्धात्तु सामान्यसंप्राप्तिसंप्राप्तं इह यत्कुपितं शेषः । अजीर्णेऽशनमजीर्णाशनं, किंवा अजीर्णस्यापरिणत- | तज्जन्यमिति ज्ञेयम् । दक्थुश्च पैत्तिकोऽप्यत्र उत्सर्गसिद्धवि- स्थापचनम् । · अविदग्धे पूर्वदिनानेऽशनमध्यशनं व्यामिरैः । सार्थकानि पित्तरसंभवाद्भवति ॥ २७ ॥२८॥ संमित्रैः॥ १४-२०॥ पित्तमुष्णोपचारादि विदाह्यम्लाशनैश्चितम् । बहिःश्रितःश्रितश्चान्तस्तथा चोभयसंश्रितः। दूयं संदूष्य मार्गाश्च पूरयन्यै विसर्पति ॥ २९ ॥ विसर्पो बलमेतेषां शेयं गुरु यथोत्तरम् ॥ २१ ॥ तस्य रूपाणि ज्वरस्तृष्णा मूर्छामोहश्चर्दिररो- वहिार्गाश्रितं साध्यमसाध्यमुभयाश्रितम् । चकोऽङ्गमेदः स्वेदोऽतिमात्रमन्तहः प्रलापः विसर्प दारुणं विद्यात्सुकृच्छ्रे त्वन्तराश्रयम् ॥२२॥ | शिरोरुक् चक्षुपोराकुलत्वमस्वप्नमरतिर्भमः शीत- अन्त प्रकुपिता दोपा विसर्पन्त्यतराश्रये। वातवारितोऽतिमा हरितनेत्रमूत्रवर्चस्त्वक् बहिर्वहिः प्रकुपिताः सर्वतोभयसंश्रिताः॥२३॥ तेषां हरितहारिद्रूपदर्शनं यस्मिंश्चावकाशे विस. साध्यासाध्यविभागज्ञानार्थ शाखाश्रितलादीन्याह-बहि- | र्पोऽनुसर्पतिः सोऽवकाशस्ताम्रहरिद्रनीलकृष्णर- रित्यादि । यथोत्तरमिति वहिःनितात् अन्तःत्रितादुभयाश्रितानां वर्णानामन्यतमं पश्यत्ति। सोत्सेधैश्वाति- तश्च गुरुरित्यर्थः । अन्तराश्रित इति अन्तःशरीरे । बहिरिति मात्र दाहसंमेदनपरीतैः स्फोटकैरुपचीयते तुल्य- शाखायां सर्पति ॥ २१-२३ ॥ वर्णानावरचिरपाकैर्निदानोक्तानि नोपशेरते विप- मर्मोपघातात्संमोहादयनानां विघटनातू। रीतानि चोपशेरत इति पित्तविसर्पः॥३०॥