पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ चरकसंहिता। [चिकित्सितस्थानम् Amarwa पित्तमित्यादिना पैत्तिकमाह । पूरयेदिति पदं यद्यपि पै. धवलमिति अन्योन्यवृद्धं वातपित्तं । शान्तागारप्रकाश मिति त्तिके एवोक्तं तथापि समाने स्वार्थे सर्वस्यापि अभिहितो निवीणांगारसदृशः कृष्ण इत्यर्थः । स्थानात् अवस्थानात् । विधिरन्यत्राप्यनुसंजनीय इति न्यायात् अन्य विषयेष्वपि कान्तुं गन्तुम् । एवंविधमित्यनेन अनिविसपन्य अनुपहते ज्ञेयम् । अयंच समानो विधिः पित्तप्रधानवाद्विसपीणां पित्त- मर्मणि साध्यत्वे वक्ष्यमाणावस्था उक्ता ॥ ३३ ॥ ३४ ॥ प्रकारे एवोत्तः । शीतवातशीतपयसोः तृष्णा शीतयाततारि- कफपित्तं प्रकुपितं बलवत्स्वेन हेतुना। तदेशे । अवकाशे दोपः ॥ २९ ॥३०॥ विसर्पत्येकदेशं तु प्रक्लेदयति देहिनः ॥ ३५॥ स्वादम्ललवणस्निग्धगुन्न स्वप्नसंचितः। तद्धिकाराः-शीतज्वरः शिरोगुरुत्वं दाहः स्तै- कफः संदूपयन्दुष्यं कृच्छ्रसङ्गे विसर्पति ॥ ३१ ॥ मित्यमझावसादनं निद्रा तन्द्रा मोहोऽन्नद्वेपः प्र- तस्य रूपाणि शीतकः शीतकज्यसे गौरवं निद्रा लापोऽग्निनाशो दौर्बल्यमस्थिमेदो मूच्छी पिंपासा तन्द्राऽरोचको मधुरास्यत्वमास्योपलेपो निष्ठीविका- स्रोतसां प्रलेपो जाड्यमिन्द्रियाणां प्रायोपवेशनम् छर्दिरालस्यं स्तमित्वमग्निनाशो दौर्बल्यं यस्मिंश्चाब- अङ्गविक्षेपोऽङ्गमदोऽरतिरोत्सुक्यं च उपजायते काशे विसर्पति सोऽवकाशः श्वयथुमान्पाण्डुमा प्रायश्चामाशये विसर्पत्येकदेशमाही यस्मिंश्चाव- नातिरक्तस्नेहः मुतिस्तम्भगौरवैरन्वितोऽल्पवेदनः काशे विसर्पति सोऽवकाशो रक्तपीतपाण्डुपिड- कृच्छ्रपाकैश्चिरकारिभिः बहुलत्वगुपलेपैः स्फोटः कावकीर्ण इव मेचकाभः कालो मलिनः खिग्धो श्वेतपाण्डुभिरनुबध्यते प्रभिन्नस्तु श्वेतं पिच्छिलं | यहूपमा गुरुः स्तिमितवेदनः श्वयथुमान् गम्भीर- तन्तुमद्धनमनुबद्धं स्निग्धमानावं स्त्रवत्यूषं च पाकः निरानावः शीवल्लेदः स्विन्नक्लिन्नपूतिमाल- गुरुभिः स्निग्धैर्जलावततः स्निग्धैर्चहुलत्वगुपलेपै. त्वक क्रमेणाल्पल्छ परामृष्टोऽवदीयते कर्दम इवा- घेणैरनुवध्यतेऽनुपङ्गी श्वेतनखनयनवदनत्वचूत्र- वपीडितोऽनन्तरं प्रयच्छत्युपल्लिन्नपूतमांसत्यागी वर्चस्तानि निदानोक्तानि नोपशेरते विपरीतानि शिरासायुसंदर्शी कुणपगन्धी च भवति संशास्मृ- चोपशेरत इति लेप्मविसर्पः ॥ ३२॥ तिहर्ता तं कर्दमविसर्पपरीतमचिकित्स्यं विद्यात् ३६ खाद्वम्लेत्यादिना कफजसाह । हेलन्तरेप्यपि श्लेप्मणो कफपित्तमित्यादिना कर्दमविसर्पमाह । प्रायश्चामाशये विस- विद्यमानेषु खाद्वादीनामभिधानं एपागेव प्रायो विसर्पजनक-पंतीति कर्दमस्य कफजन्यलात् कफपित्तयोश्च आमाशयस्थि- लात् । एवं वातपित्तजहेलभिधानेऽपि वर्णनीयं । कृच्छ्रमो तलादिति भावः । एकदेशग्राही न सर्वशरीरव्यापकः । म- विसर्पति कृच्छ्रमिति ऊर्च श्लेष्मणोप्रकाये एवावस्थानात् । | लिनो मलिनांगवदनकः । गम्भीरपाकः अन्तःपाकः । अंतरं. अनुपनी चिरकालस्थायी ॥ ३१ ॥३२॥ प्रयच्छति अवकाशं ददाति । कर्दमसारूप्याचास्य कर्दमसंज्ञा वातपित्तं प्रकुपितमतिमा स्वहेतुभिः । देया । कर्दम विसर्पपरीतं अचिकित्स्य विद्यात् यथोचसर्वल- परस्परं लब्धवलं दहदानं विसर्पति ॥३३॥ क्षणं कर्दममसाध्यं विद्यात् । थसंपूर्णलक्षणं प्रति तु चिकित्सा तदुपतापादातुरः सर्वशरीरमङ्गारिवाकीर्य- वक्ष्यति ॥ ३५-३६ ॥ माणं मन्यते । छद्यतीसार-मूर्छा-दाहमोह-ज्वर स्थिरगुरुकठिन-मधुरशीत-स्निग्धानपानाभिप्य. तमकारोचकास्थिसंधि भेदतृष्णाविपाकाङ्गभेदादि- | न्दिसेविनामव्यायामादिसेविनामप्रतिकर्मशालिनां भिश्चाभिभूयते । यं यं चावकाशं विसर्पोऽनुसर्पति ग्लेपमा वायुश्च प्रकोपमापद्यते तावुभौ दुष्टप्रवृद्धौ सोऽवकाशः शान्ताङ्गारप्रकाशोऽतिरिक्तो वा भ- | अतिवलौ प्रदूष्य दूष्यं विलय कल्पेते । तत्र वत्यग्निदग्धप्रकारैश्च स्फोटरुपचीयते स शीघ्रग- | वायुः श्लेष्मणा विवद्धमार्गस्तमेव श्लेष्माणमने- त्वादाशु एव मर्मानुसारी भवति मर्मणि चोपतप्त- | कधा भिन्दन् क्रमेण ग्रन्थिमालां कृच्छ्रपाकसाध्यां पवनोऽतिवलो भिनत्ति अङ्गानि अतिमानं प्रमोह- कफाशये संजनयति उत्सन्चरक्तस्य वा प्रदूष्य यति संज्ञा हिक्कावासो जनयति नाशयति निद्रां रक्तं शिरास्नायुमांसत्वगाश्रितं प्रन्थिविसर्प कुरुते स नष्टनिद्रः प्रमूढसंशो व्यथितचेता न वचन सु- | तीव्ररुजा ग्रन्थीनां स्थूलानामणूनां दीर्घवृत्तरक्तानां खमुपलभते अरतिपरीतः स्थानादालनात् शय्यां | तदुपतापाज्वरातीसारकासहिक्कावासशोपममे- क्रान्तुमिच्छति क्लिष्टभूयिष्ठश्चाशु निद्रां भजति अ- हवैवारोचकाविपाकच्छर्दिङ्गिभङ्गनिद्रार-. चलो दुःखप्रबोधश्च तमेवंविधमग्निविसर्पपरीतम: तिसंसदनाद्याः प्रादुर्भवन्ति उपवास्तैरुपद्भुतः स- चिकित्स्यं विद्यात् ॥ ३४॥. कर्मणां विषयमतिपतितो विवर्जनीयो भवतीति वातपित्तमित्यादिना अग्निविसर्पलक्षणमाह !., परसरं ल. अन्थिविसर्पः ॥ ३७॥