पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २१] चक्रदत्तव्याख्यासंवलिता स्थिरेत्यादिना ग्रन्थिविसर्पमाह-दुष्टप्रवृद्धाविति । पर- | त्यादि खरया चिकित्सेत् । सा चिकित्सा च मूलव्याधिप्रश- सरदूपकत्वेन प्रवृद्धौ कृच्छ्याकसाघ्यां कृच्छ्रपाका च कृच्छ्र- मनेन तथा स्वतन्त्रापि भवतीति उक्तमेव ॥ ३८ ॥ साध्या। कृच्छ्रपाकता च चिरेण पाको शेयः। उत्समरक्त- सर्वायतनसमुत्थं सर्वलिङ्गव्यापिनं सर्वधात्व- स्येति युद्धरक्तस्य । शिराबायुमिलादी ग्रंथिविसर्प कुरुत इति | नुसारिणमाशुकारिणं महात्ययिकमिति सन्निपात योज्यम् । तेन तीव्ररुजादियुक्तानां मन्थीनां आश्रयं ग्रन्थि- विसर्पमचिकित्स्य विद्यात् ॥ ३९ ॥ विसर्प कुरुत इत्यर्थः । तदुपतापात् तेन ग्रंधिविसपेण पीड- नात् । सर्वकर्मणां विपयमेति पतितो भवतीति सर्व चिकित्सा संप्रति प्रकान्तं सन्निपातविसर्पमाह-सर्वेत्यादि । सर्वाय- विषमतामतिफ्रान्तो भवतीत्यर्थः । सच शब्देन यथोत्तोपद्रव तनसमुत्थमिति सर्वहेतुभवम् । सर्वलिव्यापिनमिति वाता- युक्त एव ग्रन्धिविसर्पः प्रत्सवमृश्यते । अयंच ग्रन्थिविसर्प- दिजोकसर्वलक्षणयुत्ताम् । सवैधालनुसारिणमिति विसर्पाच- स्तन्त्रान्तरे अपचीसंज्ञया कथ्यत इत्याहुः ॥ ३७॥ यत्वेन । अयुक्तानामपि धातूनां आश्रयित्वं दर्शयति । तथाहि मसूरिकायाः एवं तत्रान्तरे सफलधालाशयलमुक्त उपद्रवस्तु खलु. रोगोत्तरकालजो रोगाथयो रोग एव स्थूलोऽणुर्वा रोगात्पश्चाजायत इति उप- तदुत्सर्गतः विसर्पाणां दोपातिमात्रदुष्ट्या सप्तधातुकेतरधातुदु- टिर्भवतीति ॥ ३९॥ द्रवसंशः । तत्र प्रधानो व्याधिया॑धेर्गुणीभूत उप- द्रवस्तख प्रायः प्रधानप्रशमे प्रशमो भवति । स तु तत्र वातपित्तन्लेप्मनिमित्ता विसस्त्रयः सा- पीडाकरतरो भवति इति पश्चादुत्पद्यमानो व्याधिः | ध्याः भवन्त्यग्निकर्दमाख्यौ पुनरनुपसृष्टेमर्मणि अ- परिक्लिष्टशरीरत्वात्तस्मादुपद्रवं त्वरमाणोऽभिवा- नुपहते वा शिरामायुमाललेदेसाधारणक्रियाभि- घेत् ॥ ३८॥ रुपायैः तावेवाभ्यस्थमानौ प्रशान्तिमापद्येयाताम- निसर्पाणां रत्तोपद्रवतया उक्तज्वराग्रुपद्वा ज्ञेयाः उप- | नादरोपकान्तं पुनस्तयोरन्यतरी हन्यात् देहमाश्वे व्वखरूपं व्याकरोति-उपद्वस्त्रिलादि । रोगोत्तरकालजेऽपि | वाशीविषवत् ॥ ४० ॥ रोगमध्यकालजः। एवेन रोगसहोत्यस्य लिङ्गस्य व्यवच्छेदः । तथा प्रन्धिविसर्पमजातोपद्रवमारभेत चिकि- यानि च लिझान्यपि कदाचित् रोगोत्तरकालजानि भवंति | त्सितुमुपद्रवोपद्रुतं त्वेनं परिहरेत् । सन्निपातजं तानि रोगेण सह प्रायः उत्पद्यमानानि न रोगोत्तरकालजा- | सर्वधात्वनुसारित्वादाशुकारित्वाद्विरुद्धोपक्रम मीत्युच्यन्ते न तेषामुपद्रवत्तम् । रोगाश्रय इति रोगोत्पादक- | त्वाच असाध्यं विद्यात् ॥ ४१॥ दोपत्रकोपजन्यतया रोगेण समतुल्यकारणः । एतेन गलग- गर्मणीति हृदयादिममणि । साधारणक्रियादिभिरिति आ- ण्डोत्पन्नानां ज्यरादीनां रोगोत्तरकालजानामपि उपद्रवस्त्रं नि- | रम्भकदोपयोः क्रियाभिः । अभ्यस्यमानाविति सततमुप- पेधयति । रोग एवेत्यनेन मूलव्याधेः पृथक् रोगशब्देन व्य-चर्यमाणो अनादरोपकान्तमिति तेन पूर्व सर्वथानुपक्रमे अनु- पहियमाणमुपद्रवं ग्राहयंति । तेन व्याध्यावस्थायाः रोगोत्तर- पक्रान्ता इलनेन मारकसमुक्तम् । इह तु असम्यगुपक्रम कालजरोगाश्रयस्य च व्यवच्छेदं करोति । व्याधेरवश्यंभावि- इति विशेषः ॥ ४० ॥ ४१ ॥ तया मूलव्याधेः स्वरूपत एवं उपद्रवोऽवश्यं भवति । यद्यपि केचित् सहवलदोपाः व्याघेरुपद्रवा युक्ताः सहोत्पनेन च तत्र साध्यानां साधनमनुव्याख्यास्यामः ॥४२॥ उपद्रचार्थो नास्ति तथापि ये गदा उपद्रवरूपा जाय | लखनोल्लेखने शस्ते तिक्तकानां च सेवनम् । सहोत्पंनव्यावियोगतया उपद्रवा भण्वन्ते । परमार्थतस्तु सह-पित्तस्थानगतेऽप्येतत्सामे कुर्याञ्चिकित्सितम् । कफस्थानगते सासे रूक्षशीतैः प्रलेपयेत् ॥ ४३ ॥ भाविन उपद्रवा युक्ताः । किंतु रोगसंकरत्वेन तत्र जायन्त | शोणितस्यावसेकं च विरेकं च विशेषतः ॥४४॥ . इति । एतदुपद्रवलक्षणार्थ सुश्रुतः तत्रोपसर्गो नाम यः 'पूर्वोत्पन्न व्याधि जधन्यकालजातमुपसर्पति स न्यून एव तेनो- मारुताशयसम्भूतेऽप्यादितः स्याद्विरुक्षणम् । पद्रवसंज्ञ' इति । उपद्रवप्रकारमाह-त्यूलेति । उपद्रवसंज्ञा- रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम् ॥४५॥ निरुक्तिः पश्चाजायत इति व्याध्युत्पादसमीपे उपवतीति तत्र साध्यानामित्यादिना चिकित्सामाह । उल्लेखनं वमन । उपद्रव इति निरुक्तः। व्याधैर्गुणीभूत इति मूलव्याध्यपेक्षया | कफस्थानगत इति ऊर्ध्वकायगते । मारुताशयशब्देन च पृ- प्रधानमित्यर्थः । गुणीभूतत्वे हेतुमाह-तस्य प्रायः प्रधान काशयादधःशरीरं गृह्यते ॥ ४२.४५ ॥ प्रशमे शम इति । मूलव्याधिप्रशमाधीनशमसात् उपद्रवस्या- वातोल्वणे तिलघृतं पैत्तिके च प्रशस्यते। प्राधान्यमित्यर्थः । प्रायःशब्देन च व्यभिचारवाचिना कचि- लघुदोषे महादोपे पैत्तिके स्याद्विरेचनम् ॥ ४६ ।। दुपयस्य खतन्ना चिकित्साप्युक्तां । उपद्रवस्य तु आशुचि- न घृतं बहुदोपाय देयं यन्त्र विरेचयेत् । कित्स्यत्वं दर्शयति । उपद्रवे नितरां क्लेशो भवति । तस्मादि- तेन दोषो झुपस्तब्धस्त्वङ्मांसरुधिरं पचेत् ॥४७॥ 1