पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ चरकसंहिता। [चिकित्सितस्थानम् . तस्माद्विरेकमेवादी शस्तं विद्याद्विसर्पिणः । विरेकार्थ प्रयोक्तव्यं सिद्धं विसर्पनाशनम् । रुधिरस्यावसेकं च तद्धयस्याश्रयसंशितम् ॥ ४८॥ त्रायमाणाशुतं चापि पयो दयाद्विरेचनम् ॥ ६ ॥ वातोल्पणे पैत्तिके च तिक्तघृतं प्रशस्यते । लघुद्रोपे इति निशापर्युपितमिति शीतकपाय । अयंच शीतकपायविधिः च्छेदः । तेन लघुदोपे पैत्तिके इति योज्यम् । बहुदोपायेति | पटोलेयादायपि ग्राहः । मसूरविदलैरिति मसूराणां विदलैः । पित्तस्य प्रकृतलात् बहुपित्तायेत्यर्थः । तेनेति विरेचनदृतेन । नचात्र विदला श्यामा तस्याः स्त्रीलिङ्गलात् ॥ ५७-६४ ॥ तस्याश्रितसंशितमिति तत् शोणितमस्य विसर्पस्य आश्रय- त्रिफलारससंयुक्तं सर्पिलिवृतया सह । त्वेन कथितं तेन शोणितावसेकात आश्रयोच्छेदेन विसर्पो-प्रयोक्तव्यं विरेकार्थ विसर्पज्वरनाशनम् ॥ ६५ ॥ . च्छेदो भवतीत्यर्थः ॥ ४६-४८ ॥ रसमामलकानां वा वृतमिश्रं प्रदापयेत् । इति वीसपनुत्प्रोक्तं समासेन चिकित्सितम् ।" स एव गुरुकोष्टाय निवृचूर्णत्रुतो हितः ॥ ६६ ॥ एतदेव पुनः सर्व व्यासतः संप्रवक्ष्यते ॥ १९॥ त्रिफलारलादिभिः समं घृतं दयम् । गुरुकोष्ठाय इति क्रू- मदनं मधुकं निम्बं वत्सकस्य फलानि च । रकोप्टाय । दोपपूर्णकोष्ठं गुरुकोप्टमाहुः ॥६५॥ ६६ ॥ वमनं संप्रदातव्यं विसर्प कफपित्तजे ॥५०॥ दोपे कोप्टगते भूय एतत्कु-चिकित्सितम् । पटोलपिचुमाभ्यां पिप्पल्या मदनेन च । शाखादुष्टे तु रधिरे रक्तवादितो हरेत् ॥ ६७ ॥ विसर्प वमनं शस्तं तथा चेन्द्रयवैः सह ॥ ५१ ॥ मिपश्चातान्वितं रक्तं विपाणेनामिनिहरेत् । यांश्च योगान् प्रवक्ष्यामि कल्पेषु कफपित्तिनाम् । पित्तान्वितं जलौकामिः कफान्वितमलावुभिः॥८॥ विसर्पिणां प्रयोज्यास्ते दोपनिहरणाः परम् ॥५२॥ यथासम् विकारस्य व्यधयेदाशु बासिताम् । .. मुस्तनिम्यपटोलानां चन्दनोत्पलयोरपि । त्वांसनायुसंलेदो रक्तोदाद्धि जायते ॥ १९ ॥ शारिवामलकोशीरमुस्तानां धा विचक्षणः ॥ ५३॥ अन्तःशरीरे संशुद्धे दोपे त्वांसलंधिते । व्यासत इति विरतरेण । कफपित्तिनामिति व्यस्तसमस्त- आदितः स्वल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते ७० कफपित्तजानाम् ॥ ४९-५३ ॥ उदुम्वरत्वडाधुकं पद्मकिक्षल्कसुत्पलम् । पाययेत कपायान्हि सिद्धान्वीसर्पनाशनान् । नागपुष्पं प्रियङ्गुच प्रदेहः सवृतो हितः ॥ ७१ ॥ किराततिक्तकं लोभ्रं दुरालभां सचन्दनाम् ॥५४॥ दोपे कोष्ठगते भूय इत्यत्र भूयःशब्दः शाखाश्रयदोपे नागरं पद्मकिजल्कमुत्पलं सविभीतकम् । वाच्यः । दुष्टरने चिकित्सायाह-शाखादुष्ट इत्यादि । शा- मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये ॥ ५५ ॥ खायां दोषे रक्त च दुष्टे । दोपविशेषेण रत्तावसेकोपायमाह- प्रपौण्डरीकं मधुकं पद्मकिलल्कमुत्पलम् । वातान्वितमिलादि । रकावसेकविशेपविधान चेह पराधिका- नागपुष्पं च लोभ्रं च तेनैव विधिना पिवेत् ॥५६॥ रखानोक्तम् । तस मुश्रुते ज्ञेयम् । यथासनमिति या विकार- किराततिकादिरपि कपायः । तेनैव विधिनेति मुस्तयो- प्रत्यासन्नामितंव्यधयेत् । सिराव्यधश्च सर्वसाधारणः। रक्ता- गोक्तकपायविधिना ॥ ५४-५६॥ नपहरणे दोपमाह । लसासियादी समांसेलादि आदित द्राक्षां पर्पटकं शुण्ठी गुडूची धन्वयासकम् । इति । विरेचनशोणितमोक्षणाभ्यां क्रिया । वास्या इति लेप- निशापर्युषितं दद्यात्तृष्णाविसर्पशान्तये ॥५७ ॥ सेकादिका आह् ॥ ६७-७१॥ 'पटोलं पिचुमदं च दावी कटुकरोहिणीम् । न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः। यष्टयाहां त्रायमाणां च दद्याद्विसर्पशान्तये ॥ ५८॥ विसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः ॥ ७२ ॥ पटोलादिकपायं वा पिबेत्रिफलया सह । कालीयं मधुकं हेम बल्यं चन्दनपझकम् । मसुरविदलैर्युक्तं वृतमिदं प्रदापयेत् ॥ ५९ ॥ एला मृणालं फलिनी प्रलेपः स्याद्धृताप्लुतः ॥७३॥ पटोलपत्रमुगानां रसमामलकस्य च । शाहलं च मृणालं च शचन्दनमुत्पलम् । पाययेत घृतोन्मिश्रं नरं विसर्पपीडितम् ॥ १० ॥ वेतसस्य च मूलानि प्रदेहः स्यात्सतण्डुलः॥७४॥ यञ्च सर्पिर्महातिक्तं पित्तकुष्ठनिवहणम् । शारिवा पाकिजल्कसुशीरं नीलसुत्पलम् । निर्दिष्टं तदपि प्राशो दयाद्विसर्पशान्तये ॥ ६१ ॥ मञ्जिष्ठा चन्दन लोभ्रमभया च प्रलेपनम् ॥ ७५॥ बायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम् । नलदं च हरेणुश्च लोभ्रं मधुकपझको। विसर्पाणां प्रशान्त्यर्थ दद्यात्तदपि बुद्धिमान् ॥६२॥ दूर्वा सर्जरसश्चैव सधृतं स्यात्प्रलेपनम् ॥ ७६ ॥ निवृचूर्ण समालोज्य सर्पिपा पयसापि वा । यावकाः सक्तवश्चैव सर्पिपा सह योजिताः । धर्माम्बुना बा संयोज्य मृद्रीकानां रखेन वा ॥६३॥ प्रदेहो मधुकं वीरा सधृता यवसक्तवः ॥ ७७ ॥