पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २१]. चक्रदत्तव्याख्यासंवलिता ५४७ बलामुत्पलशालूकं वीरामगुरुचन्दनम् । स्याक्षक इति आहुः । निर्गुण्डीति परे । गन्धप्रियाको इति कुर्यादालेपनं वैद्यो नृणालं च विसान्वितम् ॥७८॥ | व्यस्तसमस्तयोगः । सर्व एवेत्यत्र एतेति कफविहिताः प्रदेहाः। यवचूर्ण समधुकं सघृतं च प्रलेपनम् । चातपित्तोल्वण इत्यत्र यद्यपि साक्षात्प्रदेहा न विहिताः हरेणवो मसूराश्च समुद्राः श्वेतशालयः । तथापि इहैवान रक्तपित्तोल्वणे विहितास्तत्रय द्रव्यगुणतो पृथक पृथक् प्रदेहाः स्युः सर्वे चा सर्पिपा सह७९ वातहरद्रव्यकृताधिकाः अधिकसर्पिर्युताः पाते कर्तव्या इति पनिनी कर्दमः शीतो मौक्तिक पिष्टमेव था। नेयम् ॥ ८४-९२॥ शः प्रवालः शुक्तिर्वा गैरिको या घृताप्लुतः ॥८०॥ घृतेन शतधौतेन प्रदिशात्केवलेन च । प्रपौण्डरीक मधुकं बला शालूकमुत्पलम् । घृतमण्डेन शीतेन पयसा मधुकाम्बुना ।। ९३ ।। न्यग्रोधपत्रं दुग्धीका सघृतं स्यात्प्रलेपनम् ॥ ८१ ॥ | पञ्चपल्ककपायेण सेचयेच्छीतलेन वा। बिसानि च मृणालं च सघृता च कशेरुका। वातासक पित्तबहुलं विसर्प बहुशो मिपक् ॥१४॥ शतावर्या विदार्याश्च कन्दौ धौतघृताप्लुतौ ॥ ८२॥ सेचनास्ते प्रदेहा ये त एव धृतसाधनाः । शैवालं नलमूलानि गोजिहा वृपकर्णिका । ते चूर्णयोगा विसर्पचूर्णानामवचूर्णनाः ॥ ९५॥ इन्द्राणिशाकं सघृतं शिरीपत्वग्वलाघृतम् ।। ८३ ॥ | दुर्वास्वरससिद्धं च घृतं स्याद्रणरोपणम् । न्चरोधपादा इति न्यग्रोधमरोहाः । कदलीगर्भा गर्भस्था | दारूत्वहमधुकं लोभं केशरीञ्चावचूर्णनम् ॥ ९६ ॥ फदली । कालेयं कालेयकाष्ठमिलर्थः । हेम इति नागकेशर | पटोलः पिचुमर्दस्तु त्रिफला मधुकोत्पले । णम् । वल्य कैवर्तमुस्तकम् । शाबलं दूर्वा । मृणालभुशीर । एतत्प्रक्षालनं सर्पिणचूर्ण प्रलेपनम् ॥ ९७ ॥ वीरा विदारीकंदः । हरेणयो वर्द्धनकलायः । श्वेतशालय प्रदेहाः सर्च एवैते कर्तव्याः संग्रसादनाः। कुलितशतधान्यानि । दुग्धिका खनामख्याता। मृणालं पद्म-क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम् ॥ ९८ ॥ नालिका । पपणी मूपिकपर्णिका । काकाहा गोष्ठोदुम्बरिका । अनवीने घृते पूर्व प्रदेहा बहुशोधनाः । इन्द्राणिनिर्गुण्टी । बलातमिति छेदः ॥ ७२-८३॥ देयाः प्रदेहाः कफजे पर्याधानोद्धृते धनाः ॥ ९९ ॥ न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवैः । विभागाअष्ठमात्रः स्यात्प्रलेपः कल्कपेपितः। नातिस्निग्धो न रूक्षश्च न पिण्डोन द्रवः समः१०० त्वक् कल्कैर्चहुसर्पिप्कैस्तैरेवालेपनं हितम् ॥ ८४ ॥ प्रदेताः सर्च एवैते वातपित्तोल्वणे शुभाः। मृतमण्डो घृतसंत्तानिकः । पञ्चवल्कं तत्रान्तरे उफ- सकफे तु प्रवक्ष्यासि प्रलेपानपरान् शुभान् ॥८५॥ न्योधोदुम्बराश्वत्थप्तक्षवेतसवल्कलैः । सर्वैरेकन संयुक्तः पञ्च- त्रिफलां पद्मकोशीरं समझ करवीरकम् । वल्कलमुच्यते'। प्रदेहार्थद्रव्याण्येव परिसेचने घृतसाधनेऽव- नलमूलान्यनन्तं च प्रदेहमुपकल्पयेत् ॥ ८६॥ चूर्णतेऽपि विध्यात् । दाऊत्यादौ एतैर्द्रव्यादिभिः प्रक्षालन- खदिरं सप्तपर्ण च मुस्तमारग्वधं धवम् । काथः कर्तव्यः। तथा घृतं च अनेनैव तथा चूर्ण च प्रलेपनं कुरण्टकं देवदारु दुद्यादालेपनं मिपक् ॥ ८७ ॥ कर्तव्यम् । संप्रसादना इति सवर्णकरा सघर्णत्वे साध्ये कर्तव्या इत्यर्थः । किंवा संप्रसादना इति रक्तपित्तप्रसादनाः। आरग्वधस्य पत्राणि त्याचं श्लेष्मान्तकस्य च । तेनायमर्थः । एते रमिते प्रदेहाः कर्तव्याः य एते कर्तव्याः.. इन्द्राणीशाकं काकाहां शिरीपकुसुमानि च ॥८॥ प्रदेहाः उक्तास्ते क्षणे क्षणे पूर्व लेपनमुद्धृत्य प्रयोकव्याः। न शैवालं नलमूलानि वीरा गन्धप्रियङ्गुको। त्रिफलां मधुके वीरां शिरीषकुसुमानि च ॥ ८९ ॥ तव्याः तथा यहुशो धनाः प्रतनुका इत्यर्थः । कफप्रदेहानां चिरेण नापि पूर्वप्रलेपनोपरि इत्यर्थः । पूर्व च लेपनमुदत्य प्रपौण्डरीक हीवेर दार्वी त्वडाधुकं वलाम् । पृथगालेपनं कुर्याद्वन्दशः सर्वशोऽपि वा ॥ ९०॥ पिशेपमाह-देया श्यादि। पर्याधानोद्धत इति शुष्कोंइते प्रदेहाः सर्व एवैते देयाः स्वल्पवृतायुताः। ॥ ९३-१००॥ वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः ॥९१॥ न च पर्युपितं लेयं कदाचिदवचारयेत् । प्रदेहाः सर्व एवैते कर्तव्याः संप्रसादनाः। न च तेनैव लेपेन पुनर्जातु प्रलेपयेत् ॥. १०१ ॥ क्षणे क्षणे युज्यमाना पूर्वमुद्धृत्य.लेपनम् ॥ ९२.॥ लेदविसर्पशूलानि सोपणभावात्प्रवर्तयेत् । पक्षः अल्पदीर्घपत्रः। प्रदेहा इत्यनेन पूर्वोक्तप्रदेहानां | लेपो झुपरि पट्टस्य कृतः स्वेद्यति व्रणम् ॥ १०२ ॥ भिन्नविषयाणां कफेऽनविकारात अपरान् प्रदेहानाह---सक- स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते। फेत्यादि । अनन्ता उत्पलसारिवा । कुरण्टको म्लानकः । ले- उपर्युपरि लेपस्य लेपो यद्यवचार्यते ॥ १०३ ॥ . प्मातको वहुवारक इति प्रसिद्धः । इन्द्राणीशाकं. केचित म- | तानेव दोपासनयेत्पदृस्योपरि यान्कृतः ।