पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ चिकित्सितस्थानम् । अतिनिग्धोऽतिद्वश्च लेपो यथवचार्यते ॥ १० ॥ उत्कारिकाभिरुष्णाभिरुपनाहः प्रशन्यते ।। १२० ।। त्वचि न लिप्यते सम्यक् न दोपं शमयत्यपि । सिन्धाभिर्वशवारैर्वा प्रन्थिविसर्पशूलिनः। तन्वालिप्तं न कुर्वीत संशुको ह्यापुटायते ॥१०५॥ दशसूलोपसिद्धेन तैलेनोष्णेन लेचयेत् ॥ १२२. न चौपधिरसो व्याधि प्राप्नोत्यपि च शुप्यति । कुष्टतेलेन चोप्णेन यवक्षारयुतेन च । तन्वालिप्तेन ये दोपात्तानेव जनयेभृशम् ॥ १०६॥ गोमूत्रैः पत्रनियूहरुप्णी परिपेचयेत् ॥ १२२ ॥ संशुष्कः पीडयेन्याधि निस्नेहो हवचारितः। मुखोपणया प्रदिहाहा पिष्टया चाश्यगन्धया । अन्नपानानि वक्ष्यामि विसर्पाणां निवृत्तये ॥ १०७॥ शुकमूलककल्केन नक्तमालत्वचापि वा ॥ १२३ ॥ लद्विन्तेभ्यो हितो मन्थो सक्षः लक्षौद्रशर्करः । विभीतकस्य बा अन्थि कल्केनोपणन लेचयेत् । मधुरः किंचिदम्लो वा दाडिमासलकान्वितः १०८ यलां नागवलां पथ्यां भूजग्रन्थि विभीतकम् १२४ सपरूपकमृद्धीकः सखजूरः शुताम्बुना। वंशपाण्यग्निमन्थं कुर्याडन्धिमलेपनम् । तर्पणैर्यवशालीनां लखेहा वाचलेहिका ।। १०९ ॥ दन्ती चित्रकसूलत्वक सुधाक पयसी गुडः।।१२५॥ जीर्ण पुराणशालीनां यूपैर्भुजीत भोजनम् । भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि। मुद्गान् मसूरांश्चणकान्यूपार्थमुपकल्पयेत् ॥ १०॥ बहिर्मार्गस्थितं अन्धि किं पुनः कफसम्भवम् १२६ अनम्लान्दाडिमान्लान्या पटोलामलकः सह । उत्कारिकेत्यादिना उप्योपनाहमाह उप्यो बहलो लेपः पा- जाङ्गलानां च मांसानां रसांस्तस्योपकल्पयेत् १११ क्यक्षारयुतेनेति पाकेन मुश्रुतायुशाविधानेन छतक्षारः पाश्य- रूझान्परूपकद्राक्षादाडिमामलभान्वितान् । क्षारः किंवा पाश्य पूतिकरलं लवणं । नोमूत्यादी पन्नं एर- रक्ताः श्वेता महाहाञ्च शालयः पष्टिकः सह ११२ आदिकं पत्रं । नतमालं करजकः । विभीतकलयमिलन क- भोजनार्थ प्रशस्यन्ते पुराणाः सुपरिनुताः। स्कैनेति योज्यम् । दन्तीत्यादी लेपो भिन्यां शिलामपि सकफ- यचगोधूमशालीनां सात्म्यान्येच प्रदापयेत्॥११३॥ | ग्रंथि नितरां भिन्द्यादिति भावः ॥ ११५---१२६ ।। येपां नात्युचितः शालिनरा ग्रेच कफाधिकाः । दीर्घकालस्थितं अन्धि भिन्द्याहा भेपजेंरिमैः । विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिया ॥ ११ ॥ मूलकानां कुलत्थानां चूपैः सक्षारदाडिभैः॥१२७॥ अन्नपानमाह-जीणे इति । अक्लेहिकालपेऽने जीणे । जात-गोधूमानवानेर्वा सशीधुमधुशर्करैः। लानामित्यादी लक्षानित्यनेन स्नेहविरहेण रूक्षमांसातत्येन रूक्ष सौद्र रूणीमण्डैर्मातुलनरसान्वितैः ॥ १२८ ॥ त्वं ज्ञेयम् । रफावेतामहादा इति । रकशालयः श्वेतशालयो विफलायाः प्रयोगैश्च पिप्पलीक्षौद्रसंयुतैः। महाशालयः । श्वेतशालिमीगधे पुण्डरीकशालिरिति ख्यातः । मुत्तमल्लातशक्तूनां प्रयोग क्षिकस्य च ॥ १२९ ।। यवगोधूमेयादि शालिमहाशालिः ययगोधूमशालीनां सात्म्यं देवनारगुडूच्योश्च प्रयोगैर्गिरिजस्य च । तदेव प्रयोजयेत् । येपांच शालिनात्युचितः नाभ्यस्तः तेषां धूमविरेकै शिरसः पूर्वोक्तगुल्ममेदनैः ॥ १३० ।। यवगो ज्ञेयौ । तयोः कफाविरुद्धतात् विसर्पहित- अयोलवणपाषाणहेमताम्रप्रपीड़नः । लाच । उक्तं हि~-'सर्व मधुरं कफकर अन्यत्र पुराणयव- साभिः क्रियाभिः सिद्धाभिर्विविधाभिषली स्थिरः शालिगोधूमात्' इति । विसर्पवानाह-विदाहीनीलादि ॥ नन्धिः पायाणकठिनो चदा नैवोपशाम्यति। अथास्य दाहः क्षारेण शरैर्लोहेन का हितः॥१३२॥ क्रोधव्यायामसूर्याग्निमवातांश्च विवर्जयेत् । पाकिभिः पाचयित्वा वा पायित्या समुद्धरेत् । कुर्यान्चिकित्सितान्यस्माच्छीतप्रायाणि पैत्तिके११५ | मोक्षयेद्वसुराश्चात्य रक्तसुत्लेशमागतम् ॥ १३३ ॥ रूक्षप्रायाणि कफजे नैहिकान्यनिलात्मके। इमैरिति वक्ष्यमाणैः । गिरिजं शिलाजतु । गिरिजप्रयोगश्च वातपित्तप्रशमनमग्निविसर्पणे हितम् ॥ ११६ ॥ रसायनोत्तो ज्ञेयः । मुत्तसक्तवो मुस्तव्योप इत्यादिना कु- कफपित्तप्रशमनं प्रायः कर्दमसंशिते । टोक्ताः । भल्लातकसत्तावो रसायनोकाः । अयो लवणेत्यादि रक्तपित्तोत्तरं दृष्ट्वा अन्थिविसर्पमादितः ॥ ११७ ॥ | तत्प्रायःप्रभृतिभिः पीडनरित्यर्थः । शेरैलौहेनेति शरेण तापि- रूक्षणैर्लनैः लेकैः प्रदेहः पाशवल्किकैः। तेन । पाकिभिरिति पाचनपिण्डः ॥ १२७-१३३ ॥ शिरामोक्षैलोकोभिर्वमनः सविरेचनैः ।। ११८ ॥ पुनश्चापहते रक्ते वातश्लेष्मजिदौषधम् । घृतैः कपायसिक्तैश्च कालः समुपाचरेत् । धूमो सिरेकः शिरसः स्वेदन परिमर्दनम् ॥ १३४ ॥ ऊवाचायश्च शुद्धाय रक्त चाप्यवलेचिते॥११९॥ अपशाम्यति दोणे च पाचनं वा प्रशत्यते । बातम्लेपमहरं कर्म ग्रन्थिविहीणे हितम् । प्रल्लिने दाहपाकाभ्यां सिप शोधनरोपणैः ॥१३५॥ १०१-११४॥ 1