पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २२] चक्रदत्तव्याख्यासंवलिता ५४९ वाश्चिाभ्यन्तरैश्चैव व्रणवत् समुपाचरेत् । "ज्ञानप्रशमतपोमिः ख्यातोऽत्रिसुतोजगद्धितेऽभि- कम्पिल्यकं विडङ्गानि दाकारक्षकं फलम् । रतः। पिता तैलं विपक्तव्यं ग्रन्थिवणचिकित्सितम्॥१३६॥ तृष्णानां प्रशमार्थ चिकित्सितं प्राह पञ्चानाम् ॥१॥ द्विवणीयोपदिष्टेन कर्मणा चाप्युपाचरेत् । विस प्रायेण तृष्णा उपद्रवरूपा भवति इति विसपीनन्तरं देशकालविभागको व्रणनन्धिविसर्पवित् ॥ १३७ ।। तृप्णाचिकित्सितमुच्यते । ज्ञान विज्ञानं । प्रशमः शांतिः । तप. इति प्रन्धिविसर्पचिकित्सा || थांद्रायणादि । चिकित्सितं चिकित्साविधायको ग्रन्थः । निदा- पुनथेत्यादिना उक्तापि धूमादयः पुनः अपनीतप्रन्थिविष- | नाद्यमिधानं च चिकित्सार्थमेव निदानादिज्ञानपूर्वकलाचिकि- यतया विधीयन्ते तेनचेह न पुनरुक्तिः ।। १३४-१३७ ।। सायाः । पचानामिति वचनेन पञ्चानामपि चिकित्साविप- यत्वं दर्शयति । नहि कासश्वासवदस्थासाध्यसम् । तथा सुश्रु- “य एव बिधिरुद्दिष्टो ग्रन्थीनां विनिवृत्तये । तोक्तनिरुत्तिः पचखपि तृष्णासु भवति । उक्तहि सुश्रुते- स एव गलगण्डानां कफजानां निवृत्तये ।। १३८ ॥ तिस्रः स्मृतास्ता क्षतजा चतुर्थी क्षयात्तथा ह्यामसमुद्भवाच । गलगण्डास्तु वातोत्था ये कफानुगता नृणाम् । सप्तनी भकनिमित्तजाचेति ॥१॥ घृतक्षीरकपायाणामभ्यासान भवन्ति ते ॥१३९॥ क्षोभाद्भयाच्छ्रमादपि शोकात्नोधाद्विलनान्म- ग्रंथिन्त्रणचिकित्सिते युक्तं तदेवातिदिशन्नाह-य एवेत्या- धात्। दिना । गलगण्डानामिति बहुवचनानि गलगण्डमाला अपची विवक्षितानि ॥ १३८॥ १३९ ।। क्षाराम्ललवणकटुकोप्णरूक्षशुष्कानसेवाभिः ॥२॥ धातुक्षयगदकर्पणवमनाद्यतियोगसूर्यसंतापैः । । यानीहोक्तानि कर्माणि विसर्पाणां निवृत्तये। पित्तानिलौ प्रवृद्धौ सौम्यान्धातूंश्च शोपयतः ॥३॥ एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः ॥१४॥ रसवाहिनीश्च नालीर्जिद्वामूलगलतालुक्लोनः । विसपी न ह्यसंसृष्टो रक्तपित्तेन जायते । संशोप्य नृणां देहे कुरुतस्तृणां महावलावेतौ॥४॥ तस्मात्साधारणं सर्वमुक्तसेतचिकित्सितम् ॥१४॥ पीतं पीतं हि जलं शोपयतस्तसतो न याति शमम्। विशेपो दोपवैपस्यान्न च नोक्तः समासतः। | चोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा॥५॥ समासव्यासनिर्दिष्टां क्रियां विद्वानुपाचरेत् १४२" क्षोभादित्युत्तानिदानस्य योगात् चातपित्तकर्तृत्वं चोनेयं । विस रक्तमोक्षणस्तुतिमाह-यानीत्यादि । रक्तमोक्षणे | पित्तानलाविति सर्यवृष्णासंप्राप्तिप्रन्धः। सौम्यादातूनिति सोम- . एव कुतः प्राधान्यगियाह-विसर्पो नेलादि । साधारणमिति | गुणातिरिचानि । प्रदूपयतः इति पोटशांशेन दुपयतः। द्वितीया- वातकफविस रक्तपित्तहरं चिकित्सितं युकामित्यर्थः ॥ १४० बहुवचनांतं देह इलनेन एतासां तृष्णानां शरीरद्वयं दर्श- यति । या हि मानसी तृष्णा सा शरीरे इच्छाद्वैपात्मिका । भवन्ति चात्र। | दुःखात्प्रवर्तते इति । या तु देहाश्रयदोपकारणा सा देहजेति निरुक्तनाममेदाश्च दोपा दूप्याणि हेतवः। भावः। खाभाविकतृष्णा यापि वातपित्ते आरंभे एव । तरिक आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम् ॥ १४३ ॥ | साप्यत्र न गृह्यते । मैवं इह अस्वभाविकव्याधिप्रकरणे नाधि- लिङ्गान्युपद्या ये च यल्लक्षण उपद्रवाः । कार इति कृला स्वाभाविकतृष्णाकरवातपित्ताभ्यां वक्ष्यमाण- साध्यत्वं न च साध्यानां साधनं च यथाक्रमम् ॥ तृष्णाकरवातपित्तानां विशेपमाह-पीतं पीतमित्यादि । प्रकृ- इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते। ततृष्णारंभको पित्तवातौ पीतं पीतं जलं शोषयतः। अतो ज- उक्तं भगवता ोतद्विसपीणां चिकित्सिते ॥ १४५॥ लशोपणखात् शमं न याति । खाभाविक्यां जलं पीला शां- इति चरकसंहितायां विसर्पचिकित्सितं नाम तिमधिगच्छतीति भावः। उपद्रवरूपतृष्णोत्पादमाह-पोरे- खादि । उपसर्गरूपेति उपद्रवरूपा ॥२-५॥ . एकविंशोऽध्यायः ॥ २१ ॥ निरुक्तमित्यादिसंग्रहः । यल्लक्षणोपद्रव इति यादृक्लक्षणेनो- प्राग्रूपं मुखशोपं स्वलक्षणं सर्वदाम्बुकामित्वम् ।। पवेण न साध्यमित्यर्थः । पिप्रक्षवे प्रष्टुमिच्छचे ॥ १४३ तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ॥ ६॥ -१४५॥ इति विसपैचिकित्सितं समाप्तम् ॥ तृष्णाप्राग्रुपमाह-प्राग्रूपमित्यादि । प्राग्रुपकथने एव मध्ये तृष्णानामव्यभिचारिलक्षणमाह-स्खलक्षणमिति । अव्यभि- चारिलक्षणं यथा ज्वरस्य संतापः । पुनः प्रकृतं प्राग्रुपमाह- द्वाविंशोऽध्यायः। लिशानां लाघवमिति । वक्ष्यमाणवातादिजतृष्णालिझानां अ- अथातस्तृष्णारोगचिकित्सितं व्याख्यास्यामः । ल्पत्वं पूर्वरूपानस्थायां वक्ष्यमाणलक्षणाने कानिचिच न भ- -१४२ ॥