पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० चरकसंहिता। [ चिकित्सितस्थानम् च्यते ॥६॥ वन्त्येव । उक्तंच-अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतं' धातुर्जनयति तदा पित्तसंतप्तएव जनयतीति पित्तस्यैत्र इति । किंवा यदेतत्प्राग्रुपं मुखशोपः सर्वदांबुकामित्वम् ।। कर्तृलम् ॥ ११ ॥ १२ ॥ एतन्य खलक्षणं तृष्णानां मुसशोपं सर्वदाम्बुकामित्वं खलः | तृष्णाऽमप्रभवा साप्याग्नेयामपित्तजनितत्वात् । क्षणं तथा पूर्वरूपं च भवतः । ये तु प्रानुपं मुखगोपः सर्वः | लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेको च ॥ १३ ॥ दाम्बुकामिलमिति पति तेपा मध्ये तृष्णायाः खलक्षणं देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच तृष्येत्तु । नोक्तं स्यात् । उतांच-'स्खलक्षणं तु तृप्णानां सर्वदाम्युपि- दीनस्वरः प्रताम्यन्संशुषकहृदयगलतालुः ।। १४ ॥ पासिते'ति । किंवा मुखशोपे एव सर्वदाम्बुकामित्वं च लि- शानां च लाघवं रोगरूपायास्तृष्णाया आगमन मिलधः । तृ- तृष्णेत्यादिनाऽऽमजामाह । आमशब्देन च समानलक्षण- तया कफजेऽपि गृह्यते । साप्याग्नेयामित्यनेन पूर्वपरिज्ञात ष्णानां व्युपरमो वक्ष्यमाणलिशानामन्यथालम् । सर्वदोच्छेदो सर्वासा वातपित्तजन्यत्वं समुन्नयति । वातश्च तृष्णाकरणे- हि तृष्णालक्षणानां न भवत्येव । सहजतृष्णाग्रस्तत्वेन तलक्ष्- | नोजो अपि अत्र प्रधानं । अन्यत्राप्युफ-'दर्शनं पचिलमा णानां.अल्पमात्रतयावस्थानात् । लिमानां लाघवमाशत्पादः। अपायो भारणमिति खा तृष्णानामसाध्यतालक्षणमिदमु- च क्षुत्तृष्णा देहमार्दवं । प्रभावप्रसादौ नेधा पित्तकर्माविका- रज'मिति आमपित्तजनितखादिति आमावरोधवृद्धपित्तज. नितवादिलर्थः । देहोरसज इत्यादिना आहाररसात्सर्वधातु- मुखशोपस्वरभेदभ्रमसंतापंप्रलापसंत्तम्मान् । समुत्पद्यते। सच रसो देहपोपकोऽम्बुभव इति आप्यः तस्य ताल्चोष्टकण्ठजिह्वाकर्कशतां चित्तनाशं च ॥ ७ ॥ क्षयादिति रतक्षयात् अम्बुक्षयो भवति तेन चान्बुक्षयेण जिहानिर्गममहर्षि वाधिर्य मर्मयनं सादम् । पुरुषः पानीयमानारूपतृष्णायां युक्तो भवतीति दर्शयति । तृपणोद्भूता कुरुते पञ्चविधा लिङ्गतः शृणु ताम्॥८॥ उहि सुश्रुते-'दोपधातुमलक्षीणो यलक्षीणोऽपि मा- सर्वतृष्णानामुपद्रवानाह-मुखशोप इत्यादि । ये तु नुख- | नवः । अन्नपानं खयोनिवर्द्धनं यत्तन्नपानं प्रकांक्षतीति शोपादीनि लक्षणान्याहुस्तन्मते तृप्णोपद्रवानाभिधानं स्यात् । इहापि चोक्तम् । रससंक्षय तृष्यति ॥ १३ ॥ १४ ॥ उपद्रवाश्चाध्यायसंग्रहे संगृहीताः तेनातिशययुद्धाः मुखशोपा- भवति खलु सोपसर्गातृष्णा सा शोपिणी कटा। दय उपद्रवाः । वृद्धास्तु लिझानीति व्यवस्था ॥ ७ ॥ ८ ॥ ज्वरम हेक्षयशोपश्वासाघुपसृष्टदेहानाम् ॥ १५ ॥ अधातुं देहस्थं कुपितः पवनो यदा विशोपयति। भवतीलादिनोपसर्गजामाह-ज्वराचुपद्रवरूपा भवति । तस्मिञ्शुपके शुप्यत्यक्लस्तृप्यत्यथ विशुपयन् ॥९॥ कटेति कष्टसाध्या । एवं प्राक्सूत्रितवातपित्तामांवुक्षयोप- निद्गानाशः शिरसोभ्रमस्तथा शुष्कविरसमुखत्ताच | सर्गात्मिका पञ्च तृष्णा व्याहताः । अत्रैव सुश्रुतोका कफला स्रोतोऽवरोध इति च स्याल्लिङ्गं वाततृष्णायाः १० | सामजायामवरुद्धा क्षतजा उपसर्गात्मिकायामवद्धा । यन्न- अधातुमिलादिना पञ्चानां पृथक् संप्राप्तिमाह । कुपितः जाया आमेनैवान्तावनीया ॥ १५ ॥ देहे नानारसादिरूपतया स्थितं अधातुं शुष्केऽन्धातौ शुष्य- सर्वास्ततिप्रसक्ता रोगकृशानां वमिप्रसतानाम् । तीति योज्यम् । स्रोतोवरोध इति प्रत्युपधातः ॥ ९॥ १० ॥ घोरोपद्रवयुक्तास्तृप्या मरणाय विज्ञेयाः ॥ १६ ॥ पित्तं मत कुम्तिमाग्नेयं कुपितं तापयत्यपां धातुम् । इदानीं तृप्णाया असाध्यतालक्षणमाह-सर्वाखित्यादि। संतप्तः स हि जनयेत्तृष्णां दाहोल्यणां नृणाम् ११ घोरोपद्रवयुक्तेति पीडाकरोपद्रववती ॥ १६ ॥ तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्छा। नाभिं विना हि तर्पः पवनाद्वातौ हि शोपणे हेतू । पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः ॥१२॥ अन्धातोरतिवृद्धावपां क्षये तृष्यते नरो हि ॥१७॥ पित्तमित्यादिना पित्तजामाह शरीरसंख्याशारीरेवमुक्तम् | गुर्वनफ्यालेहैः संमूर्च्छद्भिर्विदाहकाले च । यद्भवं सरं स्निग्धं मन्द-स्निग्धं मृदु पिच्छिलरसरुधिरवसाक- यस्तृप्येवृतमार्ग तत्राप्यनिलानलौ हेतू ॥ १८ ॥ फपित्तमूत्रखेदादि-तदाप्यं सो रसनंचेयनेन तथा तत्रैव तीक्ष्णोप्णरूक्षभावान्मा पित्तानिलो प्रकोपयति । यत्पित्तमित्यनेन द्वयात्मकत्वं पित्तस्य यद्यप्युक्तं तथाप्यानेय- शोपयतोऽपां धातुं तावेव मद्यशीलानाम् ॥ १९ ॥ 'बाहुल्यात् पित्तमान्नेयमेवेति- दर्शयवाह--पित्तं मतमाग्नेय- तप्तास्विव सिकतासु हि तोयसाशुष्यति क्षिप्तम् । मिति । द्वयात्मकत्वेऽपि च पित्तस्याग्नेयांशप्राधान्यात्. अन्य- तेषां संतप्तानां हिमजलपानावति शर्स ॥ २०॥ त्रापि सौम्याग्नेयवायव्याधिकारमेदैः पैत्तिकविकाराः आग्नेय संप्रति तृष्णान्तराणां उक्ततृष्णायामेवान्तीवं दर्शयन् त्वेन गृहीता एव । संतप्तः सहीति स अधातुः संतप्तः । उक्तवक्तव्यतृष्णानामपि वातपित्तक्षयजन्यलमाह-नाग्निमि- संतप्तः सहीति पाठपक्षे पित्तमेव जनयेदिति योज्यम् । यदा-त्यादि । कस्मात्पुनः अग्निवाती विना तो न भवतीत्साह । -