पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २.२] चक्रदत्तव्याख्यासंघलिता ५५१ तो हि अतिवृद्धौ पित्तरूपौ अनिवाती अधातु शोपणे हेतू । शस्ता रसाः पयो वा तैः सिहं शर्करामधुमत् २८ तलान्नाग्निवातौ विना तर्प इत्युक्तमित्यर्थः । एवमग्निवाताभ्यां | शतधौतघृतेनाक्तः पयः पियेच्छीततोयमवगाह्य । कृतेऽपांक्षये खरूपादेव नरस्तृप्यति । एवं पित्तवातहता- | मुद्गमसूरचणकजा रसास्तु भृष्टा घृते देयाः ॥२९॥ धातुक्षयजत्वमभिधाय अन्तभीवनीयतृष्णामाह-गुवो. मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शतं क्षीरम्। त्यादि । संभू→द्भिरिति एकतां. गच्छद्धिः । अत्र वातो वृद्धः संमूर्छने अगुप्य तृष्णाकरः विदाहकाले च तृष्णा तत्र पित्तं | पानाभ्यञ्जनसेकेबिष्टं मधुशर्करायुक्तम् ॥ ३० ॥ तृष्णाकरम् । भयजामपि अन्तर्भावयन्नाह-तीक्ष्णोष्णेलादि। शरेवदर्भकाशानां मूलगेय च इत्यत्रोक्तेन शरपश्चमूलेन सिकतासु हि तोयमिति प्रशमकथनं । शर्मेति सुतम् ॥१५-२०॥. भामगवानां वायं ईपशष्टयवमण्डः तैरिति तृणपधमूल्या- शिशिरत्नातसोप्मा रुद्धः कोष्टं प्रपद्य तर्पयति । दिभिः । मधुरैरिति मधुररसः । शीतैरिति शीतवीर्यः ॥ ॥ २५-३०॥ तस्मान्नोपणः कान्तो भजेत सहसा जलं शीतम्२१ लिङ्ग सर्वास्वेतास्वनिलक्षयात्पित्तजं भवत्यथ तु । तजं वा घृतमिष्टं पानाभ्यनेषु नस्यमपि च स्यात् । पृथगागमाञ्चिकित्सितमतःप्रवक्ष्यामि तृप्णानाम् नारीपयः सशर्करमुष्ट्या अपि नस्यमिक्षुरसः॥३१॥ क्षीरेचरसगुडोदकसितोपलाधैम्झौद्रशीधुमाध्वी- शीतजामन्तर्भावयन्नाह-शिशिरेत्यादि । शिशिरं शीतं के। ऊष्मा रुद्ध इति शीतस्परों वलेन पहिर्निर्गच्छन् रोमकूपैः ऊप्मावरुद्धः प्रतीपीकृतः । एतेन एतस्यापि पित्तजखमुलम् । | वृक्षाम्लमातुलु गण्डपास्तालुशोपन्नाः ॥ ३२ ॥ न सहसेसनेन विश्रमार्थ शीतजलसेवायां न तथाविधा जम्वाम्रातकवदरीवेतसपञ्चपल्लवैश्वाम्लाः। तृष्णा भवतीति दर्शयति । संप्रति मिनसंमूर्च्छनादीनां यथो- हन्मुखशिरम्पलेपाः सघृता मूर्छाभ्रमतृप्णांनाः॥ फकमेण अनिलपित्तजावरोधमभिधाय सर्वासामेवानिलक्षय- | दाडिमदधित्थलोभैः सविदारीचीजपूरकैः शिरसः पित्तजत्वं उपदर्शयन्नाह लिनं सर्वाखित्यादि । पृथगागमा- | प्रलेपो गौरामलकैघृतारनालायुतैश्च हितः ॥ ३४॥ दिति पृथहेतुल्लात् । आगच्छत्यस्मादिति आगमो हेनुः । शैवलपङ्ककजलजैः साम्लैःसघृतैश्च शतभिलैंपा। वातादिहेतुभेदाचिकित्सितभेदं वक्ष्यानीत्यर्थः । किंवा पृथक् मस्त्वारनालायसनकमलमणिहारसंस्पर्शाः ३५ हि चिकित्सितं वक्ष्यामि आगमादिति आयुर्वेदागमप्रामाण्यात् । आगमे तृष्णानां भेदेन चिकित्सामिधानात् अहमपि पृथक् क्षौमावसनानां बराङ्गनानां प्रियाणां च ॥ ३६ ।। | शिशिराम्बुचन्दनार्द्रस्तनतटपाणितलसंस्पर्शाः । चिकित्सा वक्ष्यामीसधः ॥ २१॥ २२ ॥ हिमवद्दरीवनसरित्सरोऽम्बुजपवनेन्दुपादर्शिशि- अपां क्षयाद्धि तृष्णा संशोप्य नरं प्रणाशयेदाशु । राणाम्। तस्मादैन्द्र तोयं समधु पिवेत्तहुणं घान्यत् ॥ २३॥ रम्यशिशिरोदकानां स्मरणं च कथाश्च तृष्णा किञ्चित्तुवरानुरसं तत्र लघुशीतलं सुगन्धिसुरसम् तममिति । मधुरादिश्तक्षीरज माध्वीकं मृद्वीकारसः ग- अनभिप्यन्दि च यत्तत्क्षितिगतमप्यन्द्रवज्ज्ञेयम्२४ | ण्ड्यो मुखपूरको द्रवः । पञ्चाम्लं कोलाम्लचुक्रिकाम्लचुक्रवे- अपक्षयादित्यादिना चिकित्सामाह । ऐन्द्रमित्यान्तरिक्षं | तसैश्चतुरम्लमिति प्रोकं पञ्चाम्लं तु सदाडिम' इति वचनात् तद्गुणं वान्यदिति यदुक्तं वा तत्राह–किंचिदित्यादि । तुवरो- | झयम् । दवित्यः कपित्थः । गौरामलकैरिति । आईतया ऽनुरसतया रस्यते आखिद्यते यसिनिति तुवरानुरसं । अंत- | गौरदण्डैरामलकः । इन्दुपादाश्चन्द्ररश्मयः ।। ३१-३७ ॥ रिक्षं जलं अव्यक्तसर्वरसयुक्तं अव्यक्तीभावस्तु गन्धरसानां | वातघ्नमनपानं मृदु लघु शीतं च वाततृष्णायाः। प्रकृतो भवति । ऐन्द्रवदित्यनेन अंतरिक्षानुकारि ॥२३॥२४॥ | क्षतकासनुद्धृतक्षीरमूचं वाततृष्णाघ्नम् ॥ ३८ ॥ शृत-शीतं ससितोपलमधवा,शरपूर्वपञ्चमूलेन । | स्याजीवनीयसिद्धं क्षीरघृतं वातपित्तजे तपै । लाजा शक्तून्सिताक्तान्मधुयुतमैन्द्रेण वा मन्थम्२५ पत्ते द्राक्षाचन्दनखरोशीरमधुयुतं तोयम् ॥३९॥ वाट्यं वामयवानां शीतं मधुशर्करायुतं दद्यात् । लोहितकशालितण्डुलखर्जूरपरूपकोत्पलद्राक्षाः । घेयां वा शालीनां याद्वा कोरदूषाणाम् ॥ २६ ॥ | मधुपवलोष्टमेव च जले भुतं शीतलं पेयम् ॥४॥ पयसा शृतेन भोजनमथवा मधुशर्करायुतं भोज्यम् पक्त्वामलोटमधुजलसमायुतो मृण्मये पेयः॥४१॥ लोहितशालितण्डुलप्रस्थःसलोध्रमधुकाअनोत्पलः पारावतादिकरसैघृतभृष्टैर्वाप्यलवणाम्लैः ॥ २७॥ वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याहैः । तृणपञ्चमूलमुजातकैः पियालैश्च जाङ्गलाः सुकृताः। सिद्धेऽम्भस्यग्निनिभाः कृष्णमृदः कृष्णसिकता वा।। .