पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ चिकित्सितस्थानम् वातनेत्यादि । तृष्णानां वैशेपिकचिकित्सितमाह क्षयकास- | सिग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शम- हरैः शृतं क्षयकासनुत् धृतं ऊर्ध्व वातः श्वासः । वातपित्तजे येत् । त इत्यत्र संसर्गजा तृष्णा असूत्रितापि असूत्रितद्वंद्वजगुल्म- तपै मूछीभिहतस्य रक्तपित्तापहैहन्यात् ॥ ५४॥ न्यायेनोच्यते । पैत्ते इत्यत्र तर्प इति शेपः । लोहितशालिन- शीतमुष्णं च जलं कुत्र देय वय वा कुत्रेलाह- स्थेत्यादौ लोध्रादीनां मिलितानां चतुःपलं प्रोप्य न्यायात म्लदाहसू तमक्लममदात्ययास्रविपित्ते । पादिकं पक्कामलोष्टप्रसादनं च दत्त्वा शालितण्डुलप्रस्थं क्षणे शस्तं स्वभावशीतं शृतशीतं सन्निपातेऽम्भः ॥५५॥ स्थाप्यते तस्य पानयोग्या मात्रा मधुप्रक्षेपान् मृन्मये पाने हिकाश्वासनवज्वरपीनलघृतपीतपायंगलरोगे। पीयत इति वृद्धरुपादर्शितम् ॥ ३८–४२ ॥ कफवातकृते स्त्याने सत्रः शुद्ध हितमुष्णम् ॥५६॥ तप्तानि नरंकपालान्यथवा निर्वाप्य पाययेताच्छम्। पाण्डदरपीनसमेहगुल्ममन्दात्तिसारेषु। अल्पपक्वशर्करामृतवल्लयुदकं वा तृपं हन्ति ॥४३॥ प्लीनि च तोयं हितं काममशक्ये पिवेदल्पम् ॥५७॥ क्षीरवतां मधुराणां शीतानां शर्करा मधुविमिश्रा पूर्चामयातुर: सन् दीनस्तृष्णादितो जलं काइन् । शीतकपाया सृदृष्टसंयुताः पित्ततृष्णानाः ॥४॥ न लभेत स चेन्मरयामाश्चर रोग वा ५८ व्योपवचाभल्लातकतिक्तकपायास्तथामतृष्णायाम्। तस्माद्धान्याम्बु पित्रेदृप्यन्रोगी सशर्कराक्षौद्रम् । यञ्चोक्तं कफजायां वम्यां तचैव कार्य स्यात् ॥४५॥ | यद्वा तस्यान्यस्यात् सात्म्यं रोगस्य तच्चेष्टम् ॥५९॥ स्तम्भारुच्यनिषाकालस्यच्छर्दिषु कफानुगांत- तस्यां चिनिवृत्तायां तजन्योपद्रवः सुखं जेतुम् । प्णाम् । तरसात्तृष्णां पूर्व जयेहुभ्योऽपि रोगेभ्यः ॥६॥"

ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैवेमनमिष्टम् ४६ तर्प मूर्छयादिना । औपसगिकतृष्णाचिकित्सोच्यते । बिय-

दाडिममदनफलं वाप्यन्यतमकपायसव लेहम् । पित्तेति विपे पित्ते च । संनिपाते इति संनिपाते ज्वरे रोगे पेयमथवा हरिद्राम्बुशर्कराक्षौद्रसंयुक्तम् ॥.४७ ॥ च । उद्भूततृष्णायां हितमिति पाण्ड्वादिरोगे तृष्णायामपि क्षयकासेन तु तुल्या क्षयतृष्णा (गरीयसी या तोयं न हितं । असो तर्ष इति शेषः । असह्यतृष्णामयेपु नृणाम् । जलदाने दोपमाह--पूर्वेत्यादि । पूर्वामयातुर इति पूर्वोत्पन्न- क्षीणक्षतशोपहितैत्तस्मात्ता मेपजैः शमयेत् ॥४८॥ गदपीडितः । तजन्योपद्रव इति तृप्णाप्रशमनार्थ पीयमान- पानतृष्णात पानं त्व?दकमम्ललवणगन्धाढ्यम्। पानीयजः । सुखं जेतुमिति महात्ययकरी तृष्णामपेक्ष्य जैतुं शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृपितः॥ मुखोपायो भवतीत्यर्थः ॥ ५४-६० ॥ भक्तोपरोधतृपिता नेहतपार्थोऽथवा तनुयवागूम्। तत्र श्लोकः। प्रपिवेहुरुणा तृपितो भुक्तेनोद्धरेद्भुक्तम् ॥ ५० ॥ हेतुर्यथाग्निपवनौ कुरुतः सोपद्रवं च पञ्चानाम् । मद्याम्बु वास्बु चोष्णं वलयांस्तृपितः समुल्लिखे- | तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम् ६१ त्पीत्वा। इति चरकसंहितायां तृष्णारोगचिकित्सितं मागधिकाविशदसुखः सशर्करं वा पिवेन्मन्थम्५१ नाम द्वाविंशोऽध्यायः ॥ २२ ॥ चलवांस्तु तालुशोपे पिवेद्धृतं वृष्यमनुमद्यम् । हेतुरित्यध्यायसंग्रहः । अग्निपचनौ इति यथाग्निपचनौ कु- सर्पिभृष्टं क्षीरं मांसरसांश्चावलः निधान् ॥ ५२॥ रुतः सोपद्रयां तृष्णामिति शेपः । उपद्रवाश्च मुखशोपादयः अतिरुक्षदुर्वलानां तर्प शमयेन्नृणामिहाशु पयः। पूर्वमुक्ताः॥ ६१ ॥ छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः ॥५३॥ इति तृष्णाचिकित्सितं समाप्तम् ॥ अल्पपाशर्करमिति पाकनिमित्तमधुरसहितं । अमृतवाल्ली गुडूची । मृद्धृष्टसंयुता इति भृष्टभूयतेत्यर्थः । अन्यतमकपा- त्रयोविंशोऽध्यायः। यमिति आमलकांदिकपायं। पानतृपात इति अतिशयपानज- अथातो विपचिकित्सितं व्याख्यास्यामः। तृट्पीडितः। भत्तोपरोधो भक्ताच्छेदः । मागधिका पिप्पली । तालुशोषे यद्यपि घृतं न सिद्ध 'तृष्णामूर्छापरीतश्च गर्भिण्याः प्रागुत्पत्ति गुणान्योनि वेगाँल्लिङ्गान्युपक्रमान् । मुखशोषिणः'। न पिवेदिति गुडाम्बुनिग्धं निग्धगुडहित- | विषस्थ ब्रुवतः सम्यगग्निवेश निवोध मे ॥१॥ बानहितं । उक्तं हि-'यदाहारगुणैः पानं विपरीतं तु शीतोपशमप्राधान्यसामान्यात्तृष्णाचिकित्सितमतु विषचि. दृश्यते । तदा दृश्यत इति । तदा मधुरतया तृष्णाहरलात्तु । कित्सितमुच्यते-प्रागिति । प्रागुत्पत्तिः आचोत्पत्तिः । यो- प्रभावाचोपयुज्यते ॥ ४३–५३ ।। निरित्यधिष्ठानम् । लिङ्गानीति देहसंबंधिविपस्य लिङ्गानि अत्र