पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २३ ] चक्रदत्तव्याख्यासंवलिता ५५३ नापृष्टा गुरवो वदन्तीति न्यायात् शिष्यप्रश्नो ज्ञातव्यः । विपं दीनां ग्रहणं । जन्मस्व विपस्य उक्तान्यधिष्ठानानि पोडश च यद्यपि रोगाधिकारे न सूचितं साक्षात्तथापि विपगराभि- | दंष्ट्रानिःश्वासनसमूत्रलालास्पर्शशब्दगुदास्थिपित्तासशकृत्शु- धानात् तत्तत्कारणतया सूनितमेव रोगाधिकारे शेयम् । तेन ऋशिराणि देहे पतितानि इलाहुः ।। ७-८ ॥ नोत्सूनितमिह विपाभिधानमिति ॥ १ ॥ मुस्तकं पौष्करं क्रौञ्चं वत्सनामं बलाहकम् । "अमृतार्थ लसुद्रे तु मथ्यमाने सुरासुरैः। कर्कटं कालकृटेन्द्रकरवीरकसंज्ञकम् ॥९॥ जशे प्रागमृतोत्पत्तः पुरुपो घोरदर्शनः ॥२॥ मालवेन्द्रायुधं तैलं मेधकं कुशपुप्पकम् । दीप्ततेजाश्चतुर्दष्ट्रो हरित्केशोऽनलेक्षणः। | रोहिपं पुण्डरीकाक्षं लालगञ्जनामकम् ॥ १० ॥ जगद्धिपण्णं त दृष्ट्वा तेनासौ विपसंशितः ॥३॥ सोचं मर्कटं शृङ्गीविपं हालाहलं तथा । जङ्गमस्थायरायां तद्योनौ ब्रम्ला न्ययोजयत् । | एबमादीनि चान्यानि मूलजानि स्थिराणि च ॥११॥ तदम्बुसंभवं तस्माद्विविधं पावकोपमम् ॥ ४ ॥ स्थावरजे रिपे भूलजानीति पदं मूलजस बहुतात् प्राधा- मध्यमाने इलादिना प्रागुत्पत्त्यमिधानं विपसा महाप्रभा- | न्यान । तेन पत्रपुप्पादिजानामपि विपाणां ग्रहणं । यदुक्तं वदर्शनार्थम् । हरिकेश इति कालफेशः स पुरुषः विषमुच्यते । सुश्रुते 'मूलं पनं फलं पुष्पं वपक्षीरं सारएव तु ॥ निर्यासो विपादनाद्धेतोः । एवंच विपशब्दनिरुक्तिर्भवति । तदम्बुसंभवं | धातवचैव कंदश्च दशमं स्मृतम्' । कंदस्विह मूलशब्देनैव तस्मात् द्विविधमिति--तस्मात्संवन्धतः उत्पन्नवादबुतंभवं गृहीतः । एतेषां च संज्ञारांपन्धे शवरफिरातादय एव तद्विद्या तथा तसाह्मणो योनिद्वयनियुत्तासात् द्विविधमिलर्थः । प्रमाणं ते हि गुरुपरंपरया व्याख्यानयन्ति ।। ९-११ ॥ अन्न संभवत्वेन चास्य वर्षप्रकोपित्वं वक्ष्यमाणं धुत योनि-गरं संयोगजं चान्यद्गारसंइंगप्रदम् । भूतेन यस्य प्रभावप्रशमने नियत इति ज्ञेयम् । उक्तं हि कालान्तरविपाकित्वान्न तदाशु हरत्यसन् ॥ १२ ॥ भगवता व्यासेन 'सद्भयग्निरूक्षता (2) अश्मनो लोहमुत्थितं तस्मात्सर्वत्र तेज' इति ॥२-४ ॥ स्थावरजामसंभवमेव तृतीयं विपमाह-गरं संयोगज- मित्यादि । गरार्थः संयोगो एप ते गरसंयोगाः द्रव्यभेदा- 'अपवेगं दशगुणं चतुर्विशत्युपक्रमम् । स्तेभ्यो जातं संयोगजमगर तन्ने संज्ञा यस्य तत् गरसंज्ञं चिर- तद्वर्यास्वरबुयोनित्वात्सल्लेदं गुडवगतम् ॥५॥ कारितारोगजनक आशुप्राणहरं । एतदेवाह-कालान्तरे- सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च । त्यादि । सुश्रुतेऽपि विविधनेच विपमुक्तम् 'स्थायरं जगमं प्रयाति मन्दवीर्यत्वं विपं तस्मादनात्यये ॥६॥ चैव गत्रिमं विपमि'त्यनेन । यत्तु दूपीविषमने वक्ष्यति तत् अठवगमिति मनुष्यापेक्षयाप्टवेगं । दशगुणा इत्यग्रे वक्ष्य- | त्रिविधान्तर्गत दर्शयिष्यामः । गरन्तु द्विविधं निर्विपद्रव्य- गाणाः । उपक्रमं चिकित्सानुष्टानभेदः। संघ विपविशेष- संयोगकृतं तथा सविपद्रव्यसंयोगकृतं तत्राद्यं गरसंझं उत्तरं प्रकोपे हेतुमाह-तद्वपीखिति । गुडो यथा अंधुयोनिलात् । तु कृत्रिममिति व्यवस्था । इमां व्यवस्थां गृहीत्वैवमुक्त रसा- वर्षासूपक्लिनो भवति तथा विपमपि क्लिन्नं च विसर्पति उल्लि- यनीये । 'दंष्ट्राविषे मूलविपे सगरे कृत्रिगे विधे' इति । तथा शक्तिकं भवति । अतएवाशीविपार्ताः अतिपीडिता भवन्ति । वृद्धकाश्यपेप्युक्तं 'संयोगे द्विविधं प्रोक्तं तृतीयं विपमुच्यते । गरं अंबुधराणां वृद्धिकारण वर्षागमः । अगस्त्यमभावाप्प न स्यादविपं तत्र सविपं कृत्रिमं मत मिति ॥ १२ ॥ रहेनरित पराधिकारिवाद्विपस्य ॥५-६ ॥ निद्रां तन्द्रा लमं दाहं सपाकं लोमहर्पणम् । सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः । शोफ चैवातिसारं च जनयेजङ्गमं विपम् ॥ १३ ॥ जलौका मत्स्य॑मण्डूकाः शलभाःसवकण्टका॥७॥ | स्थावरं तु ज्वरं हिकां दन्तहर्प गलग्रहम् । श्वसिंहव्याबमोमायुतरञ्जनकुलादयः। फेनवभ्यरुचिश्वाससूर्छाश्च जनयेद्विपम् ॥ १४ ॥ दंष्ट्रिणोऽमी विपं तपां दंष्ट्रोत्थं जङ्गमं मतम् ॥ ८॥ जङ्गमं त्यादधोभागमूर्वभागं तु मूलजम् । सपी इत्यादिना जामस्थावरयोनिद्वयं विपस्य संक्षेपा- तसाइंष्ट्रिविपं मौलं हन्ति नौलं च दंष्ट्रिजम् ॥१५॥ देवाह । यद्यपि नियगुणा अग्रे उद्दिष्टास्तथा गुणानां गुण्य निद्रामित्यादिना तथा ज्वरमिलादिना जशमस्थावर विपस्य पेक्षत्रात् अग्रे विपस्स गुणिनः स्थावरजङ्गमभेदभिन्नस्या-लिज्ञानि जामस्थावरयोः परस्परोपरोधात् । तद्वतधर्ममभिधा- भिधानं विपस्य कार्यकारणगुणप्राधान्यख्यापनार्थम् । सर्पा- | यहेतुमत्परस्परोपघातकत्वमाह-जगममित्यादि । तस्मादिति दीनां भेदाः अत्रत एव चाव्याः । आदिग्रहणात्तांतरो- परस्परं विरुद्धगा मिलात् । एतेन च यद्वक्ष्यति .......... कानां ग्रहणं । अत्र दंष्ट्रिसपिंप्राधान्याष्ट्रिण इत्युक्तं । तथा | तटुपपन्नं भवति । नतु विर्ष विपन्नमुत्तम् यत्प्रभावस्वनं दंष्टोत्थस्य सर्वविपप्राधान्यात् । अदंष्ट्रोस्थानानपि उंदरुविपा- कारणमिति । आत्रेयभद्रकाप्णीय प्रभावेण विपस्य गिपहरणा- -