पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् सिधानात् । इत्युपपत्तिविरुद्धं वर्णनम् । यदि प्रभावः कारणं पानीयपतिततैलयत् । तीक्ष्णखान्ममन्नमिति । मर्मणां न स्यात् । तदा यत्किंचिदू_भागं मदनफलादि तदंष्ट्राविप- सौम्यानां मृदूनां तीक्ष्णेन विरुद्धलात् बोद्धव्यम् । विकासि- हरं स्यात् । यद्वाधोभागं त्रिवृतादि मौलवियं हन्यात् । नचैत- खादिति विकसनशीललात् । सर्वत्र हि कस हिंसाधः । दृष्टं तस्मात् । प्रभावस्यैवानुगुणे इंपन्मात्रकारणमेतत् । लघुखादित्य गवस्थितत्वात् । यस्य चानवस्थितत्वं तस्य भेप- अधोभागलमूर्ध्वभागत्वं चेति ॥ १३-१५ ॥ जेणोपक्रमणम् अकिंचित्करं । असक्ता विश्रान्ता दोऐपु तृण्मोहदन्तहर्षप्रसेकवमथुक्लमा भवन्त्यादौ ! गतिर्यस्य तत् असक्तगतिदोपं लघुलादनवस्थितत्वं । विशद वेगे रसप्रदोपादसृप्रदोपाद्वितीये च ॥ १६ ॥ पिच्छाभागरहितखात् क्वचित्र सजति · अनच गुणानां प्रति- वैवयं भ्रमवेपथुमूछी साङ्गचिमिचिमातमकाः नियमेन विरुद्धकर्मकरणे' दिपस्यामिद्धखमेव ज्ञेयम् । तेन दुष्पपिशितात्तृतीये मण्डलकण्डश्वयथुकोटाः॥१७॥ रुक्षादिभिः लेप्मक्षयात् 'अमवाशनीय मुश्रुते च विषगुणे वातादिजाश्चतुर्थ छर्दिाहाङ्गलमूच्छीद्याः । पारिवमुक्तं तदाशुकारिविपेलि प्रयोजनमिति नेहोक्तम् । नीलादीनां तमसश्च दर्शनं पञ्चमवेगे च ॥ १८ ॥ तथाहि विण तावन्तं कालमपक्षात गेन यायलान्य पाको पप्ठे हिका भङ्गःस्कन्धेस्यातुसप्तमेऽष्टमे मरणनृणाम् । भवसविचार्य । मुथुते च कालान्तरमकोपादि। यस्यमुरा चतुष्पादादीनां स्याञ्चतुर्विधः पक्षिणांविधिः १९ नदिहापि पीविपे चिन्तनीयमिति ॥ २२–२५ ।। सीदत्याये भमति च चतुष्पदो बेपले ततः शुन्यः। स्याहातिकस्य वातस्थाले कफपित्तलिङ्गमीपत्तु । मन्दाहारश्च ततो म्रियते श्वासेन हि चतुर्थ ॥ २०॥ तृण्मूछासचिमोहगलग्रहच्छर्दिफेनादि ॥ २६ ॥ ध्यायति विहगः प्रथमे वेगे प्रनास्यति द्वितीये तु । पित्ताशयस्थितं पैत्तिकस्य कफवातयोपिं तद्वत् । सस्ताङ्गश्च तृयीये विपवेगे याति पञ्चत्वम् ॥२१॥ तृट्कासज्वरवमथुलमदाहतमोऽतिसारादि ॥२७॥ तृण्मोहेत्यादिना दंधूिविपवेगलक्षणमाह-सुश्रुते 'एकैक- कफदेशगतं च कफस्य दर्शयेद्वातपित्तयोश्चैतत् । कलातिकमेण सप्तवेगा उदीरिताः। सह कलालं धन इति राप्त- लिङ्गं श्वासगलग्रहकण्डूलालावमथ्यादि ॥ २८ ॥ वेगाः अश्मे तु. सप्तकलालं धनोत्तरकालं मारको वेग' इति संप्रति स्थानविशेपमाया लिमविशेपानाह-पातिकस्ये- सुश्रुते विशेषः । वातादिजा इति यथायोग्यतया एकदोप- त्यादि । विपं मधं यद्यपि त्रिदोपकोपनं स्थानप्रकृतिविशेष- द्विदोपत्रिदोपजाः आदिशब्दः प्रकारवाची। सुश्रुतवचना-प्राप्त्या तहोपनकोपमधिकं करोति । बातिकस्येति वातप्रकृतेः । नीलादीनामित्यत्र आदिशब्देन प्रधानवाचिना नीलमधानेतर- वातस्थाने पक्काशवादौ कफपित्तलिशमीपदिति वचनेन वात- वर्णदर्शनं भवति । पठे हिकति च्छेदः । निपवेगप्रस्तावात् लिशानि वहनि भवन्ति तानि तृण्मूछेत्यादिनोक्तानि ज्ञेयानि । चतुष्पादपक्षिणोऽपि विपवेगानाह । एतद्वेगाभिधानेन विप• एवं उत्तरत्रापि योज्यम् । कफवातयोस्तद्वदिति ईपदित्यर्थः । वेगहतस्य मांसं नोपादेयम् । यतस्तरस विपादितस्य सर्व कफस्येलादौ चकारात्कफप्रकृतरित्यर्थः । ईपद्वातपित्तयोरिति शरीरं विपवद्भवति चतुःपादादीनां अन्यवेगत्वं सलान्यत्वात्। योज्यम् ॥ २६–२८ 1. अवसीदतीत्यादिद्वितीये । शूल इत्यादि तृतीये ॥१६-२१॥ दूपीविपं तु शोणितदुष्टुकिटिभकोठादिरक्तलिङ्गं च। लघुरूक्षमाशुविशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मंच विपमेकैकं दोपं संदूष्य हरल्यसूनेवम् ॥ २९ ॥ उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तः ॥२२॥ दूपी विपलक्षणमाह-दूपीसादौ । कोठो वरटीदंशशोथा- रोक्ष्याद्वातमशैत्यात्पित्तं सौम्यादसृक्प्रकोपयति। कारः। कालान्तरप्रकोपं दूषीविपम् । उसंचान्यन्त्र 'यस्साहप- कामव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम् ॥२३॥ यते धातन तत्मापी विपं स्मृत मिति । एवंभूतं च गरमैव शीनं व्यवापिसावादाशु व्यामोति केवलं देहम् । प्रायो भवति । तथा स्थावरं जङ्गमं च भवति । यदुक्तं तीक्ष्णत्वात्मसंघ्नं प्राणघ्नं तद्विकालित्वात् ॥ २४ ॥ । सुश्रुते 'जीर्ण विपन्नोपधिभिर्हतं वा दावाग्निवातातपशोपितं दुरुपक्रम लघुत्वाद्वैशद्यात्स्यासक्तगतिदोषम् । वा । स्वभावतो वा गुणविप्रहीनं विपं हि दूपीविपतामुपैति । दोपस्थानप्रकृतीः प्राप्यान्यतमं खुदीरयति ॥ २५॥ इहापि दूधीविपाः कीटाः हीनवीर्यविपा वक्तव्याः। विपकै- विपगुणानाह-लवित्यादि । प्रत्येकं गुणानां. कार्यमाह । कमित्यादिना स्याद्वातिकखेलादिना यदुक्तं तस्यैकैकदोपस्या- अशैल्यादित्युप्णखात् सौम्यादसप्रकोपणं असृजोऽपि सू- त्वर्थकोपमाह-संदूष्येति असर्थ दूषयित्वा ॥ २९ ॥ . ममार्गानुसारिखात् अव्यकरसखात् कर्फ अन्नग्रहणेन योग क्षरति विपत्तेजलासक, वाही भवति । विपमपि रसमांसानुयात सर्वत्रानुगतं भवति । तत्खानि निरुध्य मारयति जन्तुम् । शीघ्रत्यादौ- शीघ्रखादाशु व्याप्नोति व्यवायिखाकेवलं देह पीतं मृतस्य हृदि तिष्ठति च्याप्नोतीति विज्ञेयम् । व्यवायित्वं सर्वतः, प्रसरणशीलत्वं दष्टविद्धयोर्दशदेशे स्थात् ॥ ३०॥