पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २३) चक्रदत्तव्याख्यासंवलिता नीलोष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपाः। व्यतिक्रमाभिधानेन नियमेन क्रमबोर्ग निषेधयति । रक्त- शिशिरैर्न लोमपो नाभिहते दण्डराजी च ॥३१॥ | सावणोपपत्तिमाह-प्रकृतिरिति देहधालादिखभावः । प्रधर्ष- क्षत क्षताच नायात्युक्तान्येतानि मरणलिङ्गानि । गैरिति व्रणादिभिः प्रकर्पणेन चेत्यर्थः । प्रतिसारणमिति एभ्योऽन्यथा चिकित्सा तेपां चोपक्रमाञ्छृणु में३२ | विवृत्तं प्रवर्पणमिति । विपाधानमिति विपस्य प्रसारकं । क्षरतीत्यादिना पीतविपलक्षणमाह। विपं मृतस्य हृदि | स्कन्दति स्थिरं भवति ॥ ३७-~४१ ॥ तिष्ठति दष्टविद्धयोः दंशदेशे विपं स्यात् । विषमृतस्य विशेष- तरुरिव मूलच्छेदा ज्ञानार्थ लक्षणमाह-नीलौष्ठेत्यादि । दण्डराजिः दण्डाकारा इंशच्छेदान्न वृद्धिमुपयाति विधम् । रेखा ॥ ३०-३२॥ आन्चूपणमानयन मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिपेकाः । जलस्य सेतुर्यथा तथारिष्टाः॥ ४२ ॥ त्वमांसगती दाहो अवगाहन रक्तमोक्षणवमनविरेकोपधानानि ॥३३॥ दहति विपनावणं हरति रक्तात् । हृदयावरणाशननस्यधूमलेहोपधप्रशसनानि । पीतं वसनैः सद्यो प्रतिसारणं प्रतिविपं संज्ञासंस्थापन लेपः॥३४॥ हरेदिरेकैर्द्धितीये तु ॥४३॥ । मन्त्रेयादिना मन्त्रस्य विपहरेपु श्रेष्ठलादग्रेऽभिधानात् । तरुमिवेलादिना च्लेदादीनां विपहरोपपत्तिमाह-सेतु- 'विर्ष तेजोमयमन्त्रैः सत्सब्रह्मतपोमयैः । यथा निवार्यते क्षियेति । विपविरोधक इत्यर्थः । द्वितीयवेगे इति शेष प्रयुक्न तथौषधैः ॥ ३३-३४ ॥ मृतसञ्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः। आदौ हृदयं रक्ष्यं तस्यावरणं पिवेद्यथालाभम् । स्युरुपक्रमा यथा यत्र योज्याः शृणु तथा तान् ३५ । मन्जानं मधुघृतगैरिकमथ गोमयरख वा ॥४४॥ दंशात्तु विपं दंष्टस्याविसृतं वेणिका भिपक वा । सुपक्वमथवा काकं निष्पीड्य तसं वलम् ! निप्पीडयेदृशं दंशमुद्धरेन्मवर्ज वा ॥ ३६ ॥ छागादीनां वाग्भस्ममृदं वा पिबेदाशु ॥ ४५ ॥ तं दंशं वा यूपेन्मुखेन यवचूर्णपांशुपूर्णेन । क्षारोऽगदस्तृतीये शोफहरैर्लेखन समध्वम्बुः । अरिष्टा द्विविधाः मन्त्रेण रजवादिमिर्वा विपोपरिवन्धः | गोमयरसश्चतुर्थ वेगे सकपित्थमधुसर्पिमिः ॥४॥ उपधानं विपमं मस्तके भेषजदानं हृदयावरणं हृदयरक्षक काकाण्डशिरीषाभ्यां मौषधं प्रति विषं विपान्तरप्रयोगः। मृतसंजीवनकर भेपर्ज। स्वरसेनाश्योतनमाने नस्यम् । शेपं अग्रे अन्थेन स्फुटं भविष्यति । अविमृत्तमित्यप्राप्तमरणं स्यात्पञ्चमेऽथ पाठे, वेणिका वध्वेति । एतेन सामान्याभिधानेन मन्त्रव्यापारेऽपि संज्ञायाः स्थापन कार्यम् ॥ ४७ ।। अभिधानं कल्पते । उक्तं चान्यन अरिष्टानामपि मन्त्रैः गोपित्तयुत्ता रजनी, वनीयान्मन्त्रकोविदः' साच वन्वादिभिवद्धा विपप्रतिकरी मञ्जिष्ठामरिचविप्पलीपानम् । मता। निप्पीडयेदिति निप्पीडनेन उद्धरदिति उत्कृलापह विपपान दशानां रेत् । मर्मधज्यामिति मर्मयभिघातं निषेधयति ।। यव विपपीते दंशनं चान्ते ॥४८॥ चूर्णपांशुपूर्णेन चूपेत् देशमुखावरणं विपसंचन्धपरिहारार्थ आदाविति सर्वोपक्रमादौ । तस्येति हृदयस्य । यथालाभ- मिति वक्ष्यमाणहृदयावरणयोगेपु यथाप्राप्तिहृदयावरणं प्रच्छन्वेधजलौकाशृङ्गः नाव्यं ततो रक्तम् ॥ ३७॥ क्षारामेर्वक्ष्यमाणं तद्विशेषेण शोफहरमिति शेपः । काकांडा रक्त विपप्रदुष्टे दुष्येत्प्रकृति ततस्त्यजेत्प्राणान्। शुशुभेदः । गोपित्तयुता रजनी आश्चोतनादियु ज्ञेया । अन्ते । तत्मात्प्रघर्षणैरसून वर्तमानं प्रवयं स्यात् ॥ ३८ ॥ इति सर्वोपक्रमशेपे सप्तमे वैगे सर्पण दंशनं कार्य विकटुगृहधूमरजनीपञ्चलवणा तवार्ताका घर्पणमतिप्रवृत्ते वटादिभिः शीतलैलेपः ॥ ३९ ॥. शिखिपित्ताधंयुतं त्या- रतं हि विपाधानं वायुरिवानेः प्रदेहसेकैस्तत् । त्पलाशवीजमगदो मृतेषु मतः। शीतैः स्कन्दति तस्मिन् स्कन्ने व्ययं याति विपवेगः, 'वार्ताकुफागितागार, विपवेगान्मदमूर्छाविपादहृदयद्रवाः प्रवर्तन्ते । धूमगोवित्तनिम्न वा ॥ ४९ ॥ शीतैर्निर्वतयेत्ता न चीज्यैश्वालोमहर्षः स्यात्॥४१॥ गोपित्तगुतैर्गुलिकाः प्रच्छिन्नेति - रक्तमोक्षणमुपक्रममाह । उपक्रमाां च । सुरसानन्थिविरजनीमधुककुष्ठैः। ४४-४८॥