पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [चिकित्सितस्थानम् शस्ता मृतेन तु शिरी- विपदूपितकफमार्गः नोतःसंरोधरुद्भवायुश्च । पयुप्पकाकाण्डकरला ॥ ५० ॥ मृत इच श्वसेन्मर्त्यः स्यादसाध्यलिङ्गविहीनश्च ६३ काकाण्डसुरसगवाक्षी मन्त्ररित्यादी अपामार्जनमिति प्रतिलोमेन मार्जनं मन्त्रैरेव पुनर्नवावायसीशिरीपफलैः । कार्यम् । आत्मरक्षा भूतावेशनिषेधार्थम् । जयेदिति स्थानिनं उदृद्ध विपजलमृते- दोपं जयेत् । खेदो यद्यपि निपिद्धत्वेनोक्ताः तथापि वात- लेपोपधनस्यपानानि ॥ ५१ ॥ स्थानविशेपसात् विधीयते । खंदतु प्रायो भोजनादिविधान- अष्टगे घेगे शितिपित्तेलादिना मृतसंजीवनयोगमाह-वत् अस्य प्रयोगाचतुर्विशत्युपक्रमे नोक्ताः। किंवा अग्नि- मृत इति । उहृद्धलादिभित्रिभिः संवध्यते । लेपोपटरसा | शब्देन खेदोऽपि गृह्यते । पित्तस्थेति पित्तस्थानस्थे । दूतीविष पानानि इत्यादी उदृद्धत्वेत्यादिषु यथायोग्यतया ज्ञेयाः । श्यादी पञ्चविधौ सिराफर्म इति पाशिराव्यधः । स्थानस्थ- खेति स्थानगतविपस्याविरुद्धं च कुर्यादिति शेषः ।स्रोतः- स्पृकाप्लवस्थौणेयकाकाक्षीशैलेयरोचनास्तगरम् । संरोधेन रुखो वायुर्यस्य सः । असाध्यलिशरिति ग्रागुत्तानीलो. धादिभिः ॥ ५९-६३॥ ध्यामककुलममांसीसुरसाौलालकुष्ठभ्यः ॥ ५२ ।। वृहती शिरीपपुप्पं श्रीवेष्टकपद्मचारटिविशालाः। चर्मकपायाः कल्कं बिल्वसम मूर्ध्नि काकपदमस्य । सुरदारुपमकेशरसावरकमनःशिलाकौन्त्यः ॥५२॥ कृत्वा कुर्थात्कटभी कटुकटूफलप्रधमनं च ॥ ६॥ जात्यर्कपुप्परलरजनीद्वयहिङ्गुपिप्पलीलाक्षाः। छागगव्यमाहिपाविककौंकटाजमालम् । जलमुगपर्णिचन्दनमधुकमदनसिन्धुवाराश्च ॥५४॥ दद्यात्काकपदोपरि सन्ते विपेणेव सहसा ॥ ६५ ॥ शम्याकलोभ्रमयूरकगन्धफलीनाकुलीविडङ्गाश्च । प्राणाक्षिकर्णजिहाकण्ठनिरोधेपु कसै नस्तः स्यात्। पुण्ये संहत्य समं पिष्ट्वा गुलिका विधेयाः स्युः ५५ वार्ताकुवीजपूरकज्योतिप्नत्यादिभिः पिप्टैः ॥ ६६ ॥ सर्वविपनो जयकृद्विपमृतसंजीवनो ज्वरनिहन्ता। अञ्जनमध्युपरोधे कर्तव्यं वत्तसूत्रपिटैस्तु।" प्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च ॥ ५६ ॥ दारुब्योपहरिद्राकरवीरकरअसुरसैस्तु ॥ ६७ ॥ भूतविपजन्त्वलक्ष्मी- श्वेता वचाश्वगन्धा कार्मणमन्त्र्यान्यशन्यरीन्हन्यात् । हिन्वन्नृता कुष्ठसैन्धवे लशुनम् । दुःस्वप्नस्त्रीदोपा- सर्पपकपित्थमध्यं नकालमरणाम्बुचौरभयम् ॥ ५७ ॥ टुण्टुककरञ्जवीजानि ॥ १८॥ धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः । व्योपं शिरीपपुप्पं द्विरजनी वंशलोचनं च समम् । मृतसंजीवन एप प्रागमृताब्रह्मणा विहितः ॥५८॥ | पिष्ट्वा ह्यजस्य सूत्रेण गोऽश्वपित्तेन सप्तकृत्वः ॥९॥ इति मृतसंजीवनी। व्यत्यासभावितोऽयं, निहन्ति शिरसि स्थितं विपंक्षिप्रम् । पृकेलादी पृक्का सौराष्ट्रिका कुष्ठन्नः खदिरः । कुम्भी- रेणुका मयूरकोऽपामार्गः । गन्धफली प्रियनुः । नाकुली सर्वज्वरभूतग्रह- राला । धारणशब्देन शरीरे धारणं । गृहस्थ इति गृहे तिष्ठन् विचिकाजीर्णसूज़ी,॥ ७० ॥ मन्त्रोऽभिचारमन्त्रः । स्त्रीदोपमिति स्त्रीदत्तगरादिदोपं । प्राग- | उन्मादापसारौ काचपटलनीलिकाशिरोदोषान् । मृतादिति अमृतोत्पत्तेः प्राक् । एतेन चामृतसमानत्वं चास्य शुपकाक्षिपाकपिल्लावुदामकण्डूतमोदोपान् ॥ ७१ ॥ दयते ॥ ५२-५८ ॥ क्षयदौर्वल्यमदात्ययः मन्त्रैर्धमनीवन्धोऽपामार्जन कार्यमात्मरक्षा च । पाण्डुगदांचालनात्तथा मोहान् । दोपस्य विपं यस्य स्थाने त्यान्तं जयेत्पूर्वम् ।। ५९ ॥ लेपादिग्धक्षतलीढ, वातस्थाने खेदो बना नतकुष्टकल्कपानं च । इष्टविपपीतविषधाती॥७२॥ वृतमधुपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे ॥६०॥ अशःस्वारुद्वेषु च युदलेपो योनिलेपनं स्त्रीणाम् । क्षारागदः कफस्थानगते खेदस्तथा शिराव्यधनम् मूढे गर्भ दुष्टे ललाटलेपः प्रतिश्याये ॥७३॥ दूषीविषेऽथ रक्तस्थिते शिराफस पञ्चविधम् ६१॥ दद्भुकण्हूकिटिभे कुष्टे विशेषुच विचर्चिकादिषुलेपः भेपजमेयं कल्पवं भिषविदा सर्वदा लक्ष्य सर्वम् । गज इव तसाचगदानिहन्त्यगदगन्धहस्त्येपः ७४ स्थानं जोच पूर्व स्थानस्थस्यांविरुद्धं च ॥ ६२ ॥ इति गन्धनामा अगदहस्ती।