पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयायः २३] चक्रदत्तव्याख्यासंबलिता चमकपाया इति चर्मचटिकाकपायाः। काकपदमिति काफ- अनेन सत्यवाक्येन सिध्यतामगदो हाथम् । पदकामय प्रणं । कफमित्यत्र कटुकफला तिक्तालाबु किंवा कड हिलिमिलिसंत्पृष्टे रक्ष सभेपजे तु मे ॥ ९२ ॥ निकटु । ज्योतिष्मतीलादीनि पविरेचनशताश्रितीयोक्तानि इति महागन्धहस्ती नामागद: शिरोविरेचनानि । दात्यादी श्वेताकटभी व्यसासाद्भावितेति ऋपभकजीवकभार्गी गोपित्तेन भावयित्वा अवपित्तेन भावितं ।। ६४-७४ ॥ मधुकौत्पलधान्यकेशराजाज्यः। पत्रागुरुमुस्तैला निर्यासः पञ्चचन्दनं तथा स्पृक्का । ससितगिरिकोलमध्याः त्वङ्नलदोत्पलवालकहरेणुकोशीरव्याननखाः७५ पेयाः श्वासज्वरादिहराः ॥१३॥ सुरदारुकनककुश्मध्यामककुष्टप्रियङ्गवस्तगरम् । हिङ्गु च कृष्णायुक्तं कपित्थरसमुनलवणं च । पञ्चाङ्गानि शिरीपास्योपैलामनःशिलाजाज्यः ७६ समधुसितौ पातव्यो ज्वरहिवाश्वासकासी ९ श्वेतकटभीकरौ रक्षोनी सिन्धुवारिका रजनी । लेहः कोलास्थ्यञ्जनलाजोत्पलमधुघृतैर्वम्याम् । सुरसाधनगैरिकमजिष्टानिम्वनिर्यासाः ॥ ७७ ॥ | वृहती घ्याढकीपत्रधूमवर्तिस्तु हिक्कानी ॥ ९५ ॥ चंशत्वगश्वगन्धाहिशदधित्थान्तसं लाक्षा। शिखिवहिवलाकास्थीनि सर्पपाश्चन्दनं च घृतयुक्तम् । मधुमधुकलोमराजीवचारहारोचनातगरान् ॥७८॥ अगदोऽयं वैश्रवणाख्यातरूयम्बकेण पाट्यङ्गः । धूमो गृहशयनासन- अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति ॥७९॥ वस्त्रादिपु शस्यते विपनुत् ॥ ९६ ॥ पित्तेन गवां येण्या गुलिकाः कार्यास्तु पुष्ययोगेन। घृतयुक्त नतकुष्ठे भुजगपतिशिरः शिरीपषुप्पं च । पानाखनप्रलेपैः प्रसाधयेत्सर्वकर्माणि ॥ ८॥ धूमागदः स्मृतोऽयं सर्वविपन्नः श्वयहच ॥९॥ पैल्यं कण्डूं तिमिरं राञ्चन्ध्यं काचमव॒दं पटलम् । जतुसेव्यपत्रगुग्गुलुभल्लातकककुमपुप्पस रसाः । श्वेता हन्ति सततं प्रयोगाद्धितमितपथ्याशिनां पुंसाम्८१ धूमा उरगाखुकीटवस्त्रकृमिहराः स्युः ॥९८॥ विषमज्वरानजीर्णान् तरुणपलाशक्षारचुतं पचेचूर्णितः सह समाशेः । द्रुकण्डूविसूचिका चोपहन्ति नृणाम् । लोहितमृगजनीद्वय शुक्लसुरसमञ्जरीमधुकैः॥२९॥ विपं भूपिकलूतानां सर्वेपां पन्नगानां च । लाक्षासैन्धयमांसीहरेणुहिङ्गद्विशारिवाकुष्ठैः । आशुविपं नाशयति समूलजमथ कन्दजं सर्वम्ट२ सर्धनिपशोथगुल्मत्वग्दोपार्शीभगन्दरप्लीतः । सव्योपैर्वाहीकैदीलेपन वयेधावत् ॥ १० ॥ एतेन लिप्तगात्रः सर्पान्गृह्णाति भक्षयेच विषम् । शोथापस्मारकिमिभूतस्वरभेदकण्डुपाण्डुगदान । कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः ८३॥ | मन्दाग्नित्वं कासं सोन्मादं नाशयेणामाशु । आनद्धे गुदलेपो योनिलेपश्च मूढगर्भाणाम् । गुलिकाश्छायाशुष्का कोलसमास्ताःसमुपयुक्ताः॥ मूर्छार्तिपुच ललाटे प्रलेपनमाहुः प्रधानतमम्८४ इति क्षारागदः। मेरीनृदङ्गपटहारनाण्यमुना तथा ध्वजपताका। ऋपभकेत्यादिना विपोपद्रवश्वासादिचिकित्सोच्यते । सित- लिसाहिविषनिरस्ते प्रध्वनयेदर्शयेन्मतिमान् ॥८॥ गिरिः श्वेतापराजिता । कोलमध्यं वदरमजा । भुजगपतिशिर य च सन्निहितोयं न तत्र वालग्रहा न रक्षांसि ।। इति द्विमुखसर्पशिरः । पलाशक्षारगृतमिति क्षारपरिस्रायां न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्राः ८६ धारितं, लोहितमृत् गैरिकं, सुरसमक्षरी पीसभेदः सर्वग्रहानतत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः। ॥९३-१०२॥ लक्ष्मीश्च तत्र भजते यन महागन्धहस्त्यस्ति ॥८७॥ | विपपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम् । पिप्यमाण इमं चात्र सिद्ध मन्त्रमुदीरयेत् । सामान्यतः पृथक्त्वानिर्देशमतःणु यथावत्१०३ भम माता जया नाम विजयो नाम मे पिता ॥८॥ रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्योऽथवा भयं नृपतेः सोऽहं जयो जयापुत्रो विजयोऽथ जयामि च । आहारविहारगतस्तस्मात्प्रेण्यापरीक्षेत ॥ १०४.॥ नमः पुरुपसिंहाय विष्णने विश्वकर्मणे ।। ८९.॥ अत्यर्थशङ्कितः स्या सनातनाय कृष्णाय भवाय विभवाय च। द्वहुवागथवाल्पवाग्विगतलक्ष्मी। तेजो वृषाकपे साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे ॥१०॥ प्राप्तः प्रकृतिविकारं विपनदाता नरो ज्ञेयः ॥१०५॥ यथाहं नाभिजनामि वासुदेवपराजयम् । दृष्दैवं न तु सहसा भोज्यं नस्येत्तदन्नमग्नौ तु । मातुश्च पाणिग्रहणं समुद्रस्य च शोपणम् ॥ ९१ ॥ | सविपं हि प्राप्यानं वहून्विकारान्भजत्यग्निः॥१०६॥