पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ चरकसंहिता। [चिकित्सितस्थानम् शिखिवहविचित्रार्चिस्तीक्ष्णाल्परूक्षकुणपधूसश्च । आदाचामाशयगे वमनं त्वकस्थे प्रदेहलेकादि । स्फुटति च सशब्दसशब्द कुर्याद्भिपक चिकित्सा दोपवलं चैव हि समीक्ष्य ॥ मेकावतॊ विहितार्चिरपि त्यात् ॥ १०७॥ इति मूलविषविशेषाः प्रोक्ताः शृणु जङ्गमस्यातः । पात्रस्थं च विवर्ण सविशेपचिकित्सितमेवादी, भोज्यं स्यान्मक्षिकांश्च मारयति । तत्रोच्यते तु सर्पाणाम् ॥ १२१ ॥ क्षामस्वरांश्च काकान्कुर्याद्विरजेच्चकोराक्षि ॥१०८॥ इह दर्वीकरः सपो मण्डली राजिमानिति ।. पाने नीला राजी वैवयं लांच नेक्षते छायाम् । यो यथाक्रमं वातपित्तालेमप्रकोपणाः ॥ १२२ ॥ विकृतामथवा पश्यति लवणात फेनमाला स्यात् । दर्वीकरः फणी शेयो मण्डली मण्डलाः फणाः । अतः ग्विति विपस्य लक्षणं अपजस्य पृथक् निर्देशं शृणु विन्दुलेखो विचित्राङ्गः पन्नगः स्यात्तु राजिमान् ॥ इति । विपयुक्तमिति विपयुत्तोत्यर्थः । स्त्रीभ्य इति सौभा- विशेषाद्रूक्षकटुकसम्लोणं स्यादु शीतलम् । ग्यार्थ प्रवृत्ताभ्यः । स्त्रीति आहारविहारग इति आहारविहारी विष यथाक्रमं तेषां तस्माद्वातादिकोपनम् ॥१२४|| सविपा इत्यनुवर्तते । विरज्येत चकोराक्षीति तृष्णा सविपगनं दवाकरकृतो दंशः सूक्ष्मदंष्ट्रापदोभितः । काकांश्च क्षामखरान् दर्शनेनैव कुर्यादिति शेयम् ॥ १०३-निरुद्धरक्तः कूर्माभो वातव्याधिक मतः ॥ १२५ ।। १०९॥ पृथ्चर्पितः सशोथश्च दंशो मण्डलिभिः कृतः। पानानयोः सविषयोर्विरसो गन्धेन रुग हदि च । पीतामः पीतरक्तश्च सर्पमित्त विकारकृत् ॥ १२६॥ मूर्छास्यपाणिशोथः सुप्त्यङ्गुलिवाहतोदनखभेदाः कृतो राजिमता दंशः पिच्छिलः स्थिरशोफत् । मुखताल्वोष्ठचिसिचिमा, निग्धः पाण्डुश्च सान्द्रासुलेमन्याधिसमीरणः॥ जिह्वा शूलंवती जडा विवर्णा । मण्डली ति मण्डलयुक्तं । विन्दुना लेखया च विचित्रं असं द्विजहर्पहनुस्तम्भास्यवाहलालागलविकाराः १११ यस्य स तथा । दकिरादीनां तु अपचस्विह पराधिकारत्वेन आमाशयं प्रविष्टे वैवयं स्वेदसदनमुत्हेन्दः । न कृतः । विशेषादित्यादी रूक्षमधिकं वाकराणां अम्लोणं दृष्टिहृदयोपरोधो विंदुशतैश्चीयतेचाङ्गम् ॥ ११२॥ | मण्डलीनां खादशीतं राजिमतां, त्रिदोपकोपनत्वेन वातादि- पकाशयं तु याते मूर्छाममोहदाहवलनाशाः । कोपनं । विशेषादिह विपं च यद्यप्यव्यतरसयुक्त तथापीह तन्द्रा कार्य च विपे पाण्डुत्वं चोदरस्थे स्या११३ / कलुकादिरसविधान अनुरसाभिप्रायेण ज्ञेयं । यथा आतपे दन्तंपवनस्य क्चों विशीर्यते दन्तोष्टमांसशोफश्च! | कलुकत्वं तद्वदिहापि, किंवा अव्यक्तदशायामेव अम्लकडका- केशच्युतिःशिरोग्रन्ययश्च सविपे शिरोऽभ्यङ्गे ११४ दीनामधिकत्वं शेयम् । पृथ्यर्पित इति अवगाददंग्नार्पितः दुष्टेऽलनेऽक्षिदाहः तादाद्युपदेहशोथरागाश्च । ॥ १२०-१२७॥ खाद्यैरादौ कोप्टः स्पृश्यैस्त्वदूध्यते दुष्टैः ॥ ११५॥ वृत्तभोगी महाकायः श्यसनूर्वक्षणः पुमान् । त्सादनवस्त्रालङ्कारकैर्दुप्रैः। "स्थूलमूर्धा समाङ्गश्च स्त्रीत्वतः स्वाद्विपर्थयात्र२८ कण्ड्वातिलोमहर्पाः कोठपिडकचिमिचिमाः शोथाः लीवः तस्तस्त्वघोष्टिः स्वरहीनः प्रकस्पते । एते करचरणदाहतोदलामाङ्गविपाकाश्च । स्त्रिया दटो विपर्यस्तैरेतैः पुंसी नरोमतः ॥१२॥ भूपादुकाश्वगजचर्मकेतुशयनासनैर्दुष्टैः ॥ ११७ ॥ व्यामिश्रलिङ्रेतैस्तु क्लीयदष्टं नरं वदेत् । माल्यमगन्धं म्लायति शिरलो रुजा लोमहर्पकरम् इत्येतदुक्तं सर्पाणां स्त्रीपुंक्लीवानिदर्शनम् ॥ १३० ॥ स्तम्भयति खानि दर्शनमुपहन्ति च नासिका धूमः पाण्डवनस्तु गर्भिण्या शूनौष्ठोऽप्यसितेक्षणः । कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्ण च। जृम्भाक्रोधोपजिबातः सूतया रक्तमूत्रवान् ॥१३॥ पीतं श्वयधु कोठान्पिडकांश्च करोति मरणं च ॥ सर्पो गौधेरको नाम गोधाल्यः स्यान्चतुष्पदः । पान इति सद्यादौ पेये । छायामिति प्रतिविम्बं । लवणाले | कृष्णसर्पण तुल्यः स्थानाना स्युर्मिश्रजातयः १३२ इति पानविशेषणम् । मुखेयादिना मुखसंवन्धे विपलक्षणं । गूढसंपादित वृत्तं पीडितं लम्वितार्पितम् । दन्तेत्यादिना दन्तधावनछीदीनां विपदुष्टानामेव लक्षणं सर्पितं च भृशाचाधं दंशा येऽन्ये न ते भृशाः ॥ प्रकरणाज्ज्ञेयम् । दन्तपवनस्य कूर्चः दन्तशोधनमलकूर्यः । तरुणाः कृष्णसर्पास्तु गोनसाः स्थविरास्तथा। विशीर्यत इत्लन शीर्णः स्यात् । खाद्यत इति भोज्यैः । स्पृश्यै- राजिमन्तो वयोमध्ये भवन्त्याशीविपोपमाः १३४ रित्यभ्यज्ञादिभिः। माल्यमिति विपदुष्टं माल्यं । नासामुप वृत्तभोगीलादिना सर्पाणां तीव्रविपज्ञानार्थ पुनर्भेदमाह । हन्तीति दर्शन मिति. चक्षुः ॥ ११०-११९ ॥ तत्कृतचिकित्साभेद इहानुक्तोऽपि तन्त्रान्तरे ज्ञेयः । तथाहि