पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंध्यायः २३ ] चक्रदत्तव्याख्यासंवलिता 'सावित्रे पच्चते रात्रौ लियस्तीत्रविपाः सदा । तथा 'स्त्रीदष्टो सप्तपष्टिः प्रतिपादिताः तथापीह । दूपिविपाः नाणहरविपाः भिपजा कार्यः सूपचारस्वनारगे' इति । क्लीयो नपुंसकः। उपगन्ध्यसृक् वर्तते इति उग्रगन्धिलोहितम्॥१३८-१४१॥ खरहीनेलादि गाइसंपादितमात्रावगाढं ऊर्च परिवृत्तं पीडित- दंशस्य मध्ये यत्कृष्णं श्यावं वा जालकावृतम् । मतिमात्ररुजाकरम् । लक्षितदंशं अर्पितसकलदंष्ट्राप्राप्तलक्षणं । दग्धाशति भृशं पाकिल्लेदशोथज्वरान्वितम् १४२ वयोमेदेन दकिरादीनां तीव्रतामाह-तरुणा इत्यादि । दूपीविपामिलताभिस्तं दमिति निर्दिशेत् । कृष्णसी इति । म्लानः गोनसः इति मण्डलिनः । आशी- सर्वासामेव तासां च दंशे लक्षणमुच्यते ॥ १४३॥ विपोपमा इति दृष्टिनिःश्वासविपाः ।। १२८–१३४॥ शोफा श्वेता सितारता-पीताचापिडका ज्वरः। सर्पदंष्ट्राश्चतस्त्रस्तु तासां वामाधसः सिताः। प्राणान्तिको भवेच्छासोदाहहिकाशिरोग्रहाः १४४ पीता वामोत्तरा दंया रक्तश्यावाधरोत्तरा ॥१३५॥ दंशस्य मध्य इत्यादिना दूपिविपलतादष्टलक्षणम् । लताश्च यन्मानः पतते विन्दुर्गावालात्सलिलोद्धृतात्। अन्यत्राटी साध्याः असाध्याश्चाष्टौ त्रिमण्डलाः सौवर्णिकादय वामाधरायां दंष्ट्रायां तन्मानं स्यादहेर्विपम् ॥१३६॥ । उक्तास्तथा दृपिकलात् कण्टकवृश्चिकमण्डूकमत्स्य जलौकाशतप- एकद्वित्रिचतुर्वृद्धि विपभागोत्तरोत्तराः। दीगशकमक्षिकाणां सुश्रुतादिपु प्रपत्रार्थिभिः प्रपञ्चोऽनुसर- सवर्णास्तत्वता दंशा बहत्तरविपा भृशाः ॥१३७॥ | गीयः । इहतु तन्त्रकारेण प्रपशो न कियते ॥१४२-१४४ ॥ सर्पदंष्ट्रेवादिना दंष्ट्राभेदं दंशविशेषज्ञानार्थमाह । दंशस्या- आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः। धरोत्तरेति दक्षिणाधरारका दक्षिणोत्तरा तु इयावा । एकद्वित्रि- लोमहर्पश्च दाहश्चाप्याजुदूपीविषार्दिते ॥ १४५ ॥ चतुरावृद्धिविपभागोत्तरोत्तररामेति एकद्वित्रिचतुरुपजातवृद्धि- | मूर्छाङ्गशोथवैवर्यलेदशब्दाश्रुतिज्वराः! विपविभागे उत्तरोत्तरमिति वाल्यार्थः । सवर्णा यथा श्वदंष्ट्रा- | शिरोगुरुत्वं लालारसञ्छर्दिश्चासाध्यमृपिकैः १४६ समानवर्णा । वहूत्तरविपा इति उत्तरोत्तरं बहुविपाः यथोत्तरं | श्यावत्वमथ काय वा नानावर्णत्वमेव वा। विपाः । नृशा इति दुःखसाध्याः । दूप्यखमपि यथोत्तरं मोहः पुरीपभेदो या दष्टे स्यात्वकलासकैः ॥१४॥ ज्ञेयम् । ननु पूर्व दकिरादीनां दंशस्य वर्णभेद उक्तः इदानीं | दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु च । तु दंनाभेदेन वर्णभेद उच्यते । तेन सर्वत्रैव दींकरादौ सर्व- | वृश्चिकस्य विपं याति दंशे पश्चात्तु तिष्ठति ॥१४८॥ वर्णोपपत्तिः । ततः पूर्वोक्तदंशवर्णविरोधः । उत्तच अत्रैवार्थे दटोऽसाध्यस्तु दृग्वाणरसनोपहतो नरः । आषाढचर्मणा-यत्तु दवाकरमण्डली असितः पीतश्च वर्णतो मांसः पतद्भिरत्यर्थ वेदनाती जहात्यखून ॥ १४९ ॥ दंशः इति लक्षणेन । यस्मात् अनेकवर्णास्तु दंशाः । अत्रो-विसर्पः श्ययथुः शूलं घरपछर्दिरथापि वा । यते दंष्ट्रानुकारिवर्णानां दंशमात्रस्थिते विपे भवति । दवा- लक्षणं कणभैर्दष्टे दशश्चैव विशीर्यते ॥ १५० ॥ करादिपु उल्लेखो विहितो यः वर्गः स प्रविसृते विपे भवतीति हटरोसोञ्चिटिङ्गेन स्तव्धलिङ्गो शार्तिमान् । अवस्थाभेदान विरोधः । उचाच परिहारवार्तिके 'दशास्वतः | दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ॥ १५१ ।। वर्ण दोपजे विसृजे दिति ॥ १३५–१३७३ एकदष्टार्दितः शूनः सरक् स्यात्पीतकः सतृट् । सर्पाणामेव विण्सूत्रात्कीटाः स्युः कीटसंमताः। छर्दिनिद्रा च मण्डूकैः सविपर्दष्टलक्षणम् ॥ १५२ ॥ दूपीविपाः प्राणहरा इति संक्षेपतो.मताः ॥१३॥ | मत्स्यास्तु सविपाः कुर्युर्दाहशोफरुजं तथा । गानं रक्तं सितं कृष्णं न्यावं वा पिडकान्वितम्। कण्डू शोथं ज्वरं मूी सविपास्तु जलौकसः १५३ सकण्डूदाहविसर्पपाकि स्यात्कुथितं तथा ॥१३९॥ दशे स्वेदं रुजं दाहं करोनि च शतापदी.॥ १५४ ॥ दाहतोदस्वेदशोथकरी तु गलगोडिका । कीटैर्दूपीविपैर्दष्टं लिङ्गं प्राणहरं शृणु। | कण्डमान्मशतच्छौथा स्यान्मन्दवेदनः । सर्पदष्टे व्या शोथेवर्धते सोऽनगन्ध्यसृक्॥१४०॥ असाध्यकीटसदृशेमसाध्यमशकक्षतम् ॥ १५५ ।। दंशोऽक्षिगौरवं मूर्छा सरुगातः श्वसित्यपि । सद्य प्रस्ताविणी श्यादा दाहमूर्छाज्वरान्विता। तृष्णारुचिपरीतश्च भवेद्दपीविषादितः ॥ १४१ ॥ पीडका मक्षिकादशे तालां तु स्थगिकासुहृत् १५६ कीटोत्पत्तिमाह-सर्पाणामित्यादि । कीटशब्दनिरुत्त्यर्थः । आदशादित्यादि आखूविपलक्षगं। करभश्च कीटविशेष अनयोरुपादानं तेनान्यान्यपिकीटकारणानि भवन्तीति ज्ञेयम् । इति सुश्रुते कीटविशेपे पठितः । एकदंष्टार्पित इति । एक- उक्तहि सुश्रुते-'सर्पाणां शुक्रविण्मूत्रशरपूत्यंदंष्ट्रसंभवाः । एव दंष्ट्रया कृत इत्यर्थः । अस्थिसाराविपा उका जलौकाश्च वाय्वन्यम्वुप्रकृतयः कीटास्तु विविधाः स्मृताः' इति । कीटाश्च पट्पदा य उक्ताः संदेशविपयाः गणगोलिका ज्येष्ठामित्याहुः। यद्यपि सुथुते वातपित्तकफसन्निपातकोपनाः दण्डिनामादयः अन्येतु शरणमाहुः। शतपदीकारुण्डा असाध्यमशकक्षतमिति। । ।