पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ चिकित्सितस्थानम् पञ्चसु मशकेपु पार्वतीयकृतमसाध्यमाहुः । उता हि मुश्रुते लेखनच्छेदनस्तेदवमनैः श्लैष्मिकं जयेत् ॥ १६९ ।। कोटः प्राणहरैस्तुल्यलक्षणः स्थगिका असुर' इति । कान्ता- विपेष्वपि च सर्वेषु सर्वस्थानगतेषु च। रेकादिपु सुश्रुतोक्तपण्मक्षिकासु स्थगिकाख्या मक्षिका प्राण- अन्वृश्चिकोन्चिटिङ्गेषु प्रायः शीतो विधिहितः १७० हरीत्यर्थः ॥ १४५-१५६॥ बृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन च । श्मशानचैत्यवल्मीकयज्ञाथमसुरालये। सेकांश्चोष्णान्प्रयुञ्जीत भोज्यं पानं च सर्पिपः १७२ पक्षसन्धिपु मध्याले सार्धरात्रेऽष्टमीषु च ॥१५७॥ एतदेवोचिटिङ्गेऽपि प्रतिलोमं च पांशुभिः । न सिध्यन्ति नरा दष्टाः पापण्डायतनेषु च । उद्वर्तनं सुखाम्बुप्पोस्तथावच्छादनं बनैः ॥ १७२ ॥ दृष्टिश्वासमलस्पर्शविपैराशीविपैस्तथा ॥ १५८ ॥ ग्यानिदोपत्रकोपातु तथा धातुविपर्ययात् । विनश्यन्त्याशु संप्राप्ता दष्टाः सर्वेषु मर्मसु । शिरोऽभितापोलालानाव्यधोवस्तथा भवेत्१७३ येन केनाणि सपेण संभवः सर्व एव च ॥ १५९ ॥ अन्येप्येचंबिधा व्यालाः कफवातप्रकोपणाः । भीतमत्तावलोप्णक्षुत्नृपाते वर्धते विषम् । हच्छिरोरुग्वरस्तम्भतृपा करा मताः १७३ विपं प्रकृतिकालौ च तुल्यौ प्राप्याल्पमन्यथा १६० | कण्डनिस्तोदवैवर्थसुप्तिहेदोपशोपणम् । वारिविप्रहताः क्षीणा भीता नकुलनिर्जिताः। विदाहरागरुक्पाकाः शोफा अन्थिनिकुञ्चनम् १७५ वृद्धा वालास्त्वचो मुक्ताः सर्पा मन्दविपा स्मृताः दशावदारणं स्फोटाः कर्णिका मण्डलानि च । सवैदेहाश्रितं क्रोधाद्विपं सपा विमुञ्चति । ज्वरश्च सचिम्पेलि विपरीतं तु निर्दिपे ॥ १७६ ॥ तदेवाहारहेतो; भयाद्वान प्रमुञ्चति ॥१६२ ॥ तत्र सर्व यथावस्थं प्रयोज्याः स्युरुपक्रमाः। बातोल्बणविपाः प्राय रचिटिकाः लवृश्चिकाः। पूर्वोक्तं विधिमन्यं च यथावद्वतःशशु ॥ १७७ ।।... वातपित्तोल्बणाकीटाः लैष्मिकाकणभादयः१६३ हद्विदाहे प्रसेके वा विरेकं वमनं भृशाम् । यस्य यस्य हि दोपस्य लिङ्गाधिक्यानि लक्षयेत् । यथावस्थं प्रयोक्तव्यं शुद्ध संसर्जनक्रमः ॥ १७८ ॥ तस्य तस्यौपधैः कुर्याद्विपरीतगुणैः क्रियाम् ॥१६॥ शिरोगते विपे नस्तः कुर्यान्सूलानि धुद्धिमान् । हृत्पीडोनिलस्तम्भः शिरायासोऽस्थिपर्वरुक् । वन्धुजीवस्य भााश्च सुरसत्यासितस्य च १७९ घूर्णनोद्वेटनं गात्रश्यावता चात्तिके विपे ॥ १६५ ॥ दक्षकाकमयूराणां मांसास सस्तके क्षते। संज्ञानाशोष्णनिश्वासौ हद्दाहः कटुकास्यता । मूर्ति देनमथो दष्टस्योर्वदष्टस्य पादयोः ॥ १८ ॥ दंशावरणं शोथो रक्तपीतश्च पैतिके ॥ १६६ ॥ पिप्पलीमरिचक्षारबचासैन्धवशिनुशाः । वम्बरोचकहल्लालप्रसेकोरकेशगौरवैः । विष्ट्वा रोहित्तपित्तेन घ्नन्त्यक्षिगतसञ्जनात् ॥ १८१ ॥ शैत्यमुखमाधुर्विद्याच्लेष्माधिकं विषम् ॥१६७॥ कपित्थमा सतितं क्षौद्रं कण्ठगते विषे । संप्रति स्थानकालत्वभावप्रदेशे दष्टानां सर्पाणार्गसाध्यता- लियादामाशयगले ताभ्यां चूर्णपलं नतात् ॥६८२॥ माह-मशानेत्यादि । चैत्य ग्रामदेवतामायो महातरुः । पक्ष- | विपे पक्वाशयप्राप्ते पिप्पलीरजनीयम् । संधिष्विति अमावास्यापौर्णमासीपु । पापण्डाः कापालिका- मञ्जिष्टा च समं पिष्ट्वा गोपित्तन नरः पिवेत् ॥१८३॥ दयः । आशीविपविषैः इत्यस्यैव लक्षणं दृष्टिश्वासगलस्पर्श- | मांसं रक्तं च गोधायाः शुष्कं चूर्णीकृतं हितम् । विपैरिति । उक्त हि तन्त्रान्तरे-'दृष्टिश्वासादिभिज्ञेयाः सर्पाः दिपे रसगते पानं सावित्थरलसंयुतम् ॥ १८४ ।। आशीविपाः आशुधातिवात् । विपवृद्धि हेतुमाह--भीतेत्यादि। शेलुमूलत्यनत्राणि वादरौद्धस्वराणि च । प्रकृतिकालौ तुल्यौ यथा विपस्य प्रवलपित्तप्रकृतिः शरहतुस्तु कटभ्याश्च पिवेद्रतगले मांसगते पिवेत् ॥ १८५ ॥ काल इति ज्ञेयम् । अल्पमन्यथेति भीतलादिविपर्यये अल्पं सक्षौद्रं खदिरारिष्टं कौटज मूलसम्मला। विपं भवति । वारीलादो अन्दविपलमाह । प्रागुक्तं सर्वदेहा- सर्वेषु च बले द्वे तु मधूकं मधुकं नतम् ॥ १८६॥ श्रितं क्रोधा'दिति सर्वदेहाश्रितमपि दंष्ट्रीष्वेव विपं विशेषण वातादिभेदेन चिकित्सामाह-खण्डेनेत्यादि । पुलाक- ज्ञेयम् । विपचिकित्सार्थ वातोल्वणखादिभेदमाह-बातोल्व- स्तुच्छधान्यं धनैरितिपांसुभिः श्वानिदोषेत्यादि---सविपकुतुः- णेत्यादि । विपरीतगुणैरित्यादिना विपगताधिकयातादि । रादिलक्षणं अत्रैव च शुनखिदोपप्रकोपो भवति । केचित्तु लिशमाहं ।। १५७-१६७ ॥ शिरोमितापलादि यथोक्तकुकरे तद्दष्टे च भवतीति वदन्ति । खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वात्तिके। विस्तरश्चास्य सुश्रुत एव । अन्येप्येवंविधेति अन्येपि शृगा- स्वेद्यो नाडीपुलाकाद्यैर्वृहणश्च विधिर्हितः ॥१६८॥ लतरक्ष्वादयः एवं संतः कृच्छ्ररोगादिकरा भवन्तीत्यर्थः । सुशीतैः स्तस्मयेलेकै प्रदेहश्चापि पैत्तिकम् । । उक्तं हि उश्रुते-श्वगालतरवर्तव्याघ्रादीनां यदानिलः ।