पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२. चरकसंहिता। [चिकित्सितस्थानम् मिति पदं शिरीपाद्यपेक्षया पाशिरीपस्य श्रेष्ठत्यं ब्रूते । प्रवर मर्मप्रधमनाध्यानहस्तपच्छोथलक्षणाः ॥ २३९ ॥ इति पदं विपहरयोगान्तरेयु श्रेष्ठतामाह । तेन न पुनरुक्तिः जटर ग्रहणीदोपं यक्ष्माणं श्वयधुं क्षयम् । किंवा श्रेष्ठ इति श्रेष्ठशिरीपफलादिकृतः ॥२०९-२१५॥ एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत्॥२३२॥ चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तक्षतं तु यत् । स्वप्ने मार्जारगोमायुव्यालान्सनकुलान्कपीन् । शूयते पच्यते वापि त्रबति ज्वरयत्यपि ॥२१६॥ प्रायः पश्यति नद्यादीञ्छुप्कांश्च सबनस्पतीन्२३३ सोमवल्कोऽश्वकर्णश्व गोजिह्वा हंसपद्यपि । कालञ्च गौरमात्मानं स्वप्ने गौरश्च कालकम् । रजन्यौ गैरिक लेपो नखदन्तविपापहः ॥ २१७ ॥ विकर्णनासिकं वापि पश्येत्तद्विहतेन्द्रियः ॥ २३४ ॥ तमवेक्ष्य भिषक् मानः पृच्छेटिक कैः कदा सह । द्विपदा वनमानुपमर्कटादयः । अश्वकर्णः सर्जभेदः जन्धमित्यवगम्याशु प्रयाचमनं भिषक् ।। २३५ ॥ ॥ २१६-२१७ ॥ सूक्ष्मताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम् । दुरन्धकारे दृष्टस्य केनचिद्विपशङ्कया । शुद्ध हदि ततः शाणं हेमचूर्णस्य दापयेत् ॥२३६॥ विपोद्वेगावरश्छर्दिर्छादाहोऽपि वा भवेत् हेम सर्ववियाण्याशु गरांश्च विनियच्छति । ग्लानिर्मोहोऽतिसारो वाप्येतच्छङ्काविपं मतम् । हेमपत्य सजत्यौं न हि पझेऽम्बुवद्विपम् ॥२३७॥" चिकित्सितमिदं तस्य कुर्यादाश्वासनं बुधः २१९ नागदन्तीत्रिवृदन्तीद्रवन्तीलुपयःफलैः । सितां विगन्धिका द्राक्षां पयस्यां मधुकं मधु । साधितं माहिपं सर्पिः सगोमूत्राढकं हितम् २३८ पानं समन्नपूताम्बु प्रोक्षणं सान्त्वहर्पणम् ॥२२०॥ सर्पकीटविपार्तानां गरार्तानां च शान्तये । शालयः पष्टिकाश्चैव कोरदूपाः प्रियङ्गवः । अन मिश्रितानिति भक्ष्य मिश्रितान् गरश्चास्योपजायत इति भोजनार्थ प्रशस्यन्ते लवणार्थे च सैन्धवम् २२१ वक्ष्यमाणेन अनाभिधानान् व्याधिर्जायते । विहतेन्द्रिय इति तण्डुलीयकजीवन्तीवार्ताकुसुनिपण्णकाः। रोगोपहतेन्द्रियः । पृच्छेदित्यादी पृच्छायां गरावधारणा- चुञ्चूमण्डूकपर्णी च शाकं च कुलकं हितम् ॥२२२॥ मेव फलनवगम्यते । सूक्ष्म मित्यादी अमृतताम्रचूर्ण देयम् । धात्री दाडिममम्लाथै यूपा मुद्गहरेणुभिः । अमृतेनैव वमनं भवति । हेमप इति हेम पिवतीति हेमपः। रसाश्चैणशिखिश्चाविलायतैत्तिरिपार्वताः ॥२२३॥ नागदंती दंतीमेदः । फलं गदनफलं नतु फलैरिति पाठः । विपनौपधसंयुक्ता रसा यूपाश्च संस्कृताः। अयं योगो जतुकर्ण पट्यते । नागदंती स्नुकक्षीरफलं गोमूत्र- अविदाहीनि चान्नानि विपार्तानां मिपग्जितम्२२४ सिद्ध माहिपं घृतं पाययेदिति ।। २२५-२३८ ॥ दुरन्धकारेत्यादिना शमविपमाह-केनचिदिति । निर्वि- शिरीपत्वक् त्रिकटुकं त्रिफला चन्दनोत्पले । पेणापि शझ्या विपोद्वेगात् इति विपशयैव प्रादुर्भावादि- द्वे वले शारिवास्फीता सुरभीनिम्बपाटलाः २३९ त्यर्थः । शक्का चेयं प्रभावादेव विपजनिका । वैगंधिक कोर- वन्धुजीवाढकीमूर्वावासासुरसवत्सकान् । दूपः कोद्रवः । कुलकं कारवाहकं । अन्ये पटोलभेदमाहुः विशाला वृहत्तीं लाक्षा कोविदारं शतावरीम् । पाठी कोठाश्वगन्धार्कमूलयष्ट्याहपझकान् ॥२४०॥ कटभीदन्त्यपामार्गान्पृश्चिपर्णी रसाजनम् ॥२४॥ विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम् । श्वेतभण्डाश्वखुरको कुष्ठदारप्रियङ्गुकान । वर्जयेद्विपमुक्तोऽपि दिवास्वप्नं विशेषतः ॥ २२५॥ विदारी मधुकं सारं करजस्य फलं बचाम् ॥२४२॥ मुहुर्मुहुः शिरोन्यासः शोथः त्रस्तौष्टकर्णता । रजन्यौ लोधमक्षांशं पिट्या साध्यं घृताढकम् । , ज्वरस्तब्धाक्षिगात्रत्वं हनुकम्पोऽङ्गमर्दनम् ॥२२६॥ तुल्याम्बुच्छागगोमूत्राढक तत्तु विपापहम् ॥२४३॥ रोमापगमनं ग्लानिररतिवेपथुर्ग्रहः । अपस्मारक्षयोन्मादभूतग्रहगरोदम् । चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम ॥ २२७ ॥ पाण्डुरोगान्क्रिमीन्गुल्मान्छीहोरुस्तम्भकामलाः॥ देवदारु हरिद्रे हे सरलं चन्दनागुरु। हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः । रास्वा गोरोचनाजाजी गुग्गुल्विक्षुरसो. नतम् ॥ | हन्यात्संजीवयेच्चापि विपोद्वन्धमृतानरान् । चूर्ण ससैन्धवानन्तं गोपित्तमधुसंयुतम् । नानेदममृतं सर्वविपाणां स्याद्धृतोत्तमम् ॥ २४५॥ चतुप्पदानां दटानासंगदः सार्वकार्मिकः ॥ २२९॥ इत्यमृतघृतम्। सौभाग्यार्थ स्त्रियः स्वेदरजो नानागाजान्मलान् । शिरीपलगित्यादौ आस्फोता अपरमल्लिका । सुरभी पर्णा- शत्रुप्रयुक्तांश्च गरान्प्रयच्छन्त्यनमिश्रितान् ॥२३०॥ सभेदः । वंधुजीवः पुत्रजीवकः । खुरकः खंदनः किंवा कोकि- तैः स्यात्पाण्डुः कृशोऽल्पानिर्गरश्वास्योपजायते । लाक्षः ॥ २३९-२४५ ।। ॥२१८-२२४ ॥