पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २४] चक्रदत्तव्याख्यासंवलिता . तत्र श्लोकाः। याज्ञिकैः अभिसवनं सुरया क्रियते इत्युच्यते । सौत्रामणि- 'छत्री झर्झरपाणिश्च चरेद्रात्री तथा दिवा होमे तु यत्रैवांगमनमुच्यते । शक्रस्य सोमोभिपतित इति शक्र. तच्छायाशब्दवित्रस्ताः प्रणश्यन्त्याशु पन्नगाः २४६ स्यातिपातेन सोमः क्षपितवलो निवायाँ भूतः स किल दष्टमात्रं दशेदाशु तं सर्प लोष्ट्रमेव वा! पुनरपि अनयापनीतक्षयः आपांदि इत्येषा श्रुतिः अतिपातेन उपर्यरिष्टां वनीयाइंशं छिन्द्याद्वहेत्तथा ॥ २४७॥. परीतः अतिपतितः। प्रकल्प्या इसभिषुतव्यः संधानीयेति' वघ्नं मरकतं सारं पिचुकी विषमूषिका । थावत् । यज्ञसिद्धय इति यज्ञविधी कानिचित् यूपवर्यादीनि कर्कोटकमणिः सर्पाद्वैदूर्यगजमौक्तिकम् ॥ २४८॥ कानिचित्तु पुरुषार्थानि अद्भयादीनि कानिचित् यज्ञार्थानि धार्य गरमणिर्याश्च वरौपध्यो विपापहाः। पुरुषार्थानि यथासपिष्टकाख्यादीनि तदिह सुरा यज्ञीया इत्यनेन खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः॥२४९॥ रसनादिवत् पुरुषार्था इत्युच्यते। यज्ञसिद्धये भवतीत्यनेन इतीदमुक्तं द्विविधस्य विस्तरै- यूपादिवत् यज्ञार्थं सुरा उच्यते ॥ १-३॥ बहुप्रकारं विषरोगभेपजम् । योनिसंस्कारनामाद्यैर्विशेपैर्वहुधा च' या। अधीत्य विज्ञाय तथा प्रयोजये- भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात् ॥४॥ गजेद्विपाणामविषह्यतां चुधः ॥ २५० ॥ योनीत्यादौ विशेषशब्दः प्रत्येकमभिसंवध्यते। योनिः इति चरकसंहितायां विषचिकित्सितं नाम' कारणं तद्विशेषाः धान्यफलपुष्पकाण्डवचः शर्करानवमाः त्रयोविंशोऽध्यायः ॥ २३ ॥ सूत्रस्थानोक्ताः । संस्कारोऽपि बहुप्रकारसंस्कारयोगः । नाम- छत्रीत्यादौ छत्री दिवा रात्री झर्झरपाणिश्चरेदिति वदंति । विशेषाः सुरामधुंमैरेयादयः। आदिग्रहणात् प्रभावगुणादीनां झरिकः सुरसुवुर इति ख्यातः। छायाशब्दैः यथासंख्य ग्रहणम् । मदो लक्षणं यस्य तस्मात् मदलक्षणात् । सामान वित्रताः। दंशकाले यत्कर्तव्यं तदाह-दशमान इत्यादि । न्यात मद्यखरूपात् ।।४।। धारणादेव विषापहमाह'-वजमिलादि । सारमिति सवनम्। या देवानमृतं भूत्वा स्वधा भूत्वा पिढेश्च या। पिचुकी मणिरुत्तरापथे प्रसिद्धः । विपमूपिका विषमणिः। कर्को- | सोमो भूत्वा द्विजातीन्या युङ्क्ते श्रेयोभिरुत्तमैः ॥५॥ टकमणिः पद्मरागः। गरमणिशब्देन नानामणीनां ग्रहणम् । वरौपध्य इति तन्त्रान्तरोताः अक्षीरा जातपिप्पली । अजरुहा | देवादीन तर्पयतीति दर्शयति । श्रेयोभिरिति महत्कल्याणैः अमृतं भूत्वेत्यादौ सुराधिष्ठात्री देवता अमृतादिरूपेण काकोलीप्रभृतयः । इतीदमित्यादिसंग्रहः । बजेद्विपाणामिति विपाणि सोढुं पारयन्तीति भावः ॥ २४६-२५० ॥ आश्विनं या महत्तेजो वीर्य सारस्वतं च या। इति विषाध्यायः समाप्तः। | वलं मैन्द्रं च या सोमे सौत्रामण्यांच या मता ॥६॥ शोकारतिभयोद्वेगनाशिनी या महावला। चतुर्विशोऽध्यायः । या प्रीतिर्या रतिर्या वाक् पुष्टिर्या या च निर्नतिः.७ आश्विनं यन्महत्तेजो इत्यादी सुराधिष्ठातृदेवताया एव मदात्ययचिकित्सितम् । तेजः वीर्यादिकारणवाद्वीय ज्ञेयम् । तेजः सर्वदेवतादिगं तथा सुरैः सुरेशसहितैर्या सुरा परिपूजिता। सारखतं वीर्य मन्त्रवलं तथा सौत्रामण्यां सूयते सोमः इत्य- सौत्रामण्यां हूयते या कर्मभिर्या प्रतिष्ठिता ॥ १॥ नेन सोमरूपलमुच्यते । या प्रीतिरित्यादौ प्रीत्यादिकारणत्वेन यज्ञे हि या च शक्रस्य सोमोऽतिपतितो यया। प्रीत्यादिरूपतया निर्देशो ज्ञेयः ॥६-७ ॥ नीरजस्तमसाविष्टस्तस्मादुर्गात्लमुद्धृतः ॥ २॥ विधिभिर्वेदविहितैर्या यजद्भिर्महात्मभिः । या सुरा सुरगन्धर्वयक्षराक्षसमानुपैः । रतिः सुरेत्यभिहिता तां सुरां विधिना पिवेत् ॥८॥ दृश्या स्पृश्या प्रकल्प्या च यज्ञिया यशसिद्धये ॥३ | "शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान् । मोहजनकवसामान्यात् तथा. विषसमानगुणजन्यसाच प्रावृतो निर्मलैर्वस्त्रैर्यथर्तृवामगन्धिभिः॥९॥ विषचिकित्सितमनु मदाययस्य चिकित्सितमुच्यते । सुरै-विचित्रविविधस्त्रग्वी रत्नाभरणभूपितः। रियादिना । मदिरास्तुत्या तथा वक्ष्यमाणनिन्दया विषसमान- | देवद्विजातीन्संपूज्य स्पृष्ट्वा मङ्गलमुत्तमम् ॥ १० ॥ सुरायाः सुतकलननाशाय अविधिपानं च अलर्थनिन्दिता- देशे यथर्तुके शस्ते कुसुमग्रकरीकृते । लवत्वं दर्शयति । या सुरा परिपूजिता इत्यनेन प्रथमं देवैरेवं संवाससंमते मुख्ये धूपसंमोद्योधिते ॥ ११ ॥ परिपूजिता ततः सुरयोगात् सुरेति उपदिष्टा इति दर्शयति । सोपधाने सुसंस्तीर्ण विहिदे शयनासने । सौत्रामणिर्वज्ञविशेपः तस्मिन् हुयते सुराकर्मणि या प्रतिष्टितेति । उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः ॥१२॥