पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६४ चरकसंहिता। [चिकित्सितस्थानम् सौवर्ण राजतैश्चापि तथा मणिमयैरपि । मद इति भावः। विधिनेति यथोक्तविधिना । काल इति साजनैर्विमलैश्चान्यैः सुकृतैश्च पिवेत् सदा ॥ १३॥ यस्य मद्यस्य य उचितगुणः कालः तस्मिन् । हितैरनैरिति स्त्रीभिर्यौवनमत्ताभिः शिक्षिताभिर्यथर्तुकैः। मद्य हितैरनैः। यथोपेतमिति यदेवमा तत् प्रसंगादिति । वस्त्राभरणमाल्यैश्च भूपितामिविभूषितः॥१४॥ अतियोगेन विषवदिति मोहाद्विकारकर्तृवात् ॥ १९–२६ ॥ शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः। मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान् । संवाह्यमान इटाभिः पिवेन्मधमनुत्तमम् ॥ १५ ॥ दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम् ॥२७॥ पिवेन्मद्यानुकूलैर्वा फलैर्हरितकैः शुभैः । लघूपणतीक्ष्णसूक्ष्माम्लव्यवायाशुगमेव च । लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः ॥ १६ ॥ रूक्षं विकाशि.विशदं मद्यं दशगुणं स्मृतम् ॥२८॥ भृष्टैर्विहुविधैर्भूजलाम्बरचारिणाम् । गुरु शीतं मृदुलक्षणं बहलं मधुरं स्थिरम् । पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः ॥ १७ ॥ प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम् २९ पूजयित्वा सुरान्पूर्वमाशिषः प्राक् प्रयुज्य च । गुरुत्वं लाघवाच्छैत्यं चौषणादम्लस्वभावतः । .प्रदाय सजलं मद्यमादितो वसुधातले ॥१८॥ माधुर्य मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात् ३० विधिना पिवेदित्यत्र विधिमाह-~-शरीरेत्यादि । शरीरे रोक्ष्यात्स्नेहं व्यवायित्वात्स्थिरत्वं लक्ष्णतामपि। विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतांतथा ३१ मानवस्त्रादिभिर्वाह्य · अंतश्च प्रकृयाद्यपेक्षया स्निग्धोष्णाना- दिभिः कृतः संस्कारो येन शरीरकृतसंस्कारः खशरीरसुखे | सौम्यान्मधं निहन्त्येवमोजसः स्वगुणैर्गुणान् । स्थित इति यथाशरीरसुखं स्थितः । सुकृतैरिति संस्कृतैः। सत्त्वं तदाश्रयं चाशु संक्षोभ्य जनयेन्सदम् ॥३२॥ शिक्षिताभिरिति अभ्यस्ताभिः । गन्धपिशुनैरिति गन्धाढ्यैः रसधात्वादिमार्गाणां सत्त्ववुद्धीन्द्रियात्मनाम् । ' पौरोगवर्गा इति अश्विनीवलदेवचण्डा इत्यर्थः । प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ॥ ३३॥ अतीपीतेन मद्येन विहतेनौजसा च तत् । ॥७-१८॥ हृदयं याति वैकृत्यं तत्रस्था ये च धातवः ॥३॥ अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः । मचं यथा भदयति तथा प्राह-मद्यमिति । दशभिरिति स्निग्धोष्णैर्भावितैश्चान्नातिको मद्यमाचरेत् ॥१९॥ | लघ्वादिभिः । गुणैः देशानामपि गुर्वादीनामोजोगुणानामव- शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः । स्कन्दनकैः चेतः विकियां नयति । येन गुणेन मद्यस्य ओजो पैत्तिको भावितश्चान्नैः पिचन्मयं न सीदति ॥२०॥ गुणः क्षीणो भवति तदाह-गुरुत्वं लाघवादित्यादि । प्रसाद उपचारैरशिशिरैर्यवगोधूमभुक् पिवेत् । चाशुभावनादिति प्रसादाख्यगुणं आशुगलात् हंति । आशु- श्लैष्मिकैर्धन्वजैमासमय मरिचकैः सह ॥ २१ ॥ गत्वं च यद्यपि प्रसादविरुद्धं न भवति तथापि प्रतिकूलतयां विधिर्वसुमतामेप भविष्यद्विभवाश्च ये। ओजःप्रसादं हति । तत्राशुगुणत्वेन प्रसादो नश्यति इति यथोपपत्तिकैमा पातव्यं मात्रया हितम् ॥२२॥ ज्ञेयम् । व्यवायिलास्थिरखमिति व्यवायित्वं व्यापक तच वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम् । स्थिरत्वं तद्विपरीतलादेव हंति आशुगलव्यवायित्वयोश्चार्य कफपित्ताधिकेभ्यस्तु फालमाधवशार्करम् ॥२३॥ विशेपः-आशुगं शीघ्रं गच्छति । व्यवायि तु सर्वव्यापकम् । बहुद्रवं बहुगुणं बहुकर्मप्रदात्मकम् । विकासित्वं विकसनशीलत्वं स्थिरखादेव । लक्ष्णविपरीतखात् गुणदोपैश्च तन्मद्यमुभयं चोपलक्ष्यते ॥ २४ ॥ श्टक्ष्णतां हंति, एते विकासिखाशुगखगुणा यद्यपि गुणगणनायां विधिना मात्रया काले हितैरन्नैर्यथावलम् । न पठितास्तथाप्यसंख्येयखाद्गुणानां एषामपि गुणत्वं सिद्धम् । प्रहरों यः पिवेन्मद्यं तस्य स्यादमृतं यथा ॥ २५ ॥ | ये तु तत्र पठितास्ते तावसिद्धतमा ज्ञेयाः । आश्रयोपघातात् यथोपेतं पुनर्मद्यं प्रसङ्गायेन पीयते । आश्रितोपघातो भवतीति दर्शयन्नाह-सल मित्यादि । सत्त्वस्य रूक्षव्यायामनित्येन विपवद्याति तस्य तत् ॥ २६ ॥ चेत आश्रयः रसधात्वियादि । रसधालादिवहानां दशधम- सामान्य विधिमुक्ला वांतिकादीनां पानविधिमाह-अभ्यं- नीनां हृदयं स्थानं रसवहा एव था दश धमन्य उक्तास्ता . गेत्यादि । मरिचकैरिति मरिचसंस्कृतैः। वसुमतामिति धन- एव वातादिवहाः। यदुक्तं-वातपित्तश्लेष्मणां सर्वशरीर- वतां भविष्यद्विभवा उत्पद्यमानधनाः । यथोपपत्तिरिति यथा- | गाणां स्रोतांस्ययनभूतानि । धात्वादीनां तु सर्वशरीरगाणा- परिच्छेदोपपत्तिः । कफपित्तावित्लादौ विपर्ययत्तत्रयुक्त्या | मपि विशेषेण हृदयं स्थानमुक्तम् । 'पडंगमङ्गविज्ञानमिन्द्रि- कफाधिक्येभ्यः माधवं पित्ताधिकेभ्यो माकं । माकं मृद्वी- याणां तु पञ्चगं' 1 धातव इति सत्वबुद्धीन्द्रियादयः सत्वं काकृतं मधुकृतं तु माधवा बहुद्रव्यमिति नानाविधद्रव्यसंपादितं । विहत्येवं ओजसः गुणैः गुणानसत्वं नयतीत्युत्सर्ग नयति बहुगुणमिति भूरिवक्ष्यमाणलध्वादिगुणं दोपकरं च द्वितीय- ॥ २७-३४ ॥