पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २४] चक्रदत्तव्याख्यासंघलिता 1 ओजस्यविहते पूर्वी हदि च प्रतियोधिते । इयं च मध्यमदातिकमातृतीयमदप्राप्त्यवस्थाममि मध्यमो विहतेऽल्पे च विहते तृत्तमो मदः॥ ३५॥ मार्थतः चतुर्थमदावस्थानुमिता भवति ॥ ४०-४४ ॥ नैवं विधातं जनगेन्मयं पैष्टिकमोजसः। को मदं तादृशं विद्वानुन्मादमिव दारुणम् । विकाशलक्षविशदा गुणास्तत्र हि नोल्वणाः ॥३६॥ गच्छेदध्यानमस्वन्तं बहुदोपमिवाध्वगः॥ ४५ प्रथमं मदमाह-ओजस्यवहिते इति । हृदयाश्रितबुद्ध्यादौ तृतीयं तु मदं प्राप्य भन्नदार्विव निष्क्रियः। प्रतियोधिते । हृदयशब्देन हि तस्योपचारातहृदयाश्रिता मदमोहावृतमना जीवन्नपि मृतैः समः ॥ ४६ । बुद्ध्यादयोऽभिधीयन्ते । यथा मंचाः क्रोशन्तीति न्यायेन रमणीयान्स विषयान्न वेत्ति न सुहजनम् । बुध्यादिवोधनम् । प्रथममदकार्यप्रभावात् मध्यमोत्तममदो- यदर्थ पीयते मद्य रति तां च न विन्दति ॥ ४७ । पपत्तिसामग्रीमाह-विहतेति । विधाते ओजसः अल्पे का कार्य सुखं दुःखं लोके यच हिताहितम् । विधाते मध्यमो मदो भवति । चिहतेति विशेषेण हते अत्यर्थ | यवस्थो न जानाति कोऽवस्थां तां व्रजेदुधः ४८ हते । उत्तम इति तृतीयः ।। ३५-३६ ।। स दूप्यः सर्वभूतानां निन्धश्चाग्राह्य एव च। व्यसनित्वादुद च स दुःखं व्याधिमभुते ।। ४९ ॥ हदि मद्यगुणाविष्टे हर्पस्तो रतिः सुखम् । विकाराश्च यथासत्त्वं चित्रा राजसतामसाः ॥३७॥ मनःसमाधौ तत्सर्वमायत्तं सर्वदेहिनाम् ॥ ५० ॥ प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षश्च यत्परम् । जायन्ते मोहनिद्रार्ता मद्यस्यातिनिपेवणात् । समद्यविभ्रमो नान्ना मद इत्यभिधीयते ॥ ३८॥ मद्येन मनसश्चास्य संक्षोभः क्रियते महान् । महामारुतवेगेन तटस्थस्येव शाखिनः॥५१॥ पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः। प्रथमो मध्यमोऽन्त्यश्च लक्षणस्तान्प्रवक्ष्यते ॥३९॥ मद्यप्रसङ्गमज्ञात्वा महादोषं महागदम् । | सुखमित्यधिगच्छन्ति रजोमोहपराजिताः ॥५२॥ हृदीलादिना सामान्येन मदलक्षणमाह । तर्पोऽमिलापः मद्योपहतविज्ञाना चियुक्ताः सात्त्विकैर्गुणैः । राधासखमिति हृदये राजसाः तामसे च तामसाः। चित्रा इति श्रेयोभिर्विप्रयुज्यन्ते मदान्धा भदलालसाः॥५३॥ नानाप्रकाराः । मोहनिद्रान्ताः इति मोहनिद्रावसानाः मधे मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः। सोन्मादमदमूर्छाद्याः सापस्मारापतानकाः ॥५४॥ महर्पणः प्रीतिकरः पानानगुणदर्शकः। यत्रैकः स्मृतिविभ्रंशस्तन सर्वमसाधुवत् । वाद्यगीतमहासानां कथानां च प्रवर्तकः ॥ ४०॥ इत्येवं मधदोपज्ञा मद्यं गर्हन्ति यत्ततः॥ ५५॥ न च धुद्धिस्मृतिहरो चिपयेपु न चाक्षमः। अखन्तं अशोभनान्तं । भग्नदाति भन्नवृक्ष इव पतित- सुखनिद्रामवोधश्च प्रथमः सुखदो मदः ॥४१॥ स्तिष्ठति । उदमुत्तरकालः । सदुःखं व्याधिमिति मदात्ययम् । मुहुः स्मृतिर्मुहुर्माहो व्यक्ता सजति वाङ्मुहुः । प्रेसचेहेत्यादिना प्रेत्येति जन्मान्तरे तटस्थस्येति बचनेन युक्तायुक्तालापश्च प्रपलायनमेव च ॥ ४२ ॥ चातोरक्षेप्यतां दर्शयति । मद्यमित्यादिना स्वमतमाह-एते स्थानपानान्नसांकथ्ये योजना सविपर्यया। दोपाः मवस्य अहितादिधर्मयुक्तस्यैव भवन्ति न विपरीतयेति लिङ्गान्येतानि जानीयादावि मध्यमे मदे ॥४३॥ भावः ॥ ४५.-५५ ॥ मध्यमं मदमुत्क्रम्य मदमप्राप्य चोत्तमम् । सत्यमेते महादोपा मद्यस्योक्तान संशयः । न किंचिन्नाशुभं कुर्युनरा राजसतामसाः ॥ १४॥ | अहितस्यातिमात्रस्य पीतस्य विधिवर्जनम् ॥ ५६ ॥ प्रथमादिमंदानां लक्षणमाह--महर्षणइत्यादि । पानान- किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् । गुणदर्शक इति पानानगुणान्बोधयतीत्यर्थः । विपयेषु तु अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम् ॥ ५७ ॥ विपयसेवासु नचाक्षमः नासमर्धकर इत्यर्थः । युक्तायुक्तप्रलाप प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून् । इति संज्ञासंशिवचनः । प्रपलायनं घूर्णनं । योजना सविपर्ययेति निपं माणहरं तच्च युक्तियुक्तं रसायनम् ॥ ५८ ॥ स्थानादीनां सम्यग्योजना कदाचिद्भवति कदाचिच स्थानादि विधिवर्जितमिति क्रियाविशेषणम् । मद्यस्य विधिवदु- योजनाऽसम्यक्तया भवतीलर्थः । मध्यममदेत्युक्या मयस्य | पयोगे गुणवत्तां अविध्युपयोगे च दोपवत्तामाह-- निविधो मद उक्तः । तथापि, द्वितीयमदावसाने तृतीयमदा- किलित्यादि देशकालमात्रापेक्षयानपेक्षया प्राध्यवस्थायामेव अत्यर्थनिंदितां दर्शयन् तृतीयमदस्य योजनया इक शुभमशुभं च कार्यकरं भवति । तब अत्यंत निंदितां दर्शयति । येन यस्य तृतीयमदस्य पूर्वरूपा: शुभाशुभकार्यमाह-प्राणा इत्यादि । नाणहेतुखात् प्राणाः । वस्थैव सर्वाशुभकरणादिहेतुतया नितान्त निन्द्या इत्यर्थः । अयुक्तमित्यविधिप्रयुकम् ।. रसायनमिति यथा "विपस्य -उभन्यथा -