पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् ! तु तिलं दद्यात्' इति प्रयोगे तिलस्य रसायनत्वं ज्ञेयम् मद्यस्य च गुणान्सर्वान्यथोक्कान्स समश्रुते । ॥५६-५८ ॥ धर्मार्थयोरपीडाथैनरः सत्त्वगुणोच्छ्रितः॥ ६८ ॥ हर्षमूर्जी मदं पुष्टिमारोग्यं पौरुपं परम् । सत्त्वानि तु प्रवुध्यन्ते प्रायशः प्रथमे मदे। युक्त्या पीतं करोत्याशु मद्यं मदसुखावहम् ॥ ५९॥ द्वितीये व्यक्ततां यान्ति मदे चोत्तममध्ययोः ॥१९॥ विधिपीतमद्यगुणानाह-हर्षमूर्जइत्यादि । हर्प उत्सा. सत्त्वसंयोधक हर्प मोहेप्रकृतिदर्शकम् । हक शारीरम्. । मुदमिति मनःसंतोपम् । पौरुपमिति हुताशः सर्वसत्त्वानां मधं तूभयकारकम् ॥ ७० ॥ शुक्रम् । आश्वितिवचनात् शीघ्रं हर्षादीनि करोति न परि- | प्रधानाधरमध्यानां रूपाणां व्यक्तिदर्शकः । णामक्रियामपेक्षते । सदसुखमिति सुखप्रदमदम् । प्रथमं | यथाग्निरेवं सत्वानां मद्यं प्रकृतिदर्शकम् ॥ ७१ ॥ मदमिति यावत् । अन्ये तु मदसुखप्रद मिति पठन्ति । युक्त्या निपेवितमित्यत्रोक्ता मद्यपाने युक्तिमाह- तनापि मदसुखं प्रथममदारम्भ एव ॥ ५९॥ अन्नपानेत्यादि । तत्रानं त्रिविधं वातपित्तकफकरम् । एवं रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम् । पानमपि त्रिविधम् । वाल्चादिभेदायोऽपि त्रिविधम् । प्रीणनं वृंहणं बल्यं भयशोकश्रमापहम् ॥ ६०॥ . व्याधिरपि मृदुमध्यतीवमेदेन त्रिविधः । किंवा सौम्याग्ने- स्वापनं नष्टनिद्राणां सूकानां वाग्विवोधनम् । यवायव्यभेदेन विविधः । वलं प्रवरावरमध्यमेदानिवि- वोधनं चातिनिद्राणां विषद्धानां विवन्धनुत् ॥६६॥ धम् । कालस्तु शीतोष्णवलक्षणस्त्रिविधः । त्रिविधं सत्वं वधवन्धपरिक्लेशदुःखानां चावमोहनम् । शुद्ध राजसं तामसं च । योजनेति सम्यग्योजनानुरूपा । मद्योत्थानां च रोगाणां मद्यमेव प्रवाधकम् ॥६२॥ | सम्यक् युक्किमवधारयति-यथा युक्तेत्यादिना । सखगुणो- रतिविपयसंयोगे प्रीतिसंयोगवर्धनम् । च्छ्रितः समश्नुतेति योज्यम् । तत्र वातापेक्षया युक्तिः यथा अतिप्रवयसां मद्यमुत्सवामोद्कारकम् ॥ ६३ ॥ वातहरमन्नमुपयुज्य वातहरं मद्यं पेयम् , एवं पित्तहरफफहर• पञ्चस्वर्थेषु कान्तेपु या रतिः प्रथमे मदे । स्वेऽपि पित्तकफहरानोपयोगे तद्धरं मद्य योज्यम् । एवं यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि ६४ / पानाद्यपेक्षयापि योजना व्याख्याता भवति । वाल्ये स्थविरे बहुदुःखकृतस्यास्य शोकेनोपहतस्य च । चातीक्ष्णं मध्यं यौवने तीक्ष्णं । संप्रति व्याध्यपेक्षयापि योजना विश्रामो जीवलोकस्य मद्यं युक्त्या निपेवितम् ॥६५॥ | यथा मृदुव्याधौ तीक्ष्णोष्णं, उष्णे च शीतमधुरं, वर्पाकाले तु रोचनमित्यादिना मद्यगुणानाह-खापनं नष्टनिद्राणां निग्धं दीपनं च मद्यम् । दोपभेदेन तु मद्यं वाते स्निग्धोणं तथा वोधनं चातिनिद्राणामिति कार्यद्वयकारकम् । निद्रा- गौडिकादि, पित्ते शीतमधुरं शर्करादि, कफे रूक्षं माधवादि । करखप्रभावादेव, किंवा नष्टनिद्राणां निद्राभिघातहेतुचिंतना- उक्तं हि 'वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम् । कफ. दिविस्मारकतया निद्राकरं भवति । अतिनिद्राणां निद्राहेतु- पित्ताधिकेभ्यस्तु मद्यं माधवशार्कर'मिति । दोपग्रहणेनैव मनोवहस्रोतोरोगादिहन्तृतया प्रवोधकं भवतीति ज्ञेयम् । | वातलादिप्रकृतिरपि गृहीता । सत्त्वभेदेनापि सात्विकेन तीक्ष्ण 'मद्योत्थानां च रोगाणां मद्यमेव प्रवाधक'मिति हेतु विपरीता- राजसतामसैर्मध्यमल्पं च । सलानीति मनांसि । अव्यक्तता- थकारिताप्रभावादित्यर्थः । रति विषयसंयोगे वर्धनमिति विप- मीषयक्ततां मध्ये चाव्यक्ततां याति । उत्तमे तु सर्वथापि याणां शब्दादीनां संयोगे प्रीति संयोगं च वर्धयति । पीत- | अव्यक्तं भवतीति भावः । केचित्तु 'सत्त्वसंवोधक हर्प' इत्या- मद्यः यदा विषयैः शब्दादिभिः संयुज्यते तथा तेष्वपि दिकं पठति । प्रकृतिदर्शको हुताशो यथा सुवर्णस्य शुद्धाशु- प्रीतिमान् भवति । प्रीतश्च सुखाकांक्षी सन् पुनस्तेन संयुज्यते । द्धतां दर्शयति मद्यं तथाकारकमिति मनःप्रवोधकं मनोगुणा- प्रवयसामिति वृद्धानाम् । उत्सवः औत्सुक्यं । आमोदो हर्षः | दर्शकं च । रूपाणामिति हेमरूपाणाम् । व्यक्तिदर्श केति न तु विपये स्वभावादेव प्रीतये भवति । तत् किं मधेन तत् आकारदर्शकः ॥ ६६-७१ ॥ क्रियते इति आशंक्य प्रथममदस्य विशिष्टरतिकर्तृखमाह- सुगन्धिमाल्यगन्धैर्वा सुप्रणीतमनाकुलम् । पंचखित्यादि । रतिश्चेह अलर्थसुखजनकलात् विश्राम मिष्टान्नपानविशदं सदा मधुरसं कथम् ॥ ७२ ॥ इति दुःखादिशमहेतुः । जीवलोक इति जीवमानलोकः | सुखप्रपानं सुमदं हर्षप्रीतिविधर्धनम् । स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम् ॥ ७३ ॥ अन्नपानवयोव्याधिवलकालत्रिकाणि पढ् । वैगुण्यं सहसा यान्ति मद्यदोपैन सात्त्विकाः। जीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा ६६ मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु ॥ ७४ ॥ तेषां निकाणामटानां योजना युक्तिरुच्यते । सौम्यासौम्यकथानायं विशदाविशदं क्षणात् । यथा युक्त्या पिबेन्मद्यं मद्यदोपैन युज्यते ॥ ६७ ॥ | चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम् ॥ ७५ ॥