पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः२४] चक्रदत्तव्याख्यासंचलिता ५६७ हर्षनीतिकथोपेतमंदुष्टं पानभोजने। स्त्रीशोकमयभाराध्यकर्ममियोऽतिकर्शितः। संमोहकोधनिद्रान्तमापानं तामसं स्मृतम् ॥ ७६ ॥/ रूक्षाल्पप्रमिताशी वा यः पिवत्यतिमात्रया ॥८७|| आपाने सात्विकान्वुद्धा तथा राजसतामसान् । रूक्षं परिणतं मद्य निशि निगा विहत्य च । जह्यात्सहायान्यैः पीत्वा सह दोपानुपाश्रुते ॥७७ करोति तस्य तच्छीघ्र वातप्राय मदात्ययम् ॥८८॥ सात्विकादिभेदेन पानं त्रिविधमाह-सुगन्धेत्यादि । हिमाश्वासशिरकम्पपाशूलप्रजागरैः । शोभनो गन्धो यस्य तत् सुगंधि । खंतमिति सतंत्रम् । न विद्याद्वहुमलापस्य वातप्रायं मदात्ययम् ॥ ८९॥ चोत्तममदनदमिति नोत्तममदकरम् । कदाचिदपि मद्यपानात् तीक्ष्णोपणं मद्यमम्लं वा योऽतिमात्रं निपेवते । द्वितीयमदाशङ्का न भवति । उत्तममदः सात्विकें न भवतीत्यर्थः। अम्लोणतीक्षणभोजी च क्रोधनोऽझ्यातपप्रियः ९० उत्तममदाप्राप्ती हेतुमाह-वैगुण्य मित्यादि । सबसंयोगादिति तस्योपजायते पित्ताद्विशेषेण मदात्ययः। सखाख्यगुणयोगात् । सलाख्यो हि गुणः प्रकाशकतया न स तु वातोल्वणस्याशु प्रशमं याति हन्ति वा ॥११॥ मोहेनाभिभूयत इति भावः । सौम्यासौम्येल्यादि राजसपान- तृष्णादा छीतीसारविभ्रमैः। . माह-सौम्यासौम्यकथासंबन्धात् । विशदाविशदमिति प्रस- | विद्यारितवर्णस्य पित्तप्रायं मदात्ययम् ॥.९२ ॥ नाप्रसनम् (चित्रमिति नानाप्रकारकम् । तथेत्यादिना तामस- | तरुणं मधुरप्रायं गौड पैष्टिकमेव वा। माह । क्रोधो निद्रा च अंते यस्य तत्वोधनिद्रान्तम् । यैरि- | मधुरस्निग्धगुर्वाशी यः पिवत्यतिमात्रया ॥ ९३ ॥ सनेन राजसत्तामसाः प्रत्यवमृश्यन्ते तैरिव समं पिवन तत्प्र- | अव्यायामदिवास्वप्नशय्यासनसुखे रतः । सक्त्या खयमपि अतिपिवन मार्य च द्वितीयतृतीयमददोषान् मदात्ययं कफप्रायं स शीघ्रमधिगच्छति ॥ ९४ ॥ प्राप्नोति ॥ ७२-७७ ॥ छधरोचकहल्लासतन्द्रास्तैमित्यगौरवैः । सुखशीला सुसंभापाः सुमुखाः संमताः सताम् । विद्याच्छीतपरीतस्य कफप्राय मदात्ययम् ॥ ९५ ॥ कलासु वाक्यविशदा विषयप्रवणाश्च ये ॥ ७८॥ मद्यपानदोपगुणमभिधाय मदालयकरं हेलादिमाह- परस्परविधेया ये येपामैक्यं सुहत्तया। ऊर्ध्व मित्यादि । संभवामिति कारणम् । वातप्रायमित्यादी प्रहर्षनीतिमाधुर्यैरापानं वर्धयन्ति ये ॥ ७९ ॥ प्रायःशब्देन वक्ष्यमाणानां सर्वमदात्ययानां त्रिदोपजन्यत्वं उत्सवादुत्सवतरं येपामन्योन्यदर्शनम्। दर्शयति-सतु वात इति । पैत्तिकः धातोल्वणस्यैवं मंदा- ते सहायाः सुखाः पाने तैः पिवन्सह मोदते ॥८०॥ त्ययः वातपित्तसंयोगतया भवति ॥ ८६-९५ ।। रूपगन्धरसस्पर्शः शब्दैश्चापि मनोरमैः । विपस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः। पिबन्ति सुलहाया ये ते वै सुकृतिभिः समाः ८१ त एव मद्ये दृश्यन्ते विपे तु बलवत्तराः॥ ९६॥ पञ्चसिर्विषयैरिटैरुपेतैर्मनसः प्रियैः। हन्त्याशु हि विपं किंचित् किंचिद्रोगाय कल्पते। देशे काले पिवेन्मय प्रहऐनान्तरात्मना ॥ ८२॥ यथा विष तथैवान्त्यो यो मद्यकृतो मदः ॥९७ ॥ स्थिरसत्वशरीरा ये पुराणा मद्यपान्वया। तस्मात् विदोपज लिङ्गं सर्वत्राणि मदात्यये। बहुमद्योचिता ये च माद्यन्ती सहसा न ते ॥८३॥ | दृश्यते रूपवैशेप्यात्पृथक्त्वं चास्य लक्ष्यते ॥९८ ॥ प्रायद्याक्षुत्पिपासार्ता दुर्वला पातपैत्तिकाः। मद्यस विदोपकरत्वे हेतुमाह-विपस्येलादि । यद्यपि रूझाल्पप्रमिताहारा विस्तब्धाः सत्त्वदुर्वलाः||८४॥ मदमम्लं विपं खव्यक्तमधुरं तथापि बहुगुणसामान्यात् त एवं कोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः। मो दृश्यंत इत्युक्तम् । तथैवान्त्योमद इति । प्राणहरो मद- स्वल्पेनापि मदं शीघ्रं यान्ति मधेन मानवाः १८५१ करश्चेत्यर्थः । पृथक्वमिति वातिकलादिना पार्थक्यम् उपादेयान्सात्विकान् आह-सुखशीला इत्यादि । सुमुखा १९६-९८ ॥ इति प्रियाः । कलानु विशदाः कलाकुशलाः । आपानं वर्द्ध शरीरदुःखं वलवत्संमोहो हृदयव्यथा । यंतीति भापाने प्रसाद वर्द्धयंति न पानप्रसक्ति वर्धयन्ती- अरुचिः प्रतता तृष्णा ज्वरः शीतोष्णलक्षणः॥९९॥ लर्थः । तस्याऽनिंदितत्वात् । मनोरमैरित्यत्र साधीयांस इतिः शिरस्पास्थिसन्धीनां विद्युत्तुल्या च वेदना । शेषः । एवं पानस्य प्रकृत्यनवद्यखात् स्थिरसत्वेसादौ पुराणा | जायतेऽतिवला जृम्भा स्फुरणं वेपनं श्रमः ॥१००!! इति पूर्वमुपयुक्तमद्याः मद्यान्वया इति मद्यवंशजाः तेषां जय- | उरोविवन्धः कासश्च हिका श्वासः प्रजागरः। पानं विकारकरं न भवति । विषकन्या विपमिव ॥७८-८५॥ शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकाहः ।। १०१ ॥ ऊर्ध्व मदात्ययस्यातः सम्भवं स्वस्खलक्षणम् । छर्यतीसारमुल्लेशो वातपित्तकफात्मकः। 'अग्निवेश चिकित्सां च प्रवक्ष्यामि यथाक्रमम्॥८६॥ | भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम् ॥१०॥