पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ चरकसंहिता। [चिकित्सितस्थानम् 1 तृणभस्मलतापर्णपांशुभिश्चावपूरणम् । | मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः। प्रधर्पणं विहङ्गैश्व भ्रान्तचेताः स मन्यते ॥ १०३ ॥ मधुरश्च कपायश्च तिक्तः कटुक एव च ॥ ११३ ॥ व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च । गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशमिर्गुणैः । मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ॥१०४॥ सर्चपां मद्यमम्लानामुपर्युपरि तिष्ठति ॥ १४ ॥ सर्व मदात्ययं विद्यात् त्रिदोपमधिकं तु यत् । मद्योलिटेन दोपेण रुद्धः स्त्रोतःस्नु मारुतः दोपं मदात्यये पश्येत् तस्यादी प्रतिकारयेत्॥१०५॥ करोति वेदनां तीब्रां शिरस्यस्थिपु सन्धिपु॥११५॥ शरीरदुःखमित्यादि सर्वमदात्ययस्य सामान्य लक्षणं ब्रूते दोपविष्यन्दनार्थ हि तस्मै मद्यं विशेषतः ।। किंवा त्रिदोपमदात्ययस्यैव लक्षणम् । यतो रोगसंग्रहे वात- व्यवायि तीप्णोष्णतया देवमम्लेषु सत्स्यपि ॥२९॥ पित्तकफसन्निपातैश्चत्वारो मदासया उताः । 'पुनश्च पंचमः स्रोतोविवन्धमुन्मथ्य मारुतस्यानुलोमनम् । प्रोक्तो विपजो रौधिरच यः । सर्व एते मदा वातपित्तकफ- रोचनं दीपनं चाग्नेरभ्यासात्सात्म्यमेव च ॥११७॥ वयात्' इत्यनेन मदालयस्य वातादित्वेन चातुर्विध्यमुक्तम् । रसस्रोतःस्वरुद्धेषु मारुते चानुलोमिते । मद एव आत्ययिको गदो मदात्यय इत्युच्यते । स्फुरणं किंचि- निवर्तन्ते विकाराश्च शाम्यत्यस्य मदोदयः ॥११८॥ : त्कंपनम् । वेपनं एकदेशकंपनम् । वातपित्तकफात्मक इति | वीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् । उत्क्लेशविशेषेण समसर्वदोपः ॥ ९९-१०५ ॥ यमानीहपुपाजाजीरंगवेरावचूर्णितम् ॥ ११९ ॥ सस्नेहैः शकुभिर्युक्तम दशैश्विरोत्थितम् । कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये । पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः ॥ १०६ ॥ दद्यात्सलवणं मद्य पैष्टिकं वातशान्तये ॥ १२० ।। दृष्ट्वा वातोल्वणं लिङ्ग रसंश्चैनसुपाचरेत् । मिथ्यातिहीनपीतेन यो व्याधिरुपजायते । समपीतेन तेनैव.स मधेनोपशाम्यति ॥ १०७ ॥ लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि१२१ जीर्णाममद्यदोपाय मद्यसेव प्रदापयेत् । पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतः । प्रकाङ्का लाघवे जाते यद्यदसै हितं भवेत् ॥१०८॥ भूशयमसहानां च रसैः शाल्योदनेन च ॥ १२२ ॥ सिग्धोणलवणाम्लैश्च वेशवारैर्मुखप्रियैः । सौवर्चलानुसंविद्धं शीतं सविडसैन्धवम् । चिौगोधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः ॥ १२३ ।। मातुलुङ्गाकोपेतं जलयुक्तं प्रमाणवित् ॥ १०९॥ तीक्ष्क्षोणेनातिमात्रेण पीतेनाम्लविदाहिना। पिशिताकगर्भासिः स्निग्धाभिधूपवर्तिभिः । सोनान्नरसक्लेदो विदग्धः क्षारतां गतः ॥ १०॥ मापपूपलिकाभिश्च वातिक लमुपाचरेत् ॥ १२४ ॥ अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम् । नातिस्निग्धं न चाम्लेन युक्तं समरिचाईकम् । जनयत्याशु तच्चान्त्यै मद्यमेव प्रदापयेत् ॥११॥ मध्ये प्रागुदितं मांसं दाडिमस्वरसेन बा ॥ १२५ ।। पृथनिजातकोपेतसधान्यमरिचाकम् । कफस्थानेत्यादि । कफस्थानानुपूर्व्याचान कफस्थानोद्भूततया | रसमलेपिसंपूपैः सुखोपणः संप्रदापयेत् ॥ १२६ ॥ प्रथमकफसंवन्धात् सन्निपातज्वर इय ज्ञेयः । आदौ कफ- भक्तेन वारुणीमण्डं दद्यात्पातुं पिपासवे । प्रबलतामेवाह । पित्तमारुतपर्यंत इत्यनेन कफादित्वं लम्भः | दाडिमस्य रसं वाथ जलं वा पाञ्चसूलिकम् १२७ यति । समपीतेन तेनैवेति बज्जातीयेन मद्येन मदात्ययो धान्यनागरतोयं च दधिमण्डमथापि वा। जनितः तन्नातीयेनैव शाम्यति । यथा विपं मौलं दंष्ट्रीयेण | अम्लकालिकमण्डं घा शुक्तोदकमथापि वा १२८ शाम्यति तथा मद्यमपि विजातीयेन मद्येन शाम्यतीत्येके, कर्मणानेन सिद्धेन विकार उपशाम्यति। किंतु तेनैवेलन मद्यजाति परामृशति । तेनावश्यं तज्जातीय- मात्राकालप्रयुक्तेन चलं वर्णश्च वर्धते ॥ १५९ ॥ मेव मयं ज्ञेयम् । यतोऽनन्तरं वक्ष्यति 'यश्च यमै हितं रागपाडवसंयोगैर्विविधैर्भक्तरोचनैः । भवेदिति । तथा 'दद्यात्सलवणं मद्य पैष्टिकं वातशान्तय पिशितैर्वहुपिष्टाम्नैर्यवगोधूमशालिभिः ॥ १३० ॥ इत्यनेन येनकेनचिन्मयेन उद्भूते वातमदात्यये पैष्टिकयुक्त अभ्यङ्गोत्सादनैः स्नानैरुष्णः प्रावरणैर्धनैः । तन्जातीय मद्यजातीयं च मयं मदात्यये देयम् । अनरसा धनैरगुरुपकैश्च धूपैश्चागुरुजैर्धनैः ॥ १३ ॥ नारीणां यौवनोपणानां निर्दयैरवगृहनैः । इत्यत्राम्लरसल्लेदेति पठति ॥ १०६-१११॥ | श्रोण्यूरुकुचभारैश्च संरोधोप्णसुखावहैः ॥ १३२ ॥ क्षारो हि याति माधुर्य शीतसम्लोपसंस्कृतः। शयनाच्छादनैरुष्ण रूक्षैश्चान्तहः सुखैः। श्रेष्ठमम्लेपु मद्यं च यैर्गुणैस्तान् परं शृणु ॥ ११२ ॥ । मारुतप्रवलः शीनं प्रशाम्यति मदात्ययः ॥ १३३ ॥