पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २४] चक्रदत्तव्याख्यासंवलिता। क्षारमाधुर्याय यदाम्लमद्यदानं तदा किमिति अन्यदम्ल न भोजने यस्मिन् तित्तिरिः प्रतिभुज्यते तत् अनुतपं च पायये- दीयते इत्याह-क्षारो हीत्यादि । उपर्युपरीति अत्यर्थ श्रेष्ठ दिति भोजनसमये तृपा लक्षीकृत्य पाययेत् । अनुपानस्य इत्यर्थः । मदादय हति मदनिमित्तास्तपादयः । केचित्तु ज्वरप्र- | मात्रामाह-अनुतप्यादि । मुहुर्मुहुर्दीयमानस्य मनो न धानान्तपदिय इत्यर्थ उनेय इलाहुः । अवदंशोयमुपयुज्य मद्यं | दूप्यत इति न विकृतिं याति । एतेन तृपायां मनो हंदू पीयते । दक्षः कुकुटः । वेशवारः सचोकलक्षणः । रसप्रलेप- | यन्मयं न भवति तदनुतर्पसंझं भवतीत्यर्थः । तृष्णान्न मिति नमिति रसमलेपनरूपतया नियुत्तरसनलेपमिति यावत् । कपायरूपं रसम् ॥ १४३---१४८ ॥ अगुरुपकैरिति अगुरुलेः । घनैरिति बहलैः । संरोधोपणसुखा- कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः। वहैरिति संरोधजनितोप्मणा सुखकारकैः ॥ ११२-१३३ ॥ पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति १४९ { मद्यं खजूरमृद्धीकापरूपकरलैर्युतम् । शीतलान्यन्नपानानि शीतशय्यासतानि च । सदाडिमरसं शीतं सक्तुभिः स्ववचूर्णितम् ॥१३॥ शीतवातजलस्पर्शः शीतान्युपवनानि च ॥ १५० ॥ सशर्करं शार्करं या माध्वीकमधवापरम् । क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च । दद्यावहूदकं काले पातुं पित्तमदात्यये ॥ १३५ ॥ चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः १५१ शशान् कपिजलानेणान् लावानंसितपुच्छकान् । हेमराजतकांस्यानां पात्राणां शीतवारिभिः । मधुराम्लान्प्रयुञ्जीत भोजने शालिपष्टिकान् ॥१३६॥ | पूर्णानां हिमपूर्णानां तीनां पवनाहताः ॥ १५२,॥ पटोलयूपमिथं वा छागलं कल्पग्रेसम् । संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः। सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् ॥१३७॥ चन्दनानां च मुख्यानां शस्ताः पित्तमदात्यये १५३ द्राक्षामलकखजूरपरूपकरसेन वा । कल्पयेतर्पणान्यूपान् रसांश्च विविधात्मकान् १३८ | हिताः स्पर्शा मनोमानां दाहे मद्यसमुत्थिते १५४' | कुसुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना ! आमाशयस्थमुक्लिटं कफपित्तमदात्यये। कथाश्च विविधाः शस्ता शब्दाश्च शिखिनांशिवा। विज्ञाय बहुदोपस्य दयमानस्य तृप्यते ॥ १३९ ॥ तोयदानां च शब्दा हि शमयन्ति मदात्ययम् १५५ मधं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा । जलयन्नाभिवपीणि वातयन्त्रवहाणि च । निशेपं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते ॥ १४० ॥ | कल्पनीयानि भिपजा दाहे धारागृहाणि च १५६ काले पुनस्तर्पणाढ्यं क्रम कुर्यात्प्रकाशिते । फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम् । तेनाग्निदीप्यते तस्य दोपशेषानपांचनः ॥ १४१॥ कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् ॥ १५७ ।। काले सरक्तनिष्ठीचे पार्श्वस्तनरुजोस्तथा। तृप्यते सविदाहे च लोत्लेशे हृदयोरसि ॥ १४२॥ शुक्रिका चांगेरी ॥ १४९-१५७ ॥ मद्यमित्यादिना पैत्तिके विधिमाह । सतीनो बहुलकलायः। बदरीपल्लवोत्थाश्च तथैवारिष्टकोद्भवाः । रोगाद्विमुच्यत इति प्रकृतमदालयाद्विमुच्यत इत्यर्थः । फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम् ॥१५८॥ फ्रममिति दोपशेपे कोष्ठलेपकोऽत्र ज्ञेयः ॥१३४-१४२॥ सुरा समण्डा दध्यम्लं मातुलुङ्गो रसो मधु । सेकप्रदेहे शस्यंते दाहनाः साम्लकालिकाः १५९ गुंडचीभद्रमुस्तानां पटोलस्याथवा भिपक् । रसं सनागरं दद्यात तित्तिरिप्रतिभोजनम् ॥१४३॥ परिपेकावगाहेपु व्यञ्जनानां च सेवने । तृप्यते चातिवलयद्वातपित्ते समुद्धते । शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये ॥ १६० ॥ दद्याद्राक्षारसं पातुं शीतं दोपानुलोमनम् ॥१४॥ मात्राकालप्रयुक्तेन कर्मणानेन शास्यति । धीमतो वैद्यवश्यस्य शीघ्र पित्तमदात्ययम्॥१६॥ जीर्ण समधुराम्लेन छागमांसरसेन तम् । भोजन भोजयेन्मद्यस्यानुतर्प च पाययेत् ॥ १४५ ॥ बदरीत्यादौ बदरीपत्राणि मथिला तजः फेनो प्रायः। अनुतर्पस्य मात्रा सा यया नो हन्यते मनः । भरिटको नियः ॥ १५८-१६१ ॥ तृप्यते मद्यसल्पाल्पं प्रदेयं स्याद्वहूदकम् ॥ १४६। उल्लेखनोपवासाभ्यां जयेत्कफमदात्ययम् । तृष्णा येन च संशाम्येन्मदं येन च नामुयात् । | तृप्यते सलिलं चास्मै दद्याद्रीवेरसाधितम् ॥१६२॥ परूपकाणां पीलूनां रसं शीतमथापि वा ॥१४७॥ बलायाः पृश्निपा वा कण्टकार्याथवा शतम् । पणिनीनां चतसृणां पियेद्वा शिशिरं जलम् । सनागराभिः सर्वाभिर्जलं वा तशीतलम् १६३ मुस्तदाडिमलाजानां तृष्णानं वा पिवेद्रसम् १४८ दुःस्पर्शितेन-सुस्तेन मुस्तपर्पट केन वा। गुहचीत्यादी रसमिति कायम् । तित्तिरिप्रतिभोजनं जीर्णे | जलं मुस्तैः शृतं वापि दद्याद्दोपविपाचनम् ॥१६॥ .