पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७० चरकसंहिता। [ चिकित्सितस्थानम् एतदेव च पानीयं सर्वत्रापि सदात्यये। स्नानवर्णकवासानां प्रहाणां च सेक्या ।। १८२ ॥ निरत्ययं पीयमानं पिपासाज्वरनाशनम् ॥१६५॥ प्राणवर्णकराणां च गुरूणामगुरोरपि । निरामं कासितं काले सक्षौद्रं पाययेनु तम् । | सकामोष्णसुखाशीनामङ्गनानां च सेवया ॥१८॥ शार्करं मधु वा जीर्णमरिष्टं शीधुसेव वा ॥ १६६ ॥ सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च । रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम् । मदात्ययः कफप्रायः शीघ्रमेवोपशास्यति ॥ १८॥ यवगोधूमिकं चान्नं रूक्षयूपेण भोजयेत् ॥ १६७ ॥ श्वेतामिति मृद्विकां । श्वेताच द्राक्षा काश्मीरमवा ज्ञेया। कुलस्थानां सुशुष्काणां मूलकानां रसेन वा। कारवीति अल्पद्राक्षा । आम्रामलकयोः पेशीति अंतःफलगतं तनुनाल्पेन लघुना कट्वालेनाल्पसर्पिषा ।। १६८ ॥ सम्यग्गृह्यते। संकोचसुखाकीनां संकोचेन संश्लेषेण उष्ण. व्योपयूपसथाम्लं चा यूपं वा साम्लवेतसम् । सुखमय यासा तासाम् । केचित्तु संकोचं . कुसुममाहुः छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् ॥१६९॥ ॥१७५-१८४ ॥ स्थाल्यां वाथ कपाले चा भृष्टं निववर्तितम् । यदिदं कर्म निर्दिष्टं पृथग्दोपवलं प्रति । कट्वाललवणं मांसं सक्षयन्वृणुयान्मधु ॥ १७० ॥ सन्निपाते दशविधे तद्विकल्प्यं भिपग्विदा ॥१८५॥ व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् । यस्तु दोपविकल्पशो यश्चौपधिविकल्पवित् । भृष्टं दाडिमसाराम्लमुष्णयूपोपवेष्टितम् ॥ १७१ ॥ स साध्यान्साधयेन्याधीन यथाग्नि भक्षयेत्काले प्रभूताकपेपितम् । साध्यासाध्यविभागवित् ॥ १८६ ।। पिवेच निगदं मद्यं कफप्राये मदात्यये ॥ १७२ ॥ यदिदमिलादिना सांनिपातिकमदात्ययचिकित्सामाह । उल्लेखेत्यादिना कफमदात्ययचिकित्सितम् । तृष्यते सलि- यद्यपि त्रयोदशविधः सन्निपातो वृद्धदोपाणां युक्तस्तथापि लमित्यादौ पडङ्गविधिना जलसाधनं स्मारयति । मधुकृतं सर्वमदालयानां त्रिदोपजलात् यदेतद्वातादिमदात्ययचिकि- माधवं व्योपप्रधानो यूपः निववर्तितमिति निर्देवररौवर्तितम् । सितमुक्तं तदेकदोपोल्वणसन्निपातजमदात्स्यचिकित्सितं घृणुयादिति व्याप्नुयात् । आईकपेपितमिति आर्द्रसंडानि भवति । तेन हीनगध्याधिकभेदसन्निपातैः यद्दशावशिष्टाः पेषितानि ॥ १६२-१७२ ।। सन्निपातास्तान अभिप्रेत्यैवमुक्तम् । सन्निपाते दशविधे तद्वि- सौवर्चलमजाजी च वृक्षाम्लं सालवेतसम् । कल्प्यमिति हीनमध्याधिकदोपत्रयोद्भूतमदासयेषु हीनमध्या- त्वगेलामरिचार्धाशं शर्कराभागयोजितम् ॥१७॥धिकदोपभेदेन विकल्प्य चिकित्सा कर्तव्या ॥१८५---१८६ ॥ एतल्लवणमष्टाङ्गमग्निसंदीपनं परम् । वनानि रमणीयानि सपनाः सलिलाशयाः। मदात्यये कफनाये यात्लोतोविशोधनम् ॥१७॥ विशदान्यन्नपानानि सहायाश्च प्रहर्पणाः ॥ १८७ ॥ सौवर्चलमित्यादौ बगेलामरिचादीनां प्रत्येकमेव भागा- माल्यानि गन्धयोगाश्च चालांसि विमलानि च। र्धवम् । शर्कराभागः पूर्वैकद्रव्यभागः ॥ १७३-१७४ ॥ गान्धर्वशब्दाः कान्ताश्च गोष्ट्यश्चहृदय प्रियाः १८८ संकथाहास्यगीतानां विशदाश्चैव योजनाः। एतदेव पुनर्युक्त्या मधुराम्लद्रवीकृतम् । गोधूमान्नयवान्नानां मांसानां चातिरोचनम् १७५ नाक्षोभ्य हि मनो मधं शरीरमवहत्य च । प्रियाश्चानुगता नार्या नाशयन्ति मदात्ययम् १८९ पेपयेत्कटुकैर्युक्तां श्वेतां वीजविवर्जिताम् । कुर्यान्मदात्ययं तस्मादेष्टव्या हर्पणी किया ॥१९०॥ मृद्धीका भातुलुङ्गय दाडिमस्य रसेन वा ॥१७६॥ सौचर्चलैलामरिचैरजांजीभृङ्गदीप्यकैः। मदात्ययस्य ग्रहर्षिणी चिकित्सामाह-वनानीत्यादि । सरागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः॥ १७७॥ यस्मात्पुनर्मदात्यये प्रहर्पिणी चिकित्सा कार्या तहेतुमाह- सृहीकानां विधानेन कारयेत्कारवीमपि । नाक्षोभ्यमिति ॥ १८७-१९० ॥ युक्तमत्स्यांण्डिकोपेतं रागं दीपनपाचनम् ॥ १७८ ॥ आमिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः। आम्रामलकपेशीनां रागान्कुर्यात्पृथक् पृथक् । न चेन्मद्यविधि हित्वा क्षीरसस्य प्रयोजयेत् १९१ धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् १७९ "लञ्चनैः पाचनैश्चैव दोषसंशोधनैरपि । गुडेन मधुयुक्तेन व्यक्ताम्ललवणीकृतात् । विसंघस्य कफे क्षीणे जाते दौर्वल्यलाघवे ॥१९२॥ तैरन्नं रोचते दिग्धं सम्यग्भुक्तं विजीर्यति ।। १८०॥ तस्य मद्यविदग्धस्य बांतपित्ताधिकस्य वा रूक्षोणेनानपानेन स्नानाशिशिरेण च । ग्रीष्मोपतप्तस्य वरोर्यथा वर्ष तथा पयः ॥ १९३॥ व्यायामलङ्घनाभ्यां च युक्ताभ्यां जागरेण तु १८२ | पयसाभिहते रोगे चले जाते निवर्तयेत्। कालयुक्तेन रूक्षेण मानेनोद्वर्तनेन च । क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् ॥१९४॥