पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २५] चक्रदत्तव्याख्यासंवलिता। ५७१ क्षीरप्रयोगस्य विषयमाह-लहनरेित्यादि । तत्र कार्यक्षीर इति चरकसंहितायां मदालयचिकित्सितं नाम वृत्तिकम पुनर्मद्याभ्यासक्रम चाह पयसाभिहतेसादि-कमे- चतुर्विशोऽध्यायः ॥ २४ ॥ णेति कालक्रमेण । अल्पाल्पमिति स्तोकं स्तोक १९१-१९४ यत्प्रभावसादि अध्यायसंग्रहः। संग्रहार्थो व्यरू एव॥ २०७ विच्छिन्नमयः सहसा योऽतिमा निपेवते । ध्वंसको विक्षयश्चैव रोगस्तस्योपजायते ।। १९५॥ इति मदात्ययचिकित्सितं समाप्तम् ॥ व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ मतौ । तयोर्लिङ्ग चिकित्सां च यथावदुपदेष्यते ॥ १९६ ॥ पञ्चविंशोऽध्यायः। लेमप्रकोपः कण्ठस्य शोपः शब्दासहिष्णुता। तन्द्रानिद्राभियोगश्च शेयं ध्वंसकलक्षणम् ॥ १९७ ॥ द्वित्रणीयचिकित्सितम् । हत्कण्ठरोगः संमोहश्चर्दिरगरजा व्यरः । परावरज्ञमात्रेयं गतमानमव्यथम् । तृष्णा काली शिरशूलमेतद्विद्क्षयलक्षणम् १९८ | अग्निवेशो गुरुं काले विनयादिदमुक्तवान् ॥ १ ॥ तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये । भगवन् पूर्वमुहिटी द्वौ व्रणो रोगसंग्रहे। तो हि प्रक्षीणदेहस्य जायते दुर्वलस्य वा ॥ १९९ ॥ तयोर्लिङ्गं चिकित्सां च वक्तुमर्हसि शर्मद ॥२॥ वस्तयः सर्पिप: पानं प्रयोगः क्षीरसर्पिपोः । इत्यग्निवेशस्य वचो निशम्य गुरुव्रवीत् । अभ्यङ्गोद्वर्तनम्मानान्यनुपानं च वातनुत् ॥ २०० ॥ यो व्रणो पूर्वमुद्दिष्टौ निजश्चागन्तुरेव ॥३॥ ध्वंसको विट्रक्षयश्चैव कर्मणानेन शाम्यति । श्रूयतां विधिवत्सौम्य तयोलिङ्गं च भेपजम् । युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते ॥ २०१॥ | "निजः शरीरदोयोत्थ आगन्तु_ह्यहेतुजः ॥ ४ ॥ एतद्विपर्ययेण मद्यसेवायां दोपमाह-विच्छिन्नेलादि । बंधवन्धप्रपतराईमादन्तनखक्षतात् । ध्वंसकविदक्षयौ वक्ष्यमाणलक्षणी सुश्रुतेनाप्युत्तौ। केचित्तु | आगन्तवो बणास्तद्वद्विपस्पर्शाग्निशस्त्रजाः॥५॥ 'विच्छिन्नमद्यः सहसा यन्तु मद्यं निपेवते । तस्य पानस्यातियो मन्त्रा गदप्रलेपाद्यैर्भपजैतुभिश्च ते । गात् विकारः संभवेदिति ग्रन्थेन ध्वंसकस्यावरोधं वर्णयन्ति । लिङ्गैकदेशैर्निर्दिष्टा विपरीता निजैत्रणाः॥६॥ एतयोचिकित्सामाह-तयोरत्यादि । कर्म इति चिकित्सा प्रणानां निजहेतूनामागन्तूनाममान्यताम् । तौहीलादिना दुर्वलतया वातप्रधानतां दर्शयति । युक्तमद्य- | कुर्यादोपवलापेक्षी निजानामौपधं यथा ॥ ७ ॥ स्येति यथोचविधिना मदामाचरतः॥ १९५-२०१॥ मद्यमत्तस्य संप्रहारादिना व्रणोत्पत्ती मणचिकित्साथ द्विव. णीय उच्यते । परो मोक्षः अवरं तन्नानातीति परावरज्ञम् । निवृत्तः सर्वमद्येभ्यो नरो यः स्याजितेन्द्रियः। लिश चिकित्सां चेत्यत्र हेतोरपि ग्रहणम् । दोपाः शारीरा शरीरमानसैौमान विकारैर्न स युज्यते ॥२०२॥" एव तथापीह शरीरपदं सायुदोपादिपु नियुक्तदोपव्युदा- सर्वथामद्यपरित्यागफलमाह-निवृत्येत्यादि जितेन्द्रिय इति सार्थम् । निजागन्तुमणभेदमाह-मन्त्रेयादि । निजैः समं विशेषणं मद्यनिवृत्तावेव प्रयोजनीयम् । शरीरमानसैर्विकार- भागन्तवो प्रणाः विपरीताः मन्त्रादिमिर्भपजैश्च तथा हेतु- रिति मघव्यापत्तिजन्यैरेव शारीरमानसैर्विकारैः। न युज्यत भिध धवन्धनादिभिस्तथा लि कदेशम्च । स वै लिकदेशः इति शारीरमानसविकारान्मद्यनित्या न युतो भवति ॥२०२ यथा आगन्तुः पूर्वमुदेति पश्चाद्वातादीन्कोपयति । निजे तु भवन्ति चान। पूर्व वातादयः प्रकुप्यन्ति पश्चायाधय उत्पद्यन्ते । आगन्तु- व्यथापूर्वमुत्पनो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति यत्प्रभावा अगवती सुरा पेया यथा च सा। यद्रव्या यस्य या चेष्टा योगं चापेक्षते यथा ॥२०३॥ तेन तस्याः चिकित्सामपि समासादेव तावदाह-त्रणाना- इत्यादि आगन्तुव्रणस्य भिन्नचिपयतया विशिष्टतेह वक्तव्या। यथा यथा मद्यते यैश्च युक्ता महागुणैः । मित्यादि । भागन्तूनां मणानां मन्त्रादिचिकित्सया साध्यता यो मदो मदसेदाश्च ये प्रयः स्वस्वलक्षणा ॥२०४॥ तथा निजानां वक्ष्यमाणैरौपधैः दोपवलापेक्षी सन् कुर्यादिति ये च मद्यकृता दोपा गुणा ये च मदात्मकाः। • यञ्च त्रिविधमापानं यथासत्त्वं च लक्षणम् ॥२०५॥ बन्धादेव ज्ञेयम् । अतएवेह निजहेतूनामिति कृतम् योजना । आगन्तूनां चेह चिकित्सया प्रशमनं निजदोपानु- ये सहायाः सुखा ये च चिरक्षिप्रमदा नराः। मदात्ययस्य यो हेतुर्लक्षणं च यथा च यत् २०६ मध सद्योस्थितान् रोगान् हन्ति यश्च क्रियाक्रमः | यथास्वैहे तुभिर्दुष्टा वातपित्तकफा नृणाम् । सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते ॥ २०७॥ वहिर्मार्ग समाश्नित्यजनयन्ति निंजान्त्रणान् ॥८॥