पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ चरकसंहिता। [चिकित्सितस्थानम् 6 यथाखैरियादिना निजवणहेतुः संप्राप्यादिकथनम् । अन संवृतखमात्रमुच्यते । तेनेह दुष्टनणेन संवृतस्य ब्रहणमुद्भा- यथाखैहेतुभिरिति वचनेन वातादीनां खात येण-प्रकोपं दर्श- वनीयम् ॥ १८-१९॥ यति । अहेतुदुष्टो दोपः खतन्त्रो भवति । किंच यथारखैहेतु- दर्शनप्रश्नसंस्पर्शः परीक्षा त्रिविधा स्मृतां । भिरिति वचनेन य एव वातादिकोपहेतवस्तएवान निजवणः । वयोवर्णशरीराणामिन्द्रियाणां च दर्शनात् ॥ २० ॥ कारका भवन्ति । न पुनरत्र व्रणानां विशिष्टो हेतुरस्ति सामा- | हेत्वर्तिसात्म्याग्निवलं परीक्ष्यं वचनाद्धै। . न्यवातादिहेतुस्तु विशिष्टत्रणलक्षणकार्योत्पत्तिः संप्राप्ति- स्पर्शान्मार्दवशैत्ये च परीक्ष्ये सविपर्यये ॥ २१ ॥ भेदाद्भवतीति ज्ञेयम् ॥ ८॥ परीक्षात्रैविध्यं विभजते-दर्शनेत्यादि । इन्द्रियाणि च स्तब्धः कण्ठिनसंस्पर्शी मन्दसावोऽतितीवरुक् । यद्यपि अतीन्द्रियवादनुमानगम्यानि तथापीह तदधिष्ठानानां तुद्यते स्फुरति श्यावो प्रणो मारुतसंभवः ॥९॥ इन्द्रियशब्देनोपादानम् । अग्निश्च यद्यपि अग्निं जरणशक्तये- संपूरणः स्नेहपानः स्निग्धैः स्वेदोपनाहनैः । दति वचनादअनुमानविपयोक्तस्तथापि प्रश्नेनाग्निरवगम्यते प्रदेहैः परिपेकैश्च वातव्रणमुपाचरेत् ॥ १० ॥ एवेति कृत्वा इह वचनपरीक्षणीयतैबोका । सविपर्ययेति तृष्णामोहज्वरस्वेदाहदुष्टावदारणैः । काठिन्यौपण्ययुत्ते । अनुमानं च यद्यपि परीक्षाधिकारे प्रोक्तं वणं पित्तकृतं विद्यानन्धरावैः सपूतिकैः ॥ ११ ॥ द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षमनुमानं चेत्यादिना तथा- शीतलैर्मधुरैस्तिक्तैः प्रदेहपरिपेचनैः । प्यनुमानस्य ............किंतु , दर्शनपूर्वकलादनुमानस्य सर्पिःपानविरेकैश्च पैत्तिकं शमयेद्रणम् ॥ १२ ॥ दर्शनादिना अनुमानमपि इन्द्रियादिग्राहकं संगृहीतमुक्त- वहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः । मिति पश्यामः । दर्शनशब्दश्चात्र साक्षादुपलब्धिवचनः । पाण्डुचर्णोऽल्पसंक्लेदश्चिरकारी कफन्त्रणः ॥ १३ ॥ | तेन प्रणगतगन्धेनापि प्रणपरीक्षणं संगृहीतं भवति । दर्शन- कषायकटुरूक्षोष्णैः प्रदेहपरिपेचनैः। शब्देन च गृहीतोपदर्शनेति भूयसा व्याप्रियमाणत्वातू२०-२१ कफनणं प्रशमोत्तथा लवनपाचनैः ॥ १४ ॥ श्वेतोपसन्नवमर्मातिस्थूलवमांतिपितरः । स्तब्धः कठिनेत्यादि । वातादिनणानां लक्षणानि तथा नीलःश्यावोऽतिपिडको रक्तः कृष्णोऽतिपूतिकः२२ चिकित्सासूत्रं चाह । प्रदेहैः परिपेचनैरित्यत्र स्निग्धैरित्यनु रौप्यः कुम्भीमुखश्चेति प्रदुष्टा द्वादश बणाः । वर्तते चिरविकारकोरीति चिरं विकारं करोतीति चिरविकारी कल्पेनानेन दोपाणां चतुर्विंशतिरुच्यते ॥ २३ ॥ चिकित्सासमासाभिधानं च सुखग्रहणार्थमेव ॥ ९-१४ ॥ | त्वशिरामांसमेदोऽस्थिस्नायुमर्मान्तराश्रयाः। तो द्वौ नानात्वभेदेन निरुक्ता विंशतिव्रणाः। व्रणस्थानानि निर्दिष्टान्यष्टानेतानि संग्रहे ॥ २४ ॥ तेपां परीक्षा निविधा प्रदुष्टा द्वादश स्मृताः १५, सर्पिस्तैलवसापूयरक्तश्यावास्लपूतिकाः। स्थानान्यष्टौ तथा गन्धा परिस्रावाश्चतुर्दश। वणानांत्रणगन्धरौ गन्धाः प्रकीर्तिताः ॥ २५ ॥ पोडशोपद्रवा दोपाश्चत्वारो विंशतिस्तथा ॥१६॥ श्वेतोपसनेत्यादिना प्रदुष्टवणानाह । रौप्यलक्षणं चोपक्रमाः सिद्धाः पत्रिंशत्समुदाहृताः। तंत्रान्तरादवगंतव्यम् । तथाहि भोजः रूढाः प्रकुप्यन्ति अन्त- विभाव्यमानाः शृणु तान्सर्वानेव यथेरितान् १७ ोपाः पुनः पुनर्वहि दुष्टा एव भवन्ति रौप्यास्तेषां प्रकी- तौ द्वावित्यादि । नानाखकारको भेदः नानाखभेदः । प्रक- तिता इति 1 एतेपामेव श्वेतादीनां भेदानां चतुर्विंशतित्वं दर्श. पेण दुष्टाः प्रदुष्टाः ॥ १५- यनाह-कल्पेनानेनेति । व्रणदुष्टिकारककारणयोगभेदेन कृत्योत्कृत्यस्तथा दुष्टतथा मर्मस्थितो ना। भिद्यमानाः चतुर्विशतिभेदा भवंतीत्यर्थः । लगियादि स्था- संवृतो दारुणः स्रावी सविपो विपमस्थितः ॥१८॥ ननिर्देशः । सपिरित्यादिना गंधनिर्देशः । श्यावगन्धं दध्यादेः त्वक्सङ्गयुत्सन्न एषां च व्रणान् विद्याद्विपर्ययात्। समानं गन्धमाहुः । केचित्तु शवस्य गन्धः शायः अम्लसह- इति नानात्वसेदेन निरुक्ता विंशतिर्बणाः ॥ १९ ॥ चरितगन्धोऽम्लगन्ध इति वदंति ॥२२-२५॥ कृत्योत्कृलेत्यादिना व्रणभेदा व्याक्रियन्ते । तत्र कृत्यः छेदने- लसीकाजलपूयासृग्धरितारुणपिञ्जराः। नोपरमणीयः । उत्कृल्यस्तु नात्र किंचित्करणीयमस्ति परं रोप- कषायनीलहरितस्निग्धरूक्षसितासिताः ॥२६॥ णीय एव । किंवा कृत्यः साध्यः उत्कृत्यस्त्वसाध्यः । कृलादयः इति रूपैः समुद्दिष्टैर्ऋणस्त्रावाश्चतुर्दश । षट्र सविपर्यया एवोक्ताः संवृतादयस्तु सप्तोद्दिष्टाः सविपर्ययाः विसर्पः पक्षधातश्च शिरास्तम्भोपतानकाः ॥२७॥ सन्तः चतुर्दश । उत्सन्नोगतमांसः किंवा व्रणाहिः पूयस्यो- मोहोन्मादवणरुजो ज्वरस्तृष्णा हनुग्रहः । सर्गात विषमस्थित्तः । सुश्रुते तु तत्राभिसंवृतो अभिविवृत्ते. 'कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः २८ त्यादिना यदुष्टब्रगलक्षणमुक्तं तदतिसंवृतादिविषयम् । इहतु, पोडशोपद्वाः प्रोक्ता व्रणानां व्रणचिन्तकैः ।