पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ चरकसंहिता। [चिकित्सितस्थानम् 1 किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान् । समेनेति सदृशं कृत्वा संदधीतेति योज्यम् । कपलिकाकु- वातासृग्ग्रन्थिपिडकाः सकोटा रक्तमण्डलाः ५७. शिकावन्धौ सुश्रुते द्रष्टव्यौ । विच्युताभिहंतागानामिति आना- कुष्टान्यमिहतं चाङ्गं शोथान्प्रच्छादयेद्भिपक् । हार्दितेति केचित्पठति । खचिकित्सितादिति विसा दिचिकि- सीव्यं कुक्ष्युदराचं तु गम्भीरं यद्विपाटितम् ॥५८॥ सितात् ॥ ६१-७२ ॥ इति पड्विधमुद्दिष्टं शाकर्म मनीपिमिः। चला गुडुची मधुकं पृश्निपणी शतावरी ॥ ७३ ॥ सूक्ष्माननाः कोपवन्तो ये व्रणास्तान्प्रपीडयेत् ५९ जीवन्तीशर्कराक्षीरं तैलमत्स्यवसाधृतम् । कलायाश्च मसूराश्च गोधूमाः सहरेणवः । संसिद्धा समधूच्छिष्टा शुलघ्नी स्नेहशर्करा ॥ ७ ॥ कल्कीकृताः प्रशस्यन्ते निस्नेहा वणपीडने ॥१०॥ द्विपञ्चमूलकथितेनाम्भसा पयसाथया । पाटनादीनां पृथग्विषयमाह-नाडीव्रणा इत्यादि । सर्पिषा वा सतैलेन कोणे परिपेचयेत् ॥ ७५ ॥ संपक्का गुल्मा ये ते व्यध्याः । तथा राजेति रफागुल्माः यवचूर्ण समधुकं सतैलं सह सर्पिपा । विधिशोणितीयोक्ताः व्यध्याः साव्यसिराव्यधाः । लेख्यानीति | दद्यादालेपनं कोणं दाहालोपशान्तये ॥ ७६॥ लेखनावस्था प्राप्तानि । व्रणपीडनेति णपीटनश्च लेपो उपनाहश्च कर्तव्यः सतिलो सुद्गपायर निःनेहः व्रणमुखं वर्जयित्वा कर्तव्यः ॥ ५४-६० ॥ | रुग्दाहयोः प्रशमनो व्रणेवपु विधिर्हितः ॥ ७७ ॥ शाल्मलीत्वग्वलामूलं तथा न्यग्रोधपल्याः । (सूक्ष्मानना बहुस्रायाः कोपवन्तश्च ये व्रणाः। न्यग्रोधादिकमुद्दिष्टं चलादिकमथापि या ॥ ६१ ॥ न च मर्माश्रितास्तेपामेपणं हितमुच्यते ॥ ७८ ॥ आलेपनं निवेपणं तद्विधान्यैश्च सेचनम् । सर्पिपा शतधौतेन पयसा मधुकाम्दुना ॥ ६२ ॥ वला गुडूचीत्यादि । अत्र वलादीनि पिष्टानि तथा शर्करा- क्षीरमधूच्छिष्टतैलादिभिः उत्करिकां कृत्वा अन्ये तु चला- निर्वापयेत्सुशीतेन रक्तपित्तोत्तरान्त्रणान् । दिकल्केन तैलादिस्नेहं चतुर्गुणेन साधयित्वा नेहपानादिकं . लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिपा ॥ ६३ ॥ संधीत समं वैद्यो बन्धनैश्चोपपादयेत् । मधूच्छिष्टप्रक्षेपं प्राहुः । लेहस्याई संहतावस्थितत्वात् मधुशर्क- तान्लमान्सुस्थिताज्ञात्वा फलिनीलोध्रकटफलैः । रानस्नेहशर्करेति व्यपदेशात् । द्विपंचमूलकथितेनेति अम्भसा पयसा सर्पिःस्तैले योजनीयेति ॥ ७३-७८ ॥ सगङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत् । पञ्चबल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः ॥ ६५ ॥ द्विविधामेपणां विद्याल्मृहीं च कठिनामपि । धातकीलोधचूर्ण तथा रोहन्ति ते बणाः । | उद्भिदैर्मृदुमि लौहानां वा शलाकया ॥ ७९ ॥ अस्थिभग्नं च्युतं सन्धि संदधीत समं पुनः ॥६६॥ गम्भीरेमांसगे देशे पावं लौहशलाकया। समेन सममङ्गेन कृत्वान्येन विचक्षणः। एप्यं विद्याद्रणं नालैर्विपरीतमतो भिपक्॥ ८० ॥ स्थिरैः कवलिकावन्धैः कुशिकाभिश्च संस्थितम् ॥ पूतिगन्धान विवर्णाश्च बहुतावान्महारुजः । पदै प्रभूतसर्पिकैर्वधीयादवलं सुखम् । वणानशुद्धान् विशाय शोधनैः समुपाचरेत् ॥८॥ अविदाहिभिरनैश्च पैष्टिकैस्तमुपाचरेत् ॥ १८ ॥ त्रिफला खदिरो दारू न्यग्रोधादिला कुशः। ग्लानिर्हि न हिता तस्य सन्धिर्विलेपकारिका । निम्वकोलकपनाणि कपायाः शोधना मता: 1८२॥ विच्युताभिहताङ्गानां विसादीनुपद्रवान् ॥ ६९॥ तिलकल्कः सलवणो द्वे हरिद्रे निवृद्धृतम् । उपाचरेद्यथाकालं कालज्ञः स्वचिकित्सितात् । मधुकं निम्वपत्राणि प्रलेपो व्रणशोधनः ॥ ८३ ॥ शुष्का महारुजः स्तब्धा ये व्रणा मारुतोत्तराः। द्विविधामिति औद्भिदैर्मृदुभिर्नालैः मृवीं कठिना । पाट्यमिति स्वेद्याः शङ्करकल्पेन ते स्युः कृशरपायसैः ॥७॥ एषणीयं । निम्बएव वृद्धनिम्ब उच्यते। किंवा कुलकेतिपाठः । ग्राम्यवैलाम्बुजानूपैर्वेशवारश्च संस्कृतैः । फुलका पटोलः ॥ ८३ ॥ उत्कारिकाभिरुष्णाभिः सुखी स्याद्रणितस्तदा ७१ नातिरक्तो नातिपाण्डुन तिश्यावो न चातिरुक्.। सदाहवेदनावन्तो ये व्रणा मारुतोत्तराः। न चोत्सन्नो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः ८४ तेषां तिलानुमां चैव भृष्टान्पयसि निर्वृतान् ॥७२॥ न्यग्रोधोदुम्बराश्वत्थकदम्बप्लक्षवेतसाः । तेनैव पंयसा पिष्टा कुर्यादालेपनं भिषक् । करवीराकुटजाः कषाया रोपणाः स्मृताः ॥८५॥ न्यग्रोधादिकमिति न्यग्रोधोदुम्बराश्वत्थेत्यादिनोक्तम् । चन्दनं पाकिजल्कं दार्वी त्वङ्नीलमुत्पलम् । अत्रैव वला दिकं शोथहरोपक्रमोपदिष्ट । लंबानीलादिना संधानो- मेदां मूर्वी समझां च यष्टयाह्वां व्रणरोपणम् ॥८६॥ पक्रममाह । शुक्तिर्वदरिका समेन सममंगेनेति कृत्वा प्रपौण्डरीक जीवन्तीं गोजिह्वां धातकी वलाम् ।