पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २५ चक्रादत्तव्याख्यासंवलिता। रोपणं सतिलं दद्यात्प्रलेपं सघृतं व्रणे ॥ ८७ ॥ . वालदुर्वलवृद्धानां गर्मिण्या रक्तपित्तिनाम् । कम्पिल्लकं विडङ्गानि वत्सकं त्रिफलां वलाम् । तृपणावरपरीतानामवलानां विपादिनाम् ॥१०॥ पटोलं पिचुमर्द च लोधं मुस्तं प्रियङ्गुकम् ॥ ८८॥ खदिरं धातकी सर्जमेलामगुरुचन्दने । छेयेति छेदनाहे । तप्तैरिति रूक्षस्निग्धदाहभेदविपयं पिष्वा साध्यं भवेत् तैलं तत्परं व्रणशोधनम् ॥८९॥ दर्शनाह---सुकुमाराणामिलादिना । दाह विशेषविदिति स्निग्ध- प्रपौण्डरीकं मधुकं काकोल्यौ द्वे च चन्दने । सक्षादिरूपं तथा विन्दुवलयादिरूपं जानातीति दहविशेपवित् सिद्धमेतैः समैस्तैलं तर्पणं व्रणरोपणम् ॥ ९० ॥ विषादिनामिति भक्षितविपाणां ॥९९-१०३॥ दूर्वास्वरससिद्ध चा तैलं कम्पिल्लकेन वा । नाग्निकर्मोपदेशव्य स्वायुमर्मव्रणेषु च । दार्चीत्वचश्च करकेन प्रधानं व्रणरोपणम् ॥ ९१ ॥ येनैव विधिना तैलं धृतं तेनैव साधयेत् । सचिपेपु च शल्येपु नेत्रकुष्ठव्रणेपुच ॥ १०४॥ रक्तपित्तोत्तरं दृष्ट्वा रोपणीयं घृतं तथा ॥ ९२ ॥ रोगदोपवलापेक्षी मात्राकालाग्निकोविदः । कदम्बार्जुन निम्बानां पाटल्याः पिप्पलस्य च । शस्त्रकर्माग्निकृत्येपु क्षारमप्यवचारयेत् ॥१०५ ॥ वणप्रच्छादने विद्वान्पत्राण्यर्कस्य चादिशेत् ॥९३॥ | कठिनत्त्वं व्रणा यान्ति गन्धैः सारैश्च धूपिताः । राकोऽथ चादरश्चैव पट्टो व्रणहितः स्मृतः। सर्पिमजवसाधूपैः शैथिल्यं यान्ति हि घणाः १०६ वन्धश्च द्विविधः शस्तो व्रणानां सव्यदक्षिणः ॥९॥ | रुजः नावाश्च गन्धाश्च कृमयश्च व्रणाश्रिताः । नातिरिक्त इत्यादिना शुद्रणलक्षणमभिधाय रोपणमाह शैथिल्यं मार्दवं वापि धूपनेनोपश्याम्यति ॥१०७॥ --न्यग्रोधेलादि । कपाया इति बहुवचननिर्देशात्समरतप्रयो- लोधन्यग्रोधशुङ्गानि खदिरस्त्रिफलाघृतम् । गान् सूचयति । दाति व्रणशोधनीयं हरिद्रावृततैले साध- प्रलेपो व्रणशैथिल्य सौकुमार्यप्रबोधनः ॥ १०८ ॥ येत् । यथोक्तौलद्रव्यैरेव साधयेदिति । पृतविषयमाह-- सरुजा कठिनाः स्तब्धा निरास्त्रावाश्च ये व्रणाः रत्तापित्तोत्तरमित्यादि । रोपणीयमिति वचनात् रोपणमेव यवचूर्णैः ससर्पिष्कैबहुशस्तान्प्रलेपयेत् ॥१०९॥ घृतं कर्तव्यं नतु शोधनार्थ घृतं कर्तव्यमित्यर्थः । राव्यदक्षि- मुद्गपप्टिकशालीनां पावेलैर्वा यथाक्रमम् । गति वामदक्षिणः । अत्रैव शल्योक्तचतुर्दशयन्धावरोधः सघृतेर्जीवनीयैर्वा तर्पयेत्तानभीक्ष्णशः ॥ ११० ॥ कार्यः ॥ ८४-९४॥ | ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः । लवणाम्लफट्टप्णानि विदाहीनि गुरूणि च । वर्जयेदन्नपानानि व्रणी मैथुनमेव च ॥ ९५॥ त्वचमाश्वेच गृह्णन्ति त्वचूर्णैश्चूर्णिता व्रणाः १११ नातिशीतगुरुस्निग्धमविदाहि यथाक्रमम् । मनःशिलैला मजिष्टा लाक्षा च रजनीद्वयम् । अन्नपानं व्रहितं हितं चास्यपनं दिवा ॥ ९६ ॥ प्रलेपः सघृतक्षौद्रस्त्वविशुद्धिकरः परः ११२ स्तन्यानि जीवनीयानि बृंहणीयानि यानि च । अयोरजः सकासीसं त्रिफलाकुसुमानि च । उत्सादनार्थ निम्नानां प्रणानां तानि कल्पयेत् ९७ करोति लेपः कृष्णत्वं सद्य एव नवत्वचि ॥११३॥ भूर्जग्रन्थ्यश्मकासीसमधोभागानि गुग्गुलुः । | कालीयकनस्तानास्थिहेमकाला रसोत्तमः। व्रणावसादनं तद्वत्कलविङ्ककपोतविंट् ॥ ९८ ॥ लेपः सगोमयरसः सवर्णीकरणः परः ॥ ११४॥ स्तन्यानि पड्विरेचनाशयाश्रितीयोक्तानि । अश्मकोसीसं ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका । धातुकासीसं । अधोभागानि त्रिवृतादीनि विरेचनद्रव्याणि सहेमश्चामृतासङ्गा कासीसं चेति वर्णकृत् ॥११५॥ यद्यपि शनकर्मसु क्षारः पृथक् पठितः तथापि शत्रादीनां. रुधिरेऽतिप्रवृद्धे तु छिन्ने छेद्येऽधिमांसके । उपक्रमगृहीतत्वात् क्षारमप्यवचारयेदिति वचनेन क्षारोऽपि फफग्रन्थिपु गण्डेषु वातस्तम्भानिलार्तिषु ।। ९९ ॥ विहितः। तर्पयेदिति तर्पणार्थ लेपं कारयेत् । ककुभेत्यादि प्रकर- गूढपूयलसीकेपु गम्भीरेषु स्थिरेपुच। क्लिन्नेषु चाङ्गदेशेषु कर्माग्नेः संप्रशस्यते ॥४०० ॥ न खग्जननं तथा वर्णकरण तथा रोमजननमिति उपक्रमत्र- मधूच्छिप्टेन तैलेन मजक्षौद्रघसाघृतैः । यमाह-विचमाश्वेव गृह्णति इति सद्यो भवति त्रिफलाकुसु- तप्ता विविधलौहेर्दहेद्दाहविशेपवित् ॥ १०१ ॥ मानीति त्रिफलापुष्पाणि । नता प्रियंगुः । हेमकाला रूक्षाणां सुकुमाराणां गम्भीरान्सास्तोत्तरान् । मंजिष्ठा । रसोत्तमः पारदः धृतं वा । अमृतासंगः कपिकच्छः दहेत् स्नेहैमधूच्छिटैलौहै। क्षौद्रेस्ततो घृतैः ॥१०२॥ ॥१०४-१११॥ - ॥ ९५-९८॥