पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ चरकसंहिता। [चिकित्सितस्थानम् चतुप्पदानां त्वग्लोमखुरङ्गास्थिभस्मना । पक्वाशये कुप्यति चेदपानः . तैलाक्ता चूर्णिता भूमि वेल्लोमवंती पुनः ॥ ११६ ॥ स्रोतांस्यधोगानि वली स रुद्धा ॥३॥ पोडशोपद्वा ये च बणानां परिकीर्तिताः। करोति-विण्मारुतमूत्रसङ्गं तेपां चिकित्सा निर्दिष्टा यथास्थ स्वे चिकित्सिते प्रमादुदावर्तमतः सुघोरम् । तत्र लोको। रुग्वस्तिहृत्कुत्युदरेप्चभीक्षणं द्वौ वणी व्रणभेदाश्च परीक्षा दुष्टिरेव च । सपृष्टपाचप्वतिदारुणा स्यात् ॥ ४॥ स्थानानि गन्धाःस्रावाश्च सोपसर्गाःक्रियाश्च याः आध्मानहल्लासविकर्तिकाश्च गुणाधिकारे सप्रश्नमेतन्नवकमुक्तवान् । तोदोऽविपाकश्च सवस्तिशोथः । मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते ॥११९॥ चचोऽप्रवृत्तिर्जटरे च गण्डा- न्यूज़ च वायुर्विहतो गुदे स्यात् ॥ ५॥ इति चरकसंहितायां द्विवणीयचिकित्सितं नाम पंचविशोऽध्यायः॥२५॥ कृच्छ्रेण शुवास्य चिरात्मवृत्तिः स्याहा तनुः स्यात्खररूक्षशीता। द्वौ व्रणावित्याद्यध्यायसंग्रहः व्यकः ॥ ११८-११९ ॥ ततश्च रोगा ज्वरमूत्रकृच्छ्र इति द्विवणीयचिकित्सितं समाप्तम् ।। प्रवाहिकाहदहणीप्रदोपाः ॥६॥ वम्यान्ध्यवाधिर्यशिरोऽभिताप- पड्विंशोऽध्यायः। बातोदराष्ठीलमनोविकाराः। तृष्णारपित्तारुचिगुल्मकास- अथातस्लिमर्मीयचिकित्सितमध्यायं श्वासप्रतिश्यार्दितपार्श्वरोगाः ॥ ७ ॥ व्याख्यास्यामः। अन्ये च रोगा वहयोऽनिलोत्था "सप्तोत्तरं मर्मशतं यदुक्तं भवन्त्युदावर्तकृताः सुघोराः। शरीरसंख्यामधिकृत्य तेभ्यः। चिकित्सितं चास्य यथावदूर्व मर्माणि वस्ति हृदयं शिरश्च प्रवक्ष्यते तच्छृणु चाग्निवेश ॥ ८॥ प्रधानभूतानि वदन्ति तज्ज्ञाः ॥१॥ तैलंतु शीतज्वरनाशनोक्तं द्विवणीये द्विसंख्यावच्छिन्नरोगचिकित्सानिधानानंतरं द्विसं- स्वेदैर्यथोक्तैः प्रविलीनदोषम् । ख्यावच्छिन्नशिरोहृदयवस्तिचिकित्साभिधानार्थ त्रिममीय- उपाचरेद्वर्तिनिरूहवस्ति- चिकित्सोच्यते । त्रिमर्मायेन हि त्रिमर्माधिता रोगा अमि- लेहैर्विरेकैरनुलोमनान्नैः ॥९॥ धीयन्ते । तेन त्रिमर्मीयरोगानधिकृत्य कृतं चिकित्सितं त्रिम- वस्त्यादिजानां यथाक्रमं हेलादिमाह-कपायेलादि । मायचिकित्सितमवधारयति सप्तोत्तरमिलादि । शरीरसंख्या- मधिकृत्येति शरीरसंख्या शारीरे उत्तमधिकृत्येत्यर्थः ॥१॥ ऊपणः कटुकः । पक्वाशय इत्यादिना उदावर्तसंप्राप्तिलिंग- चिकित्सितानि प्राह । ननु कथमपानः कुपितः अपानस्यैव प्राणाशयान्तान्परिपीडयन्ति सनं करोतीति नूमः । आत्मनवार्य दुष्टः सम्यगनवर्तमानः वातादयोऽसूनपि पीडयन्ति । आत्मनः समं करोति । यथा मन एव मनोनिग्रहं करोति । तत्संश्रितानामनुपालनार्थ उक्तं 'इन्द्रियाभिग्रहः कर्म मनसः स विनिग्रह' इति । महागदानां शृणु सौम्य रक्षाम् ॥ २॥ ऊर्ध्वश्चति ऊर्ध्वगमनः खभावः । तैलं ज्वरनाशनोक्तमिति हृदयादिसर्मप्राधान्ये हेतुमाह-प्राणाश्रयानिति । हृद- शीतज्वरनाशनमगुर्वाद्युक्तम् । वर्तिः फलवर्तिः ॥ ८-९ ॥ यादीनां प्राणाश्रयत्वे उपपत्तिमाह-तानिति । हृदयाधुप- घातेन यस्माद्विशेषतः प्राणोपघातो भवति तस्मात् हृदया- श्यामानिवृन्मागधिकाग्निचूर्ण द्याश्रिताः प्राणा उच्यन्ते । यथा भित्युपघातोपहन्यमान गोमूत्रपिष्टं दशभागमापम् । चित्रं भित्त्याश्रयमुच्यते । तत्संश्रितानामिति प्राणाश्रयाणां सनीलिका द्विलवणां गुड़ेन हृदयादीनां महान्तो. गदा येप भवंति तेयां महागदानां बर्ति कराङ्गुष्ठनिभां विदध्यात् ॥ १०॥ वस्त्यादीनां रक्षा । शृणु किंवा तत्संश्रितानामिति बनादि- पिण्याकसौवर्चलहिङ्गुभिर्वा संश्रितानां महागदानां रक्षामिति चिकित्साम् ॥ २॥ ससर्पपन्यूषणयावशूकैः। कपायतितोपणरूंक्षभोज्यैः क्रिमिनकस्पिल्लकशशिनीमिः संधारणाभोजनमैथुनैश्च । सुधार्कजक्षीरगुडैर्युताभिः ॥ ११ ॥