पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६ चक्रदत्तव्याख्यासंवलिता स्यात्पिपली सर्पपराठवेश्म- न्पीत्वा जयेदाशु रसौदनाशी ॥ १९ ॥ धूमै सगोमूत्रगुडैश्च वर्तिः। हिग्रगन्धा विडशुण्ट्यजाजी श्यामाफलेक्ष्वाकुसपिप्पलीक हरीतकीपुष्करमूलकुष्टम् । नाड्याथवा तत्प्रधमेत्तु चूर्णम् ॥ १२॥ यथोत्तरं भागविवृद्धमेत- रक्षोन्नतुम्बीकरहाटकृष्णा हीहोदराजीर्णविसूचिकासु ॥ २० ॥ चूर्ण सजीमूतकसैन्धवं वा। स्थिरादिवर्गस्य पुनर्नवायाः सिग्धे गुदे तान्यनुलोमयन्ति श्यामाकपूतीककरञ्जयोश्च ।। नरस्य वीऽनिलमूत्रसङ्गम् ॥ १३ ॥ सिद्धः कपाये द्विपलांशिकानां तेषां विधाते तु भिपग्विदध्या- प्रस्थो घृतात्स्यात्प्रतिरुद्धवाते ॥ २१ ॥ रस्वभ्यक्तमुस्विन्नतनोर्निरूहम् । भूयोनुवन्धेति उदावर्तानुवन्धे । एतच्च विरेचनं वस्तिदानं ऊर्ध्वानुलोमौषधमूत्रतैल- च सप्ताहादूर्वम् । यदुकं 'नरो विरिक्तस्तु निरूहदानं विवर्जये- क्षाराम्लयातघ्नयुतं सुतीक्ष्णम् ॥ १४ ॥ सप्तदिनान्यवश्यम् । शुद्धो निरूहेण विरेचनं चेति । द्विरुत्तरे- श्यामेत्यादि । फलवतो श्यामा त्रिवृतेदः । दशभागामापा त्यादी यथोत्तरद्रव्याणां वैगुण्यम् । सुवर्चिका खर्जिकाक्षारः । यस्यां सा दशभागमापा । द्विलवणेति द्विर्भागलवणा । गुडेनेति | सुखांधुनापीतमिति शेपः । उपगन्धा अजमोदा । स्थिरादि- वचनेन यावता गुडेन वर्तिः कर्तु युज्यते तावन्मानो गुडो | वर्गस्येति अल्पपश्यमूलस्य। शम्याकपूतिककरंजयोश्चेत्यत्र पूतिक- देयः । यावशूकैरियन्तेन द्वितीया वतिः मापगुडेनैव | शब्दः करंजविशेषणम् । तथाहि जतूकर्णः । सर्पप उग्रपू- कर्तव्या । शंखिनी श्वेतवुन्दा फलं मदनफलं वेश्मधूमोगार- | तिकः पुनर्नवा स्थिराद्यमित्यादि ॥ १७-२१ ॥ धूमः । रक्षोतः सर्पपः करहारो मदनः तेपां विघात इति फलं च मूलं च विरेचनोक्तं फलवतिंचूर्णानामुक्तानां कार्याकरणे ऊर्चानुलोमौषधं नमन- हिर्कमूलं दशमूलमत्र्यम् । विरेचनौषधम् ॥ १०-१४ ॥ स्नुचित्रको चैव पुनर्नवा च वातेऽधिकऽस्लं लवर्ण सतैलं तुल्यानि सर्वैलवणानि पञ्च ॥ २२ ॥ क्षीरेण पित्ते तु कफे समूत्रम् । स्नेहैः समुत्रैः सहजर्जराणि समूत्रवर्णोऽनिलसङ्गमाशु शरावसन्धौ विपचेत्सुलिप्ते। गुदं शिराश्च प्रगुणीकरोति ॥ १५ ॥ पक्कं सुपिष्टं लवणं तन्नैः । त्रिवृत्सुधापनतिलादिशाकं पनिस्तथानाहरुजाप्रमद्यात् ॥ २३ ॥ ग्राम्यौदकानूपरसैर्यवानम् । हृत्स्तम्भमूर्ध्वामयगौरवाते अन्यैश्च सृष्टानिलमूत्रविभि- चोदारसङ्गेन सपीनसेन । रद्यात्प्रसन्नागुडशीधुपायी ॥१६॥ आनाहमामप्रभवं जयेत्तु वातेऽधिक इलादिना दोपमेदेन साधनमाह । उदावर्ते प्रच्छर्दनैर्लङ्घनपाचनश्च ॥ २४ ॥ पित्तकफी वातकोपितावेव . ज्ञेयौ । प्रसन्ना मद्योपरि स्वच्छो | गुल्मोदरबध्नार्शलीहोदावर्तयोनिशुक्रगदे । भागः । गुडकृतः सीधुः गुडसीधुः ॥१५-१६ ॥ मेदाकफसंसृष्टे मारुतरक्तेऽवगाढे च ॥ २५ ॥ भूयोऽनुवन्धे तु भवेदिरेच्यो गृध्रसिपक्षवधादिपु विरेचनाहपु वातरोगेषु । मूत्रप्रसंन्नादधिमण्डयुक्तः । वाते विवद्धमार्ग मेदःकफपित्तरक्तेन ॥२६॥ स्वस्थं तु पश्चादनुवासयेत्तं पयसा मांसरसैर्वा त्रिफलारसयूपमूत्रमदिराभिः। रोक्ष्याद्धिसङ्गोऽनिलवर्चसोश्चेत् ॥॥१७ ॥ दोषानुवन्धयोगात्प्रशस्तमैरण्ड तैलम् ।। २७ ॥ द्विरुत्तरं हिङ्गवचाग्निकुंष्टं तहातनुत्स्वभावात्संयोगवशाद्विरेचनाच्च जयेत् । सुवर्चिका चैव विडङ्गचूर्णम् । | मेदोऽसपित्तकफान्मिथानिलरोगजित्तत्स्यात् २८ सुखाम्धुनाऽनाहविसूचिकार्ति- वलकोष्ठच्याधिवशादापञ्चपला भवेन्मात्रा। हृद्रोगगुल्मो समीरणनम् ॥ १८॥ मृटुकोप्टवलानां सह भोज्यं तत्प्रयोज्यं स्यात् ॥२९ वचाभयाचित्रकयावशूका- इत्युदावर्तचिकित्सा। न्सपिप्पलीकातिविपासकुष्ठ। फल व मूलं च विरेचनोक्तमिति । दीर्घजीवितीये मूलि- उपणाम्बुनानाहविमूढवाता- नीविरेचनकर्मण्युक्तम् । किंवा कल्पे विरेचनयोगेपु वक्ष्यमाणं