पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७८ चरकसंहिता । [चिकित्सितस्थानम् हृदित्यादिना उदावतस्यैव हेतुलक्षणविशेपेण आनाहसंज्ञा मूत्रस्य चेन्मार्गमुपैति रुध्या प्रदर्य तत्र भेषजमाह ॥ २२-२९ ॥ मूत्रं रुजं तस्य करोति वस्तौ ॥ ३५ ॥ इत्युदावर्त चिकित्सा ॥ ससीवनीमेहनवस्तिशूलं अथ मूत्रकृच्छ्रनिदानम् । विशीर्णधारं च करोति मूत्रम् । व्यायामतीक्ष्णौपधरूक्षमद्य- मृदाति मेदूं स तु वेदनार्ता प्रसङ्गनित्यद्रुतपृष्टयानात् । मुहुः शकृन्मुञ्चति मेहते च ॥ ३६॥. आनूपमत्स्याध्यशनादजीर्णा- कदम्बंपुष्पाकृत्यादयो विशेषाः दोपभेदत्वेनोग्नेयाः । त्स्युर्मूत्रकृच्छ्राणि नृणामिहाष्टौ ॥ ३० ॥ तत्र वातेन कदम्बपुष्पाकृतिः । त्रिपुटी च, पित्तनाश्मतुल्या पृथडमलाः स्वैः कुपिता निदानैः श्लक्ष्णा, मृद्वी कफेन शुक्रेण च ॥३५-३६ ॥ सर्वेऽथवा कोपमुपेत्य वत्तौ । मूत्रस्य मार्ग परिपीडयन्ति क्षोभात्क्षते मूत्रयतीह सासृक् यदा तदा मूत्रयतीह कृच्छ्रात् ॥ ३१ ॥ तस्याः सुखं मेहति च व्यपायात् । तीवा हि रुग्वसणवस्तिमेढ़े. एपाश्मरी मारुतभिन्नमूर्तिः स्वल्पं मुहुर्मूत्रयतीह वातात् । स्याच्छर्करा मूत्रपथात्क्षरन्ती ॥ ३७॥ पीतं सरक्तं सरजं सदाहं रेतोऽभिघाताभिहतस्य पुंसः कृच्छ्रान्मुहुर्मूचयतीह पित्तात् ॥ ३२॥ प्रवर्तयेत्तस्य तु मूत्रकृच्छूम् । वस्तः सलिङ्गस्य गुरुत्वशोथौ स्याद्वेदना बसणवस्तिमेढ़े मूत्रं सपिच्छं कफमूत्रकृच्छ्रे । तस्यातिशूले वृपणातिवृत्ते ॥ ३८ ॥ सर्वाणि रूपाणि तु सन्निपाता- शुक्रेण संरुद्धगतिःप्रवाहो द्भवन्ति तत्कृच्छ्रतमं तु कृच्छ्रम् ॥ ३३॥ भूत्रं स कृच्छ्रेण विमुञ्चतीह। इति सूत्रकृच्छ्रनिदानम् । तमण्डयोः स्तब्धमिति ब्रुवन्ति च्यायामेत्यादिना वातपित्तकफसन्निपातजानां मूत्रकृच्छ्रा- रेतोऽभिवाते प्रवदन्ति कृच्छ्रम् ॥ ३९॥ णां संप्राप्तिमाह-तीवा हि रुगिलादिचतुर्णा रोगमाह क्षोभारक्षत इति । अश्मरीक्षोभात् मूत्रमार्गे वस्तौ । तस्या ॥३०-३३ ॥ इत्यश्मर्याः । व्यपायादिति मूत्रमार्गापगमात् । सुखमिति निर्वे- (अश्मरीनिदानम् ।) दनम् । एपेत्यादिना शर्करामाह--भिन्नमूर्तिरिति भेदित- विशोपयेद्वस्तिगतं तु शुक्र मूर्तिः अतएव मूत्रपथात्क्षरन्तीत्युक्तम् । तेन वातेन द्विधा मूत्रं सपित्तं पवनः कर्फ वा । त्रिधा भिन्नाश्मरी मूत्रपथेन क्षरन्ती शर्करेव भवति यदा तदाश्मयुपजायते तु ॥३७-३९॥ क्रमेण पित्तेप्विव रोचना गोः॥ ३४॥ शुक्रं मलाश्चैव पृथक् पृथग्वा विशोपयेदित्यादिना चतुःप्रकारानप्यश्मरीरोगानाह-त सूत्राशयस्थाप्रतिवारयन्ति । न्त्रान्तरे अश्मयतु वातपित्तकफशुजा उकाः, यद्यपि तयाहतं मेहनवस्तिशूलं सर्वाश्मरीपु दोपत्रयजन्यतमस्ति 'संहन्त्यपो यथा दिव्या मूत्रं सशुक्रं हि करोति बद्धम् ॥ ४०॥ मारुतोऽग्निश्च वैद्युतः तिबदलासं वस्तिस्थमूप्माणहन्ति चानिलः' स्तब्धश्च शूनो भृशदनश्च इति मुंश्रुते प्रतिपादितम् । तथाप्येकदोपाभिप्रायेण वातजा तुद्येत बस्तिपणौ च तस्य । दिव्यपदेशो शेयः । वातजायामश्मर्या प्रवलेन वायुना मूत्रशोषे क्षताभिघातात्क्षत क्षयाहा क्रियमाणे तत्कतः कंफ एवाश्मरील्पः क्रियते। एवं पित्ता प्रकोपितं बस्तिगतं विवद्धम् ॥ ४१ ॥ इमर्यामपि ज्ञेयम् । अतएव नुश्रुते श्लेष्माधिष्टानाः सर्व एवा तीवार्तिसूत्रेण सहाश्मरीत्व- इमर्य उत्ताः । अदमयुत्पादे दृष्टान्तमाह--पितेयिव रोच मायाति तस्मिन्नतिसञ्चिते च । ना गोरिति । पित्तेप्विति बहुवचनं पित्तबहुलापेक्षया ।। ३४ ॥ आध्माततां विन्दति गौरवं च कदम्बपुप्पाकृतिरश्मतुल्या वस्तेलघुत्वं च विनिःसृतेऽस्मिन् ॥ ४२ ॥ · लक्ष्णा निंपुट्यप्यथवापि मृही। इत्यश्मरीनिदानम् ।