पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय २६] चक्रदत्तव्याख्यासंवलिता। ५७९ शुक्र मलेलादिना गुरुमूत्रकृच्छूलक्षणम् । शुक्राशयस्थेति पिवेत्कषायं कमलोत्पलानां शुक्रमार्गस्थिता । क्षतेत्यादिना रकजं मूत्रकृच्छ्रमाह-क्षतज शृङ्गाटकानामथवा विदार्याः । मिति । र क्षयाद्वा प्रकोपितमिति अतिव्यवायात् शुक्र दण्डोत्पलानामथवापि मूलं क्षये सति वायुनोदीर्य वस्तिमानीतम् । आध्माततामिति बस्ति पूर्वण कल्पेन तथा सुशीतम् ॥ ४९ ॥ पूर्णतां । अस्मिन्निति घस्ति संचितरक्त एवं सूत्रस्थानोद्दिष्टाप्टौमू. प्रेमो विधिरिति । तस्याशीतीयोकग्रीष्म विधिः तत्र शिशिरा- त्राघाता मूत्रकृच्छ्रशब्देनेह निर्दिश्य व्याकृताः। ये तु निममीय- वेव सेकावगाही यद्यप्युक्तौ तथापि विशेषेण शिशिरसेकाव- सिद्धौ त्रयोदश मूत्राघाता वक्तच्यास्ते सूत्रस्थानेऽसूनिता अपि गाहकरणाथं पुनरभिधानम् । दण्डोत्पलं अश्म इति ख्यातं । एकादशक्षुद्रकुटबदन्तीवनीयाः । मूत्राघातमूत्रकृच्छ्रयोश्चायं पूर्वेण कल्पेनेति शायन मधुशर्करयोोंगेन च ॥ ४७-४९॥ विशेपो यन्मूत्रकृच्छ्रे मूत्रं कृच्छ्रेण वहति मूत्राघाते मूत्रं शोष्यवे एवारुवीजं पुपाकुसुम्भा- प्रविहन्यते । सुश्रुतेऽपि च मूत्रकृच्छ्रमूत्राघातयोविंशेषोऽध्या- यभेदेनेवोक्तः । अन्येतु मूत्रकृच्छाविशेपेणैव मूत्रापातानाहुः। रसकुङ्कुमः स्यादृपकश्च पेयः। यथायोग्यतया यातपित्तमादिचतुर्यु मूत्रकृच्छ्रेषु मूत्राघाता द्राक्षारसेनाश्मरिशर्करासु अन्तर्भावयन्ति तेन न पृथङ्मूत्राघाताभिधानं ॥४०-४२॥ सर्वेपु कृच्छ्रेपु प्रशस्त एपः ॥ ५० ॥ एर्वारुवीजं मधुकं सदारु (अथ मूत्रकृच्छ्राश्मरीचिकित्सा।) पैत्ते पिवेत्तण्डुलधावनेन । अभ्यञ्जनस्नेहनिरूहवस्ति- दावीं तथैवामलकीरसेन स्नेहोपनाहोत्तरवस्तिसेकान् । समाक्षिकां पित्तरुते तु कृच्छ्रे ॥५१॥ स्थिरादिभिर्वातहरैश्च सिद्धा- नपुपात् कुसुम्भादित्वन चीजमिति संवध्यते ॥५०-५१॥ न्युझ्यासांश्वानिलमूत्रकृच्छ्रे ॥४३॥ क्षारोप्णतीक्ष्णौपधमन्नपानं पुनर्नवैरण्डशतावरीभिः स्खेदो यवान्नं वमनं निरूहाः। पत्तूरवृश्चीरवलाश्मभिद्भिः। तकं सतिक्तौपधसिद्धतैल- द्विपञ्चमूलेन कुलत्थकोलं मभ्यङ्गपानं कफमूत्रकृच्छ्रे ॥५२॥ यवैश्च तोयोत्कथिते कपाये ॥४४॥ व्योपं श्वदंष्ट्रा त्रुटिसारसास्थि तैलं वराहक्षवसांघृतं च कोलप्रमाणं मधुमूत्रयुक्तम् । तैरेव कल्कैलवणैश्च साध्यम् । पिवेब्रुटि क्षौद्रयुतां कदल्या तन्मात्रयाशु प्रतिहन्ति पीतं रसेन कैठर्यरसेन वापि ॥५३॥ शूलान्वितं मारुतमूत्रकृच्छ्रम् ॥ ४५ ॥ तक्रेण युक्तं शितिमारकस्य एतानि चान्यानि वरौपधानि वीजं पिवेत्कृच्छ्रविनाशहेतोः। सर्वाणि शस्तान्यपि चोपनाहे। पिवेत्तथा तण्डुलधावनेन स्युलोभतस्तैलफलानि चैव प्रवालचूर्ण कफभूत्रकृच्छ्रे ॥ ५४ ॥ मेहाम्लयुक्तानि सुखोष्णवन्ति ॥ ४६॥ सप्तच्छदारग्वधरेवुकैला मूत्रकृच्छ्रचिकित्सामाह-अभ्यअनेसादि । स्थिरादिभिः धवं करझं कुटजं गुडूचीम् । पञ्चमूलैर्वातहरैरिति वातहरत्वेन प्रतिपादितैः । पत्तूरः सालिं पक्त्वा जले तेन पिवेधवारों चिका। अश्मभित्, पापाणभेदः । अन्यानि चैवंगुणानि आस्फो सिद्ध कपायं मधुसंयुतं वा ॥ ५५॥ टादीनि ॥ ४३-४६॥ क्षारोप्ण्येत्यादि । कफकृच्छ्रे भेपजे क्षारादिमियुक्तामन्नपानं सेकावगाहा: शिशिराः प्रदेहा प्रयोज्यम् । ऊपणं ; कटुकं त्रुध्येला सारसः पक्षी खनाम- गृष्मो विधिर्वस्तिपयोविरेकाः। ख्यातः। कोलप्रमाणमिति अष्टमापकमानं । कैंटर्यः पार्वतो द्राक्षाविदारीक्षुरसैघृतैश्च निम्वः । शितिमारकः शालिञ्चः ॥ ५२-५५ ॥ कृच्छ्रेषु पित्तप्रभचेपु कार्याः ॥४७॥ सर्व त्रिदोषप्रभवे तु वायोः. शतावरीकाशकुशाश्वदंष्ट्रा- स्थानानुपूर्व्या प्रलमीक्ष्य कार्यम् । विदारिशालीक्षुकशेरुकाणाम् । त्रिभ्योऽधिके प्राग्वमनं कफे स्या- क्वार्थ मुशीतं मधुशर्कराभ्यां त्पित्ते विरेकः पवने तु वस्तिः ॥ ५६ ॥ युक्तं पिबेत् पैत्तिकमूत्रकृच्छ्री ॥ ४८ ॥ इति मूत्रकृच्छ्रचिकित्सा।