पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८० चरकसंहिता। [चिकित्सितस्थानम् सर्वमित्यादि । एतदेव यातादिभेपजं मिलितं त्रिदोपप्रभवे हयेन वा शीघ्रजवेन यायात् । कृच्छ्रे कर्तव्यम् । तत्र समेप्वपि दोपेगु वायोः - स्थानपूर्वी तैः शर्करा प्रच्यवतेऽश्मरी तु.. चिकित्सा कर्तव्या ॥ ५६ ॥ शाम्येन्न. चेच्छल्यविदुद्धरेत्ताम् ॥ ६६ ॥ इति सूत्रकृच्छचिकित्सितम् ॥ रेतोविघातप्रभवे तु कृच्छे समीक्ष्य दोपं प्रतिकर्म कुर्यात् । (अथाश्मरीचिकित्सा।) कार्पासमूलं वृपकाश्मभेदी क्रिया हिता साश्मरिशर्कराभ्यां क्लास्थिरादीनि गवेधुका च ।। ६७ ॥ कृच्छ्रे यथैवेह कफानिलाभ्याम् । वृश्चीर ऐन्द्री च पुनर्नवा च कार्याश्मरीभेदनपातनाय शतावरी मध्वशनाखुपया। विशेषयुक्तं शृणु कर्म सिद्धम् ॥ ५७ ॥ तत्काथसिद्धं पवने नरस्य पापाणभेदं वृपकं श्वदंष्ट्रा पित्तऽधिके क्षीरमथापि सर्पिः ॥ ६८॥ पाठाभयाव्योपशठीनिकुम्भाः। कफे च यूपादिकमन्नपानं हिंत्राखराश्यासितिमारकाणा- संसर्गजे सर्वहितः क्रमः स्यात् । मेर्वारुकाणां पुपस्य वीजम् ॥ ५८ ॥ एवं न चेच्छाम्यति तस्य युझ्यात् उत्कुञ्चिका हिङ्गु सवेतसायं मुरां पुराणां मधुकासवं वा ॥ ६९ ॥ स्याहे वृहत्यौ हवुपा वचा च । विहङ्गमांसानि च बृंहणाय चूर्ण पिवेदश्मरिभेदपकं वस्तींश्च शुक्राशयशोधनार्थम् । सर्पिश्च गोमूत्रचतुर्गुणं तैः ॥ ५९॥ शुद्धस्य तृप्तस्य च वृष्ययोगैः मूलं श्वदंष्ट्रेक्षुरकोरुवूका. प्रियानुकूला प्रमदा विधेयाः ॥ ७० ॥ क्षीरेण पिष्टं वृहतीद्वयं च। रक्तोद्भवे तृत्पलनालताल- आलोड्य दना मधुरेण पेयं कासेक्षुवालेक्षुकशेरुकाणि । दिनानि सप्ताश्मरिभेदनाय ॥ ६ ॥ पिवेत्सिताक्षौद्रयुतानि खादे- पुनर्नवायोरजनीश्वदंष्ट्रा- दिवं चिदारी पुपाणि चैच ॥ ७१ ।। फल्गुणवालाश्च सदर्भपुप्पाः। क्रिया हिता सेति या कफमारुतोत्थे कृच्छ्रे विहिता सा क्षीराम्बुमोक्षुरसैः सुपिष्टं शर्करायामश्मर्या च कर्तव्या । सराश्वाजमोदा, चूर्ण पिवेदि- पेयं भवेदश्मरिशर्करासु ॥ ६१ ॥ त्यत्र जलेनैव पानं । इक्षुरकः कोकिलाक्षः कुन्दुरुकः शिति- त्रुटि सुराहां लवणानि पञ्च मारकः कुन्दकुसुमख्यातः । निफलाद्विभागमिति त्रिफलायाः यवाग्रज कुन्दुरुकाश्मभेदो। प्रत्येकं मूलभागात् भागद्वयम् । अम्लैरिति काशिकादिभिः । कम्पिल्लकं गोक्षुरकस्य वीज- अगुफैरिति शुकवर्जितः। भद्यग्रहणात् तत्र वस्तिशोधनत्वं मेर्वारुवीजं अपुपस्य वीजम् ॥१२॥ अश्मरीभेदकप्रकपंख्यापनार्थ पुनरुच्यते । अश्मभिदिति अश्म- चूर्णीकृतं चित्रकहिगुमांसी- रिभेदी सितोपला शर्करा । शल्यवित् हरेदिति शल्यवित् यमानितुल्यं त्रिफलाद्विभागम् । उक्त विधानेनाश्मरीमाकर्पत् । समीक्ष्येति दोपमुल्कग समीक्ष्य अम्लैः सशुक्त रसमद्ययूपैः मध्वशनालुपण्यौ मधुपर्णी गुइची असनपणी अपराजिता । पेयं हि गुल्माश्मरिभेदनार्थम् ॥ ६३ ॥ संसर्गजेति विदोपजे सादेदिति सिद्धान्येव खादेत् शियोस्तु यूपो मृदुमूलकल्का- ॥ ५७-७१ ॥ द्विल्वप्रमाणो घृततैलभृष्टः। घृतं श्वदंष्ट्रास्वरसेन सिद्धं शीतोऽश्मभित्स्यावधिमण्डयुक्तः क्षीरेण चैवाष्टगुणेन पेयम् । याप्रकामं लचणेन युक्तः ॥ ६४ ॥ स्थिरादिकानां कतकादिकाना- जलेन शोभाञ्जनमूलकल्कः मेकैकशो चा विधिनैव तेन ॥ ७२ ॥ शीतो हितश्चाश्मरिशर्कराभ्याम् । क्षीरेण वस्तिमधुरोपधैः स्या- सितोपला वा समयावशूका.. तैलेन वा स्वादुफलोत्थितेन । कृच्छेषु सर्वेष्वपि भेपजं स्यात् ॥ ६५॥ यन्मूत्रकृच्छ्रे विहितं तु पैत्ते पीत्वा च मा निगदं रथेन कार्य तु तच्छोणितमूत्रकृच्छ्रे ॥७३॥