पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तन्याख्यासंवलिता। ५८१ व्यायामसन्धारणशुष्कभक्ष्य- मूत्राम्बुसिद्धं लवणैश्च तैल- पिष्टान्नवातार्ककरव्यवायान् । मानाहगुल्मातिहदामयन्नम् ॥ ७९ ॥ खजूरशालूककपित्थजम्बू पुनर्नवां दारु सपञ्चमूले विपं कपायं च रसं भजेला ॥७४।। रासां यवान्विल्वकुलत्थकोलम् । इत्यश्मरीचिकित्सा। पक्त्वा जले तेन विपाच्य तेल- घृते श्वदंष्ट्रेत्यादौ साहचर्यात् केचित् वदंष्ट्रिस्वरसं अष्ट- मभ्यङ्गपानेऽनिलहृद्दोऽयम् ।। ८० ।। गुणं वदन्ति । तत्र स्नेहसम एव नेहेयु भवति । उकं हि हरीतकीनागरपुष्कराह जतकणे 'कल्फाचतुर्गुणः स्नेहः खरसः नेहसमित' इति । वैयःकयस्थालवणैश्च कल्कैः। तेन क्षीरवत् सर्वस्नेहेपु खरसाभिधानं ज्ञेयम् । स्थिरादि. सहिङ्गुभिः साधितमयसर्पि- कानां मधुररसपाकानां कतककादमर्यादीनां उक्तो गणो गुल्मे सहत्पार्श्वगदेऽनिलोत्थे ॥ ८१ ॥ ज्ञेयः । विधिनैव तेनेति पूर्ववृतविधानः श्वदंष्ट्रास्थाने स्थिरा- सपुष्करादं फलपूरमूलं दीनि प्रत्येकं कल्पनीयानि । खाटुफलोस्थितेनेति मधुराक्षो. महापधं शट्यभया च फल्काः। टादिफलनिष्पन्नेन । व्यायामेत्यादिना मूत्रकृच्छ्रे पथ्यान्याह क्षाराम्बुसर्पिलवणैर्विमिश्राः स्युर्यातहृद्रोगविकर्तिकानाः ॥ ८२ ॥" ॥७२-७४॥ इति वस्तिरोगचिकित्सितं समाप्तम् । तैलमित्यादिना चिकित्सामाह-तैलादीनां अत्र सम- भागत्वं ज्ञेयम् । चयःकयस्थेति गुइचीवरसग्रहणं अम्य- (अथ हृद्रोगचिकित्सा ।) सपिरिति अत्राम्यपदं सम्यक् सर्पिपः प्राधान्यख्यापनार्धम् । व्यायामतीक्ष्णातिविरेकवस्ति- विकर्तिकेह हृदयपरिकर्तिकाकारा वेदना ॥ ७९-८२ ॥ चिन्ताभयत्रासमदातिचाराः। काथः कृतः पौप्करमातुलिङ्ग- छ-मसन्धारणकर्पणानि पलाशभूतीकशटीसुराहैः। हृद्रोगकर्तृणि तथाभिधातः ।। ७५ ।। सशुण्ठ्यजाजी द्विवचा यमानी वैवर्ण्यमूर्छाज्यरकासहिका- सक्षार उपणो लचणश्च पेयः ॥ ८३.॥ यासास्यचरस्यतृपाःप्रसोहाः। पथ्याशटीपुष्करपञ्चकोला- छर्दिः कफोत्क्लेशरुजोऽरुचिश्च न्समातुलुङ्गायमकेन कल्कः। हृद्रोगजाः स्युर्विविधास्तथान्ये ॥ ६ ॥ गुडप्रसन्नालवणैश्च भृष्टो 'हृच्छून्यभावद्वशोपभेद- हत्पार्श्वगुल्मोदयोनिशूले ॥ ८४ ॥ स्तम्भाः समोहाः पवनाद्विशेषः। काथः कृतेत्यादौ नागरादीनां कल्कं पौष्करादीनां वाथ- पित्तात्तमोदूयनदाहमोहाः माहुः। पथ्याशठीत्यादौ यमकेन कल्कः गुडलवणैश्च पेय सन्त्रासतापज्वरपीतभावाः ।। ७७॥ इति व्याख्येयम् ॥ ८३-८४ ॥ स्तब्धं गुरु स्यास्तिमितं च मर्म कफात्मसेकज्वरकासतन्ना: स्या यूपणं हे त्रिफले सपाठे विद्यात्रिदोषं त्वपि सर्वलिङ्गं निदिग्धिकागोक्षुरको वले द्वे। तीवार्तितोदं कृमिजं सकण्डूम् ॥ ७८ ॥ ऋद्धित्रुटिस्तामलकीस्वगुप्ता मेदे मधूकं मधुकं स्थिरा च ॥ ८५॥ निदानादिक्रमेण हृद्रोगचिकित्सामाह-मदातिचार इत्य- शतावरीजीवकपृश्निपण्यों सम्यगुपचारः । वैवादिपु हृद्रोगजेपु हृद्रोगजा इति वचनं द्रव्यैरिमरक्षसमैः सुपिष्टैः। हृद्रोगोत्पत्तिसमकालमेव वैवादयो - भवन्तीति ज्ञापनार्थम् । प्रस्थं घृतस्येह पचेद्विधिज्ञः : थसात् तरुणकासे वैवोदय उपद्रवा भवन्ति इह तु वैव- प्रस्थेन दध्नस्त्वथ माहिपस्य ॥८६॥ दियः द्रोगमुत्पादयन्ति । हृद्रोगश्च. कियन्तःशिरसीये मात्रां पलं चापलं पिचुं वा 'विस्तरेणोक्तः । चिकित्साप्रकरणात् इह संक्षेपेशाभिधीयते। प्रयोजयेन्माक्षिकसंप्रयुक्तम् । मर्मेति हृदयम् ।। ७५-७८.॥ श्वासे सकासे त्वथ पाण्डुरोगे तैलं ससौवीरकमस्तु तर्क हलीमके हद्हणीपदोपे ॥ ८७॥ वाते प्रपेयं लवणं सुखोष्णम् । इति ज्यूषणायघृतम्। 1