पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८२ चरकसंहिता। [ चिकित्सितस्थानम् .. त्रिफलेत्यत्र द्राक्षाकाश्मयपरूपकाणि द्वितीया त्रिफला लेहः कफनोऽशिशिराम्बुयुक्तः ॥ ९६ ॥ त्रुटी एला सूक्ष्मैला ॥ ८५-८७ ॥ शिलाह्वयं वा भिपगप्रमत्तः. "शीताः प्रदेहा: परिपेचनं च प्रयोजयेत्कल्पविधानदृष्टम् । तथा विरेको हदि पित्तदुष्टे । प्राशस्तथा गस्त्यहरीतकीच द्राक्षासिताक्षौद्रपरूपकैः स्या- रसायनं बाह्यमधामलक्याः॥९७ ॥ च्छुद्धे तु पित्तापहमन्नपानम् ॥ ८८ ।। शहराणीति कल्याणकराणि- कल्पशब्देन च क्षुद्ररसाय... यष्याहिकातिक्तकरोहिणीभ्यां मुच्यते । प्राश इति च्यवनप्राशः। अगस्यमिति लेहविशेषणम् कल्कं पिवेन्चापि सिताजलेन । ॥ ९४-९७ ॥ क्षतेषु सपीपि हितानि सर्पि- त्रिदोपजे लखनमादितः स्या- गुंडाश्च ये तान्प्रसमीक्ष्य सम्यक् ॥ ८९॥ दन्नं च सर्वत्र हितं विधेयम् । दद्याद्भिपग्धन्वरसांश्च गव्य- हीनातिमध्यत्वमवेक्ष्य चैव क्षीराशिनां पित्तहृदामयेषु । कार्य त्रयाणामपि कर्म शस्तम् ॥ ९८ ।। तैरेव सर्वे प्रशमं प्रयान्ति त्रिदोपजेत्यादी आदी लहान विधान हृदयस्य कफस्थानतया पित्तामयाः शोणितसंश्रया ये॥९०.॥ त्रिदोपजेऽपि कफ एवादी लानेन जेय इति मला कृतम् । द्राक्षावलाथैयसिशर्कराभिः निदोपजे उल्यणदोपे चिकित्सासूत्रमाह-हीनातीत्यादि । खजूरवीरर्पभकोत्पलैश्च। हीनतमधिकत्वं मध्यमत्वं दोपाणामवेक्ष्य चत्वार्म शस्तं अधि. काकोलिमेदायुगजीवकैश्च कदोपक्षपकतया कार्यमिति वाक्यार्थः ।। ६८ ॥ क्षीरे च सिद्धं महिपीघृतं स्यात् ॥ ९१॥ भुक्तेऽधिकं जीर्यति शूलमल्पं कशेरुकाशैवलशृङ्गवेर- जीणे स्थितं चेत्सुरदारुकुष्टम् । प्रपौण्डरीकं मधुकं विसस्य । सतिल्वकं द्वे लवणे विडङ्ग- ग्रन्थिश्च सर्पिः पयसा पचेत्तैः मुष्णाम्बुना सातिविपं पिवेत्सः॥ ९९ ॥ क्षौद्रान्वितं पित्तहदामयन्नम् ॥ ९२ ॥ जीर्णऽधिके लेहविरेचनं स्या- स्थिरादिकल्कैः पयसा च सिद्ध त्फलैर्विरेच्यो यदि जीर्यमाणे । द्राक्षारसेनेचुरसेन बापि। सपिर्हितं स्वादुफलेक्षुजाश्च त्रिष्वेव कालेप्वधिके तुशले रसाः सुशीता हदि पित्तदुष्टे ॥ ९३ ॥ तीक्ष्णं हितं मूलविरेचनं स्यात् ।। १०० ॥ भुक्तेऽधिकमित्यादिना सानिपातिकहदोगे शायो भाविशुलं शीतेति पित्तहृद्रोगचिकित्सिते क्षते । इति क्षतक्षीणनिकि- लक्षणभेदेन विभजन् चिकित्सति ! भुक्तेऽधिकमिलादिना त्सिते । श्रेयसी राना खरं खजूरफलम् । क्षौदान्वितमिति । श्लेमशलमुच्यते । स्थितमिति प्रशान्तम् । जीर्णेऽधिकमित्या- साधनोत्तरकालं पादिकमधुयुक्तम् । खादुफलेत्यादी रसा इति दिना अनिलशूलं जीर्यतेऽधिकमित्यनेन पैत्तिकं बूते ! फलैरिति खरसाः ॥ ८८-९३ ॥ द्राक्षाकाश्मर्यादिभिः । निष्धेवेत्यादिना सान्निपातिकशल- खिन्नस्येत्यादि कफजहृद्रोगचिकित्साधिकारः। माह । मूलविरेचनं त्रिन्मूलादिभिर्विरेचनम् ॥९९-१००॥ स्विन्नस्य वान्तस्य विलवितस्य प्रायोऽनिलो रुद्धगतिः प्रकुप्य- क्रिया कफनी कफमसरोगे। त्यामाशये शोधनमेव तस्मात् ।। कौलत्थधान्यैश्च रसैर्यवान्नैः कार्य तथा लखनपाचनं च पानानि तीक्ष्णानि च शर्कराणि || ९४ ॥ सर्व निमिघ्नं कृमिहद्दे च ॥ १०१ ॥ मूत्रे शृताः कटफलशृङ्गवेर.. इति हृद्रोगचिकित्सा। पीतद्रुपथ्यातिविपाः प्रदेयाः । विरेचनोपपत्तिमाह–प्रायोऽनिल इत्यादि । अत्र चानिल- कृष्णाशटीपुष्करमूलरास्ता- कोपे यद्यपि वस्तिरुचिता तथापि आमाशयशोधन विरेचन- वचाभयानागरचूर्णकं च.१.९५ ॥ उदुम्बराश्वत्थवटार्जुनाख्ये मेव ज्ञेयम् । कृमिघ्नमिति व्याधितरूयीये कृमिहरत्वेनोकं पलाशरोहीतकखादिरे च । विधानम् ॥१.१॥ काथे निवृत्यूषणचूर्णसिद्धो इति हृद्रोगचिकित्सितम् ।। .