पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय २६] चक्रदत्तच्याख्यासंवलिता ५८३ (अथ पीनसनासारोगनिदानम् ) शृङ्गाटकाघ्राणविशोपणं च ॥ १०९ ॥ सन्धारणाजीर्णरजोऽतिभाष्य- सर्वोऽतिवृद्धेलादिना दुष्टप्रतिश्यायलक्षणमाह--अन मुख- क्रोधर्तुवैपम्यशिरोऽभितापैः। रोगं ये न पठन्ति ते शिरोरोगग्रहणेनैव मुखरोगस्य ग्रहण- मजागरातिस्त्रपनाम्बुशीतै- मिति मन्यन्ते । एतेषां दुष्टप्रतिश्यायक्षवश्वादीनां शालाक्या- रवश्यया मैथुनयाप्पधूमैः ॥ १०२॥ दिषु विस्तरः । अत्र तु पराधिकारलात संक्षेप एव । रोधा- संस्त्यानदोपे शिरसि प्रवृद्धो मिघातेत्यादिना दुष्टप्रतिश्यायादीनां क्रमेण लक्षणान्याह- वायुः प्रतिश्यायमुदीरयेत्तु । क्रुद्धेलादी रा इत्यनिलः ॥ १०५-१०९ ॥ घ्राणार्तितोदैः श्वयथुर्जलाभः उच्छासमार्ग तु कर्फः सवातो स्रावोऽनिलात्सत्स्वरमूर्धरोगः ॥ १०३ ॥ रन्ध्यात्प्रतीनाहमुदाहरेत्तम् । नासानपाकघरवक्रशोप- घ्राणाद्धनः पीतसितस्तनुवी तृष्णोपणपीतन्त्रवणानि पित्तात् । दोपः स्त्रवेत्स्नाचमुदाहरेत्तम् ॥ १० ॥ कासारुचिस्रावधनप्रसेकाः यो मस्तुलुगाडनपीतपक्कः कफाहुरुः स्रोतसि चापि कण्डः ॥ १०४ ॥ कफा नवेद्गाढमपीनसोः यः। झमागतशिरोरोगचिकित्सायां वक्तव्यायां शिरोरोगहेतु: वैवर्ण्यदौर्गन्ध्यमुपेक्षया तु प्रतिदयायमेव तावदाह । शालाक्ये उत्तम्-'भूयिष्ठं व्याधयः स्यात्पूतिनस्यं श्ययथुर्भमश्च ॥ १११ ॥ सर्व प्रतिश्यायनिमित्तजाः । तस्मात् रोगप्रतिश्यायः पूर्वमेवो. आनयते यस्य विशुप्यते च पदिश्यते' इति । यद्यपि राजयक्ष्मचिकित्सिते प्रतिदयाय उक्त प्रक्लिद्यते धूप्यति यस्य नासा । एव तथापि तत्र यक्ष्मपूर्वतया तथोक्तः। इहतु खतन्त्रः न वेत्ति यो गन्धरसांश्च जन्तु- प्रतोदयाय उच्यत इति विशेषः । रजोधूलि अतिस्वप्नो दिवा- जुष्टं व्यवस्येत्तमपीनसेन ॥ ११२ ॥ सनः। अवश्यायः तुपारः। संस्त्यानदोपेति निमृतदोषे । सदाहरागः श्वयथुः सपाक: घ्राणार्तित्यादिना वातादिप्रतिश्यायानां चतुर्णा क्रमालक्षण- स्थाद्माणपाकोऽपि च रक्तपित्तात् । माह--सखरमूर्द्धरोगइति खररोगः खरमेदः कफात् गुरु. घ्राणाश्रितासमभृतीन्प्रदूष्य रेलादी गुरुशब्दः कण्दविशेषणम् । स्रोतसीति नासास्रोतसि कुर्वन्ति नासाश्चय, मलाश्च ॥ ११३ ।। ॥ १०२-१०४॥ घाणे तथोच्छ्वासगति निरुध्य सर्याणि रूपाणि तु सन्निपाता. मांसास्रदोपादपि चार्बुदानि । त्स्युः पीनले तीघरजेऽतिदुःखे । घ्राणास्रवेद्वा श्रवणान्मुखाहा सर्वोऽतिवृद्धोऽहितभोजनात्तु पित्ताक्तमत्रं त्वपि पूयरक्तम् ॥ ११४ ।। दुष्टप्रतिश्याय उपेक्षितः स्यात् ॥ १०५ ॥ कुर्यात्सपित्तः पचनस्त्वगादी- 'ततश्च रोगःक्षवथुः सनासा न्सन्दूष्य चारूंपि सपाकवन्ति । शोपः प्रतीनाहपरिस्रवी च । नासा प्रदीप्तेव नरस्य यस्य प्राणायपूतित्वमपीनसश्च दीप्तं तु तं रोगमुद्दाहरन्ति ॥ ११५ ॥ सपाकशोथार्बुदपूयरक्ताः ॥ १०६॥ इति पीनसनासारोगनिदानम् । अरूपि मूत्रश्रवणाक्षिरोग- मस्तुलनादिति मस्तिष्कात् । सपित्तेत्यादिना.. अरंपिका- खालित्यहर्यर्जुनलोमभावाः। माह-सातु शिरोभवा ज्ञेया ॥ ११०-११५॥ तृट्श्वासकासज्वररक्तपित्त- वैस्वयंशोपाश्च ततो भवन्ति ॥ १०७ ॥ (अथ पीनसनालारोगचिकित्सा)। रोधाभिघातस्त्रवशोपपाकै- वातात्सकासवैस्वयं सक्षारं पीनसे घृतम् । ओणं युतं यश्च न वेत्ति गन्धम् । पिवेदसं पयश्चोष्णं स्नैहिकं धूममेव वा ॥ ११६ ॥ दुर्गन्धि चास्यं बहुशः प्रकोपि शताह्वा त्वग्वलामूलं स्योनाकरण्डविल्वजम् । दुष्टप्रतिश्यायमुदाहरेत्तम् ॥ १०८॥ सारग्वधां पिवेद्वति मधूच्छिष्टवसाधृतैः ॥ ११७॥ संस्पृश्य मर्माण्यनिलस्तु मूर्ध्नि अथवा सघृतान् सक्तून् कृत्वा मल्लकसंपुटे। विष्वक्पथस्थः क्षव) करोति । 'नवप्रतिश्यायवतां धूमं वैद्यः प्रकल्पयेत् ॥११८ ॥ क्रुद्धः स संशोप्य कंफंतु नासा शङ्खमूर्धललाटातों पाणिस्वेदोपनाहनम्।