पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ चिकित्सितस्थानम् स्वभ्यक्त क्षवथुस्रावरोधादी संकरादयः ॥ ११९ ॥ अपीनसे पूतिनस्ये प्राणस्रावे सकण्डुके। घेयाश्च रौहिपाजाजीचचातौरिचोरका। धूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे ॥ १३३ ॥ त्वपत्रमरिचैलानां चूणैर्धा सोपकुञ्चिकैः॥१२०॥ मनःशिला वचा व्योपं विडझं हिमु गुग्गुलुः ! स्रोतःशृङ्गाटनासाक्षिशोपे तैलं सनावनम् । चूर्णैः प्रायः प्रधमनं कटुभिश्च फलस्तथा ॥१३॥ प्रभाव्याजे तिलान्क्षीरे तेन पिटांस्तदुप्मणा १२१ भार्गीमदनतकारीसुरसादिविपाचितम् । मन्दस्विन्नान्सयष्ट्याहचूर्णास्तेनैव पीडयेत् । तैलं सर्पपज चल्यं कफपीनसशान्तये ॥ १३५॥ दशमूलस्य निष्क्वाथे रास्त्रामधुककल्कवत् ॥१२२॥ आर्तकालवचालं वा विडझं कुटपिप्पली। सिद्ध ससैन्धवं तैलं दशकृत्वो नु तत्स्मृतम् । कृत्वा कल्कं करजं च तैलं तैः सार्पपं पचेत् १३६ स्निग्धस्यास्थापनेपिं निर्हरेद्वातपीनसे ॥ १२३ ॥ पाकान्मुक्ते घने नस्यमेतन्मेदोन्विते कफे। स्निग्धाम्लोग्णैश्च लध्वन्नं ग्राम्यादीनां रसैर्हितम् । स्निग्धस्य व्याहते वेगे छर्दनं कफपीनसे । उष्णाम्बुना स्नानपाने निवातोपणप्रतिथयः ॥१२॥ वमनीयशृतक्षीरतिलमापयवागुभिः ॥ १३७॥ चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत् । वार्ताककुलकन्योपकुलत्थाढकिमुद्गजाः । वातजे पीनसे धीमानिच्छन्नेवात्मनो हितम् १२५ यूपाः कफनमन्नं च शस्तमुष्णाम्बुसेचनम् १३८ अथातः मात् चिकित्साभिधीयते । प्रतिश्याये धूमस्य सर्वजित्पीनसे दुष्टे कार्य शोफे च शोफजित् । धोधनात् स्नेहिकधूमं अग्रेऽभिधाय पाणिस्वेदोपनाहनं | क्षारोऽर्बुदाधिमांसेपु क्रिया सर्वेष्यवेक्ष्य च १३९ पाणिस्वेदं च उपनाहनं च पाणिस्वेदोपनाहनम् । अवरोध इति पीनसनासारोगचिकित्सा । इत्यत्र अवरोधशब्देन प्रतीनाहोऽभिधीयते । संकरादयः कफनवमनमिति कफनद्रव्यकृतं वमनं देयं इत्यर्थः । प्रच्छानकादयः । स्वेदाध्यायोक्ताः स्वेदाः । तकारी जीवंती, कटुभिः फलैरिति मरीचपिप्पल्यादिभिः । पाकान्मुक्तति झाटवासाक्षिशोपे नावनं तैलं युक्तम् । तत्तलमाह-- पाकावसानाच्युते । व्याहते वेग इति पीनसस्य वेगे मंदी- प्रभाव्याजेइत्यादि । तदुष्मणेति क्षीरोप्मणा मंदस्विनानिति भूते शोफेचेति नासाशोफे ॥ १३२-१३९ ॥ मंदं खिन्नां । सयष्टयाहचूर्णानिति यष्ट्याहचूर्णस्याप्रधानत्वात् इति नासारोगचिकित्सा तिलचूर्णात्पादिकत्वम् । तेनैव पीडयेदिति अजाक्षीरेण । एवं सैलस्य दशमूलनिःक्वाथादिमिः दशकृत्वो पाकात् सिद्धं तैलं (अथ शिरोरोगनिदानम् । ) वातपानसे युंज्यात् । सिद्धाम्लेत्यादिना आचारमाह-निवा भृशातिशूलं स्फुरतीह वाता- तोष्णप्रतिश्रय इति निवातोष्णगृहस्थायी ॥११६-१२५॥ पित्तात्सदाहार्तिकफाहुरुः स्यात् । पैत्ते सर्पिः पिवेत्सिद्धं शृङ्गवेरशुतं पयः । सर्वैत्रिदोपं क्रिमिभिस्तु कण्डू- पाचनार्थ पिवेत्पक्के कार्य मूर्धविरेचनम् ॥१२६॥ दोर्गन्ध्यतोदार्तियुतं शिरः स्यात् ॥ १४० ॥ पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः । इति शिरोरोगनिदानम् । दन्त्या च साधितं तैलं नस्यं संपकपीनसे ॥१२७॥ भृशातीत्यादिना यद्यपि प्रतिश्यायोत्पनत्वेन शिरोरोगाणां पूयाने रक्तपित्तनाः कपाया नावनानि च । लक्षणमुच्यते तथापि खतन्नोत्पन्नानामपि शिरोरोगाणामेत- पाकदाहाद्यरूक्षेषु शीता लेपाः ससेचनाः ॥१२८॥ देव लक्षणं ज्ञेयम् । एवं मुखरोगादिषु लक्षणेषु वाच्यम् । स्नेहनस्योपचाराश्च कपायाः स्वादुशीतलाः। सवैत्रिदोपमिति वातादिमिलितैलेक्षणैत्रिदोपं स्यादित्यधः मन्दपित्ते प्रतिश्याये स्निग्धैः कुर्याद्विरेचनम् १२९ ॥ १४० ॥ घृतं क्षीरं यवाः शालिर्गोधूमा जाङ्गला रसाः । (अथ शिरोरोगचिकित्सा) शीताम्लास्तिक्तशाकानि यूपा मुद्गादिभिर्हिताः ॥ गौरवारोचकेवादी लग्नं केफपीनसे। वातिके शिरसो रोगे स्नेहान्स्वेदान्सनावनान् । स्वेदाः सेकाश्च पाकाथै लिप्ते शिरसि सर्पिषा १३१ पानान्नमुपनाहांश्च कुर्याद्वातामयापहान् ॥.१४१ ॥ पैत्ते सर्पिः पिवेत्सिद्धमित्यत्र शुशवेरसिद्धमेव सर्पिर्दयम् । जीवनीयैः सुमनसा मत्स्यैर्मासैश्च शस्यते ॥१४२॥ तैलभृष्टैरगुर्वाद्यैः सुखोष्णैश्योपनाहनम् । रक्तपित्तन्ना इति रक्तपित्तचिकित्सोक्ताः । मंदपित्ते इति ईप- रासास्थिरादिभिः सिद्धं सक्षीरं नस्यमर्तिनुत् । त्पित्ते देयम् ।। १२६-१३१ ॥ तैलं रास्नाद्विकाकोलीशर्कराभिरथापि वा ॥१४३॥ लशुनं मुद्गचूर्णन व्योषक्षारघृतैर्युतम् । | वलामधूकयष्टयाह्नविदारीचन्दनोत्पलैः । देयं कफघ्नं वमनमुक्लिष्टन्लेप्मणे हितम् ॥ १३२॥ जीवकर्पभकद्राक्षाशर्कराभिश्च साधितः ॥ १४४ ॥