पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। 1 -१४८।। प्रस्थस्तैलस्य तक्षीरो जाङ्गलार्धतुलारसे। | आखुमिः कुकुटैर्हसैः शशैश्चापि हि बुद्धिमान् । नस्य सार्वजत्थवातपित्तामयापहम् ॥१४५॥ कल्पेनानेन विपचेत्सर्पिरुर्ध्वगदापहम् ॥ १५८ ॥ दशमूलवलारास्नानिफलामधुकैः सह । पैत्ते घृतं पयः लेका: शीता लेपाः सनावनाः। . मयूरं पक्षपित्ताशकृत्तुण्डादिवर्जितम् ॥१४॥ जीवनीयानि सपीपि पानान्नं चापि पित्तनुत् १५९ जले पक्त्वा घृतप्रस्थं तस्मिन्क्षीरसम पचेत् । चन्दनोशीरयष्टयावलाव्याघ्रनखोत्पलैः। मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम् १४७ क्षीरपिष्टैः प्रदेहा त्याच्छूतैर्वा परिषेचनम् ॥१६०॥ कर्णाक्षिनासिकाजिह्वाताल्चास्यगलरोगनुत् । त्वपत्रशर्कराकल्कः सुपिष्टस्तण्डुलाम्बुना । मायूरमिति विख्यातमूर्ध्वजत्रुगदापहम् ॥ १४८॥ | कार्योऽवपीडः सर्पिश्च नस्यं तत्स्यात्तु पैत्तिके १६१ इति मायूरघृतम् । यष्ट्याह्नचन्दनानन्ताक्षीरसिद्ध घृतं शुभम् । दशमूलादिमिः प्रत्येकं त्रिपलमानम् सममयूर पक्षादि- नावनं शर्कराद्राक्षामधूकैर्वापि पित्तजे ॥ १६२ ॥ वर्जितं जलद्रोणे एव पचेत् । जलद्रोणो हि यत्र काथार्थ | कफजे स्वेदितं धूमनस्यप्रधमनादिभिः । घृतप्रस्थात् पादावशेषतम् । समचतुर्गुणो भवति । किंच | शुद्ध प्रलेपपानान्नः कफनैः समुपाचरेत् ॥ १६३ ॥ दशमूलादीनां चत्वारिंशत्पलेन मयूरेण च चतुःपष्टिपले क्वाथ्ये | पुराणसर्पिषः पानस्तीक्ष्णैर्वस्तिभिरेव च । द्रोणमानं जलं देयं । किंवा दशमूलादीनां मयूरेण च अत्र भयूरस्थाने मूपकादीन् दर्शयन्नाह-आखुभिरि- मिलिखा यावत् काथ्यं भवति तचतुर्गुणजलमुत्तर्गपार- त्यादिना । आखुना मयूरापेक्षया अल्पमानेनाप्यत्रैके- भापयैव देयम् । मधुरैरिति जीवनीयगणोक्तैर्दशभिः । जीव-नापि साधनं कर्तव्यम् । शृतैर्वा इत्यत्र क्षीरसृतैः । सर्पिश्च नीयानि मधुरवप्रकर्पादिह मधुरशब्देनोच्यन्ते ॥ १४१ नस्यसियन अवपीडस्य पश्चात् सर्पिपा नस्य देयम् ॥ ॥ १५८-१६३॥ एतेनेच कपायेण घृतप्रस्थं विपाचयेत् । कफानिलोत्थिते दाहः शेषयो रक्तमोक्षणम् १६४ चतुर्गुणेन दुग्धेन कल्कैरेभिश्च कार्पिकैः ॥ १४९ ॥ जीवन्तीत्रिफलामेदामधूकद्धिपरूषकैः । एरण्डनलझौमगुग्गुल्वगुरुचन्दनः । समझाचविकाभार्गीकाश्मरीसुरदारुभिः ॥ १५०॥ सन्निपातभवे कार्या सन्निपातहिता किया। धूमवर्ति पिवेगन्धैः सकुष्ठतगरैस्तथा ॥ १६५ ॥ आत्मगुप्तामहामेदातालखजूरमुस्तकैः। क्रिमिजे चैव कर्तव्यं तीक्ष्णं सूर्धविरेचनम् ॥१६६॥ मृणालविसशालूकशृङ्गीजीवकपझकैः ॥ १५१॥ शतावरीविदारीक्षुबहतीशारिवायुगैः। त्वन्दन्ती व्याघ्रकरजविडङ्गं नवमालिका । अपामार्गफलं वीजं नक्तमालशिरीपयोः । मूर्वाश्वदंष्ट्रर्पभकशृङ्गाटककसेरुकैः ॥ १५२ ॥ रास्नास्थिरातामलकीसूक्ष्मैलाशटिपुष्करैः। क्षवकोऽश्मन्तको विल्वं हरिद्रा हिङ्गु यूथिका१६७ फणिज्झकश्च तैस्तैलमविसूत्रे चतुर्गुणे । पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकै ॥१५३ ॥ मधूकाक्षोटवाताममुजाताभिषुकैरपि । सिद्धं स्थानावनं चूर्ण चैपां प्रधमनं हितम् ॥१८॥ द्रव्यैरेभिर्यथालासं पूर्वकल्केन साधितम् ॥१५४ ॥ | फलं शिकराभ्यां सन्योपं चावपीडकम् । तत्पर्क नावनेऽभ्यङ्गे पाने वस्तौ प्रयोजयेत् । कपायः स्वरसः क्षारधूर्ण कल्कोऽवपीडकः। शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे ॥५५॥ शुक्ततिक्तकटुक्षौद्रकपायैः कवलप्रहः ॥ १६९ ॥. मन्यापृष्ठग्रहे शोषे स्वरभेदे तथार्दिते। इति शिरोरोगचिकित्सा। योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम् ॥१५६॥ कफानिलोद्भवे दाह इत्यत्र कफोद्भवे अनिलोद्भवे च। मातुस्माता तथा नारी पीत्वा पुत्रं प्रसूयते । सुश्रुतवचनात् लिलाटशंखदेशे दाहः कर्तव्यः । “उक्तहि सुश्रुते-शिरोरोगाधिमन्यःप्रभृतियु ललाटप्रदेशे दहेतु महामायूरमित्येतदृतमात्रेयपूजितम् ॥ १५७ ॥ इति महामायूरघृतम्। अकुष्ठतगरै' रिति । भगुर्वादिगन्धैः । कुष्ठतगरवर्जन चान एतेनैवेति दशमूलादिमयूरकायेन यथोक्तविधानकृतेन | मतुलनस्वरवर्जनार्थम् । उक्तं च शालाक्ये 'नतु कुठं नाव- द्वितीयखर्जूरशब्देन खरफलं गृह्यते । अक्षोडवातामा- यतो धूमवात प्रयोजयेत् । मस्तुलंगे .प्रकर्षेण तत्मात्तं नैव दीनि ओत्तरपथिकानि । पूर्वयोगोक्तक्वाथविधानं यद्यप्यतेनन योजयेत्' इतिशिरोरोगचिकित्सा ।। १६४-१६९ ॥ कपायेणेत्यादिना सिद्धं तथापि पुनः पूर्वकल्केनेति वचनेन (अथ मुखरोगनिदानम्) यथालाभमिति च पदेन यथालाभं करणीयत्वं दर्शयति "मुखामये मारुतजे तु शोष- ॥:१४९-१५॥ कार्कश्यरौक्ष्याणि चला रुजश्च ।