पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् 'कृष्णारुणं निप्पतनं सशीतं गृहधूमो यवक्षारपाटाव्योपं रसाञ्जनम् । प्रसंसनस्पन्दनतोदभेदाः ॥ १७० ॥ तेजोहा त्रिफला लोभ्रं चित्रकं चेति चूर्णितम् १८२ तृष्णाज्वरस्फोटकतालुदाहा सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् । धूमायनं चाप्यवदीर्णता च । कालकं नाम तचूर्ण दन्तास्यगलरोगनुत् ॥ १८३ ॥ पित्तात्समूर्छा विविधा रुजश्च इति कालकचूर्णम् । वर्णाश्च शुक्लारुणवर्णवाः ॥ १७१ ॥ रुजानमिति रोगपीडाहरम् । शुद्धिरधः इति विरेचनम् । कण्डुर्गुरुत्वं सितविजलत्वं स्वेदोऽरुचिर्जाडयकफप्रसेको। दावीलगिति दाास्त्वम् । पंचकोलेल्यादौ चूर्णसमुदायात् उत्क्लेशमन्दानलता च तन्द्रा गुटो द्विगुणः । कर्कधूमात्राइत्यष्टमापकमानाः । केचित् रुजश्च मन्दाः कफवक्ररोगे ॥१७२ ॥ रोध्रस्थाने लोहं पठति । तथोक्तहि सुश्रुते-'पाठां रसां- सर्वाणि रूपाणि तु वक्ररोगे जनं व्योपं तेजोहा त्रिफलाग्निकम् । ग्रहधूमयवक्षारं शस्त भवन्ति यस्मिन्स तु सर्वजः स्यात् । चूर्ण तु कालकमिति । वातपित्तकफापहा इति प्रत्येक संस्थानदूप्याकृतिनामभेदा- मृद्वीकादयस्त्रयो योगास्त्रिदोपहराः । रसक्रियेति धनीभूत- चैते चतुःपष्टिविधा भवन्ति ॥ १७३ ॥ रसस्य संशा ॥१७५-१८३॥ शालाक्यतन्त्रे विहितानि तेपां मनाशिला यवक्षारो हरितालं ससैन्धवम् । निमित्तरूपाकृतिभेपजानि । दार्वी त्वक् चेति तचूर्ण माक्षिकेण समायुतम् १८४ यथाप्रदेशं तु चतुर्विधस्य मूञ्छितं घृतमण्डेन कण्ठरोगेयु धारयेत् । क्रियां प्रवक्ष्यामि मुखामयस्य ॥ १७४ ।। मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम् ॥ १८५॥ इति मुखरोगनिदानम् । इति पीतकचूर्णम्। निष्पतनमिति मुखैव कृष्णेत्यादि पित्तजमुखरोगलक्ष- शालाक्ये मुखरोगाणां प्रपञ्चः तथाप्यत्रैव सर्वेषां चतुर्विध- मृद्रीका कटुका व्योपं दार्वी त्वक् त्रिफला धनम् । मुखरोगेऽन्तर्भावं दर्शयन्नाह-संस्थानेत्यादि संस्थानं महा- भूञ्छितं धृतमण्डेन कण्ठरोगेपु धारयेत् ॥१८६॥ रोगः दूष्यं रक्तादि आकृतिर्लिक इत्यादिभेदाः चतुपष्टिविधा- इति मृद्वीकादिचूर्णम् । भवन्ति ते च शालाक्ये एवोग्नेयाः ॥ मुखरोगाणां तु | पाठां रसाजन भूर्वा तेजोहेति च चूर्णितम् । चतुःषष्टित्वं वैदेहमतानुसारेणोक्तम् । सुश्रुते तु पञ्चपष्टि- | क्षौद्रयुक्तं विधातव्यं गलरोगभिपग्जितम् । मुखरोगा उकास्तथापीह चतुर्विधेष्वेव यथाप्रदेशं अन्त- | योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः १८७ निवेशकृतः ॥१७०-१७४ ।। | कटुकातिविपापाठादावीमुस्तकलिङ्गकाः । (अथ मुखरोगचिकित्सा ।) | गोमूत्रकथिताः पेयाः कण्ठरोगविनाशनाः ॥१८८॥ स्वरसः कथितो दाा धनीभूतो रसक्रिया । सक्षौद्रमुखरोगासृग्दोपनाडीव्रणापहा ॥ १८९ ॥ । पिप्पल्यगुरुदारूत्वग्यवक्षारो रसाञ्जनम् । पाठां तेजोवती पथ्यां समभागं सुचूर्णितम् १७६ नावनं मधुराः स्निग्धा शीताश्चैव रसा हिताः १९० मुखरोगेषु सर्वेषु सक्षौद्रं तद्विधारयेत् । मुखपाके शिराकर्म शिरस्कायविरेचनम् । शीधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः ॥१७॥” मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहः ॥ १९१॥ सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः । तेजोबामभयामेलां समझा कटुकां धनम् । कपायतिक्तकाः शीताः काथाश्च मुखधावनाः १९२ पाठां ज्योतिष्मती लोभ्रं दावी कुष्ठं च चूर्णयेत् ॥ दन्तानां घर्पणाद्रक्तस्रावकण्डूरुजापहम् । तालुशोषेयादौ सतृष्णेतिपदेन तृष्णायुक्तस्य तालशो पञ्चकोलकतालीसपत्रैलामरिचत्वचः ॥ १७९ ॥ औत्तरभक्तिकमपि सर्पिःपान निषेधयति । तालुशोपेच पलाशमुण्ककक्षारयवक्षाराश्च चूर्णिताः। तृष्णा मूर्छा च परं गर्भिण्यस्तालशोपणेत्यादिना यद्यपि गुडे पुराणे द्विगुणे कथिते गुडिकाः कृताः १८० स्नेहपान निषिद्धं तथापीह औत्तरभक्तिकं सर्पिश्च विशेष-. कर्कन्धुमानाः सप्ताहं स्थिता मुप्ककभस्मनि । विधानात्कर्तव्यमेव । सिराकर्मेति सिराव्यधनम् । तच कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः ॥१८॥ सुश्रुतवचनात तालुनि जिह्वायां च कर्तव्यम् ॥ १८४-१९२॥ भाज्यं च मुखरोगेषु यथास्वं दोपनुद्धितम् १७५ सालुशापखसतृष्णस्यसपिपौत्तरभक्तिकम् ।